Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 196.2 kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ //
MBh, 1, 4, 4.2 manuṣyoragagandharvakathā veda ca sarvaśaḥ //
MBh, 1, 10, 1.3 tatra me samayo ghora ātmanoraga vai kṛtaḥ //
MBh, 1, 11, 2.1 sa mayā krīḍatā bālye kṛtvā tārṇam athoragam /
MBh, 1, 11, 10.3 evam uktastu tenāham uragatvam avāptavān //
MBh, 1, 39, 16.3 tato 'haṃ vinivartiṣye gṛhāyoragasattama /
MBh, 1, 47, 19.1 kampayantaśca sarveṣām uragāṇāṃ manāṃsi te /
MBh, 1, 47, 25.3 prapetur agnāvuragā mātṛvāgdaṇḍapīḍitāḥ //
MBh, 1, 51, 17.2 satraṃ te viramatvetan na pateyur ihoragāḥ //
MBh, 1, 53, 22.4 āstīkenoragaiḥ sārdhaṃ yaḥ purā samayaḥ kṛtaḥ /
MBh, 1, 61, 88.42 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām /
MBh, 1, 70, 25.1 pitṝn devān ṛṣīn viprān gandharvoragarākṣasān /
MBh, 1, 74, 4.2 yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate //
MBh, 1, 104, 19.6 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
MBh, 1, 104, 20.2 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām /
MBh, 1, 117, 23.18 surāsuroragāṃścaiva vīryād ekaratho jayet /
MBh, 1, 138, 14.2 śokaduḥkhaparītātmā niśaśvāsorago yathā /
MBh, 1, 159, 3.1 yakṣarākṣasagandharvāḥ piśācoragamānavāḥ /
MBh, 1, 178, 7.1 daityāḥ suparṇāśca mahoragāśca devarṣayo guhyakāścāraṇāśca /
MBh, 1, 181, 25.9 tato duryodhanaḥ kruddho daṇḍāhata ivoragaḥ /
MBh, 1, 202, 17.2 tayor bhayād dudruvuste vainateyād ivoragāḥ //
MBh, 1, 212, 30.3 marṣayiṣyāmi govinda pādasparśam ivoragaḥ //
MBh, 1, 213, 68.2 durdharṣam ṛṣabhaskandhaṃ vyāttānanam ivoragam //
MBh, 1, 218, 21.1 tathaivoragasaṃghātāḥ pāṇḍavasya samīpataḥ /
MBh, 2, 40, 9.2 patiṣyataḥ kṣititale pañcaśīrṣāvivoragau //
MBh, 3, 50, 28.1 vayaṃ hi devagandharvamanuṣyoragarākṣasān /
MBh, 3, 54, 6.2 ākāravantaḥ suślakṣṇāḥ pañcaśīrṣā ivoragāḥ //
MBh, 3, 60, 26.1 tāṃ sa dṛṣṭvā tathā grastām urageṇāyatekṣaṇām /
MBh, 3, 61, 7.1 sā bahūn bhīmarūpāṃś ca piśācoragarākṣasān /
MBh, 3, 79, 19.1 niṣkāṅgadakṛtāpīḍau pañcaśīrṣāvivoragau /
MBh, 3, 82, 4.1 siddhacāraṇagandharvāḥ kiṃnarāḥ samahoragāḥ /
MBh, 3, 83, 23.2 bhūtayakṣapiśācāś ca kiṃnarāḥ samahoragāḥ //
MBh, 3, 102, 20.1 manuṣyoragagandharvayakṣakimpuruṣās tathā /
MBh, 3, 102, 23.1 agastyasahitā devāḥ sagandharvamahoragāḥ /
MBh, 3, 105, 21.1 asuroragarakṣāṃsi sattvāni vividhāni ca /
MBh, 3, 108, 7.2 gandharvoragarakṣāṃsi samājagmur didṛkṣayā //
MBh, 3, 154, 56.1 tataḥ saṃhṛtya muṣṭiṃ tu pañcaśīrṣam ivoragam /
MBh, 3, 156, 18.2 mahoragagaṇāś caiva suparṇāś coragādayaḥ //
MBh, 3, 156, 18.2 mahoragagaṇāś caiva suparṇāś coragādayaḥ //
MBh, 3, 157, 20.2 gandharvoragarakṣāṃsi vāsavaś ca nivāritaḥ /
MBh, 3, 164, 30.1 sādhyaṃ paitāmahaṃ caiva gandharvoragarakṣasām /
MBh, 3, 177, 4.2 devo vā yadi vā daitya urago vā bhavān yadi /
MBh, 3, 186, 9.2 naṣṭe devāsuragaṇe samutsannamahorage //
MBh, 3, 186, 64.1 sadevāsuragandharvaṃ sayakṣoragarākṣasam /
MBh, 3, 187, 29.1 sṛṣṭvā devamanuṣyāṃś ca gandharvoragarākṣasān /
MBh, 3, 192, 3.1 kathāṃ vetsi mune divyāṃ manuṣyoragarakṣasām /
MBh, 3, 206, 21.2 mārayatyakṛtaprajñaṃ bālaṃ kruddha ivoragaḥ //
MBh, 3, 213, 23.2 devadānavayakṣāṇāṃ kiṃnaroragarakṣasām /
MBh, 3, 249, 3.1 vapuṣmatī voragarājakanyā vanecarī vā kṣaṇadācarastrī /
MBh, 3, 252, 8.1 kṛṣṇoragau tīkṣṇaviṣau dvijihvau mattaḥ padākrāmasi pucchadeśe /
MBh, 3, 253, 5.1 saraḥ suparṇena hṛtoragaṃ yathā rāṣṭraṃ yathārājakam āttalakṣmi /
MBh, 4, 5, 16.2 piśācoragarākṣasān [... au5 Zeichenjh] /
MBh, 4, 6, 2.2 mahānubhāvo nararājasatkṛto durāsadastīkṣṇaviṣo yathoragaḥ //
MBh, 4, 21, 51.2 utpapātātha vegena daṇḍāhata ivoragaḥ //
MBh, 4, 51, 4.1 tad devayakṣagandharvamahoragasamākulam /
MBh, 4, 59, 6.2 samaparyanmahāvegāñśvasamānān ivoragān //
MBh, 5, 10, 43.3 praticchanno vasatyapsu ceṣṭamāna ivoragaḥ //
MBh, 5, 12, 2.2 trastaṃ sāsuragandharvaṃ sakiṃnaramahoragam //
MBh, 5, 15, 17.2 devadānavagandharvāḥ kiṃnaroragarākṣasāḥ //
MBh, 5, 47, 97.1 saikyaḥ kośānniḥsarati prasanno hitveva jīrṇām uragastvacaṃ svām /
MBh, 5, 72, 7.2 svabhāvāt pāpam anveti tṛṇaistunna ivoragaḥ //
MBh, 5, 126, 43.1 devāsuramanuṣyāśca gandharvoragarākṣasāḥ /
MBh, 5, 128, 6.2 nirutsāhā bhaviṣyanti bhagnadaṃṣṭrā ivoragāḥ //
MBh, 5, 128, 38.1 devair manuṣyair gandharvair asurair uragaiśca yaḥ /
MBh, 5, 149, 25.2 vajrāśanisamasparśān dīptāsyān uragān iva //
MBh, 5, 166, 29.1 na hi deveṣu vā pūrvaṃ dānaveṣūrageṣu vā /
MBh, 5, 172, 17.2 atyajad bharataśreṣṭha tvacaṃ jīrṇām ivoragaḥ //
MBh, 5, 181, 7.2 preṣayāmāsa me rājan dīptāsyān uragān iva //
MBh, 6, BhaGī 11, 15.3 brahmāṇamīśaṃ kamalāsanasthamṛṣīṃśca sarvānuragāṃśca divyān //
MBh, 6, 50, 67.3 saṃcukrudhe bhṛśaṃ bhīmo daṇḍāhata ivoragaḥ //
MBh, 6, 54, 5.2 devadānavagandharvāḥ piśācoragarākṣasāḥ /
MBh, 6, 57, 9.2 śitenoragasaṃkāśāṃ patriṇā vijahāra tām //
MBh, 6, 57, 26.1 taṃ mahaugham ivāyāntaṃ khāt patantam ivoragam /
MBh, 6, 77, 39.1 devā devarṣayaścaiva gandharvāśca mahoragāḥ /
MBh, 6, 83, 27.2 vyāttānanā bhayakarā uragā iva saṃghaśaḥ //
MBh, 6, 99, 6.2 cukrudhuḥ samare rājan pādaspṛṣṭā ivoragāḥ //
MBh, 7, 8, 28.1 vyākulīkṛtam ācāryaṃ pipīlair uragaṃ yathā /
MBh, 7, 13, 73.2 vainateyo yathā kārṣṇiḥ patantam uragottamam //
MBh, 7, 32, 10.1 sasurāsuragandharvāḥ sayakṣoragarākṣasāḥ /
MBh, 7, 45, 14.1 saṃkruddho vai mahābāhur daṇḍāhata ivoragaḥ /
MBh, 7, 45, 16.2 udbabarha mahābāhur nirmuktoragasaṃnibham //
MBh, 7, 51, 38.1 asurasuramanuṣyāḥ pakṣiṇo voragā vā pitṛrajanicarā vā brahmadevarṣayo vā /
MBh, 7, 52, 11.1 na devā na ca gandharvā nāsuroragarākṣasāḥ /
MBh, 7, 53, 14.1 tāṃ na devā na gandharvā nāsuroragarākṣasāḥ /
MBh, 7, 54, 1.2 tāṃ niśāṃ duḥkhaśokārtau śvasantāviva coragau /
MBh, 7, 56, 29.1 śvaḥ sadevāḥ sagandharvāḥ piśācoragarākṣasāḥ /
MBh, 7, 57, 72.1 tatastau rudramāhātmyāddhitvā rūpaṃ mahoragau /
MBh, 7, 69, 36.1 yadi tvāṃ sāsurasurāḥ sayakṣoragarākṣasāḥ /
MBh, 7, 73, 30.2 siddhacāraṇasaṃghāśca vidyādharamahoragāḥ //
MBh, 7, 75, 19.1 viniḥśvasantaste rājan bhagnadaṃṣṭrā ivoragāḥ /
MBh, 7, 79, 3.2 kūjadbhir atulānnādān roṣitair uragair iva //
MBh, 7, 81, 31.1 sā rājabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 86, 30.2 sarākṣasagaṇā rājan sakiṃnaramahoragā //
MBh, 7, 90, 20.1 sā bhīmabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 91, 38.2 abhyagād dharaṇīṃ ghoraḥ śvasann iva mahoragaḥ //
MBh, 7, 91, 44.2 vasuṃdharadharād bhraṣṭau pañcaśīrṣāvivoragau //
MBh, 7, 93, 9.1 samutpatanti valmīkād yathā kruddhā mahoragāḥ /
MBh, 7, 97, 35.2 bibhedoragasaṃkāśair nārācaiḥ śinipuṃgavaḥ //
MBh, 7, 98, 15.1 yāvat phalgunanārācā nirmuktoragasaṃnibhāḥ /
MBh, 7, 99, 12.2 bhayāt patagarājasya gartānīva mahoragāḥ //
MBh, 7, 108, 24.1 chittvā śaktiṃ tato bhīmo nirmuktoragasaṃnibhām /
MBh, 7, 108, 39.1 svalaṃkṛtaṃ kṣitau kṣuṇṇaṃ ceṣṭamānaṃ yathoragam /
MBh, 7, 109, 27.2 ardhapraviṣṭāḥ saṃrabdhā bilānīva mahoragāḥ //
MBh, 7, 112, 4.1 sa tāmranayanaḥ krodhācchvasann iva mahoragaḥ /
MBh, 7, 114, 57.2 yad iyeṣa rathāt karṇaṃ hantuṃ tārkṣya ivoragam //
MBh, 7, 119, 23.2 na devāsuragandharvā na yakṣoragarākṣasāḥ /
MBh, 7, 122, 40.1 na hi devā na gandharvā na yakṣoragarākṣasāḥ /
MBh, 7, 122, 49.1 naiva daivaṃ na gāndharvaṃ nāsuroragarākṣasam /
MBh, 7, 122, 56.2 karṇaḥ śokasamāviṣṭo mahoraga iva śvasan //
MBh, 7, 131, 117.2 rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ //
MBh, 7, 133, 3.2 vṛtān samantāt saṃkruddhair niḥśvasadbhir ivoragaiḥ //
MBh, 7, 133, 33.2 devagandharvayakṣāṇāṃ manuṣyoragarakṣasām /
MBh, 7, 133, 46.2 sadaityayakṣagandharvapiśācoragarākṣasaiḥ /
MBh, 7, 134, 65.1 yāvat pārthaśarair ghorair nirmuktoragasaṃnibhaiḥ /
MBh, 7, 135, 26.1 so 'tividdho bhṛśaṃ kruddhaḥ padākrānta ivoragaḥ /
MBh, 7, 136, 7.2 rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ //
MBh, 7, 148, 29.2 pratyakṣaṃ vṛṣṇiśārdūla pādasparśam ivoragaḥ //
MBh, 7, 151, 5.1 sa matta iva mātaṅgaḥ saṃkruddha iva coragaḥ /
MBh, 7, 156, 19.2 sarākṣasoragāḥ pārtha vijetuṃ yudhi karhicit //
MBh, 7, 159, 38.2 viśīrṇā girayo yadvanniḥśvasadbhir mahoragaiḥ //
MBh, 7, 160, 25.2 nāsuroragarakṣāṃsi kṣapayeyuḥ sahāyudham //
MBh, 7, 163, 11.1 saṃnyavartata taṃ karṇaḥ saṃghaṭṭita ivoragaḥ /
MBh, 7, 164, 145.2 droṇam abhyapatad rājan vainateya ivoragam //
MBh, 7, 165, 125.3 krodham āhārayat tīvraṃ padāhata ivoragaḥ //
MBh, 7, 171, 50.2 viveśa vasudhāṃ bhittvā śvasan bilam ivoragaḥ //
MBh, 7, 172, 75.1 na ca tvā prasahiṣyanti devāsuramahoragāḥ /
MBh, 8, 7, 25.2 sadevāsuragandharvaiḥ sakiṃnaramahoragaiḥ /
MBh, 8, 10, 29.2 jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam //
MBh, 8, 12, 5.2 sāyudhān satanutrāṇān pañcāsyoragasaṃnibhān /
MBh, 8, 13, 18.2 gajāt patantau yugapad virejatur yathādriśṛṅgāt patitau mahoragau //
MBh, 8, 15, 41.2 bhujau dharāyāṃ patitau nṛpasya tau viveṣṭatus tārkṣyahatāv ivoragau //
MBh, 8, 17, 97.2 niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ //
MBh, 8, 22, 6.2 bhagnadaṃṣṭrā hataviṣāḥ padākrāntā ivoragāḥ //
MBh, 8, 26, 65.1 asurasuramahoragān narān garuḍapiśācasayakṣarākṣasān /
MBh, 8, 63, 31.1 devadānavagandharvāḥ piśācoragarākṣasāḥ /
MBh, 8, 65, 37.2 śarāṃs tu pañca jvalitān ivoragān pravīrayāmāsa jighāṃsur acyute //
MBh, 8, 66, 20.2 mahoragaḥ kṛtavairo 'rjunena kirīṭam āsādya samutpapāta //
MBh, 8, 66, 21.2 tataḥ kṛṣṇaḥ pārtham uvāca saṃkhye mahoragaṃ kṛtavairaṃ jahi tvam //
MBh, 8, 66, 28.1 tato vṛṣo bāṇanipātakopito mahorago daṇḍavighaṭṭito yathā /
MBh, 8, 68, 21.2 prāṇān nirasyāśu mahīm atīyur mahoragā vāsam ivābhito 'straiḥ //
MBh, 8, 68, 63.1 sadevagandharvamanuṣyacāraṇair maharṣibhir yakṣamahoragair api /
MBh, 9, 13, 37.2 cukopa samare drauṇir daṇḍāhata ivoragaḥ //
MBh, 9, 54, 28.2 ubhau krodhaviṣaṃ dīptaṃ vamantāvuragāviva //
MBh, 9, 63, 5.1 keśānniyamya yatnena niḥśvasann urago yathā /
MBh, 10, 6, 14.2 kośāt samudbabarhāśu bilād dīptam ivoragam //
MBh, 10, 12, 17.1 devadānavagandharvamanuṣyapatagoragāḥ /
MBh, 12, 73, 21.1 devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ /
MBh, 12, 83, 54.2 arer hi durhatād bheyaṃ bhagnapṛṣṭhād ivoragāt //
MBh, 12, 90, 24.2 manuṣyoragarakṣāṃsi vayāṃsi paśavastathā //
MBh, 12, 152, 13.1 yo na devair na gandharvair nāsurair na mahoragaiḥ /
MBh, 12, 160, 19.1 patatrimṛgamīnāśca plavaṃgāśca mahoragāḥ /
MBh, 12, 181, 3.1 devadānavagandharvadaityāsuramahoragāḥ /
MBh, 12, 212, 48.1 yathā ruruḥ śṛṅgam atho purāṇaṃ hitvā tvacaṃ vāpyurago yathāvat /
MBh, 12, 217, 29.1 devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ /
MBh, 12, 224, 46.2 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān /
MBh, 12, 242, 11.1 vimuktaḥ sarvapāpebhyo muktatvaca ivoragaḥ /
MBh, 12, 289, 60.1 tārādhipaṃ vai vimalaṃ satāraṃ viśvāṃśca devān uragān pitṝṃśca /
MBh, 12, 290, 61.2 vyādhimṛtyumahāgrāhaṃ mahābhayamahoragam //
MBh, 12, 318, 58.2 devadānavagandharvān piśācoragarākṣasān //
MBh, 12, 353, 1.2 sa cāmantryoragaśreṣṭhaṃ brāhmaṇaḥ kṛtaniścayaḥ /
MBh, 13, 17, 65.1 ākāśanidhirūpaśca nipātī uragaḥ khagaḥ /
MBh, 13, 31, 53.2 yathāgataṃ mahārāja muktvā viṣam ivoragaḥ //
MBh, 13, 33, 14.1 pitṝṇāṃ devatānāṃ ca manuṣyoragarakṣasām /
MBh, 13, 61, 66.2 samutsṛjati tat pāpaṃ jīrṇāṃ tvacam ivoragaḥ //
MBh, 13, 81, 14.2 devadānavagandharvāḥ piśācoragarākṣasāḥ //
MBh, 13, 82, 8.1 atharṣayaḥ sagandharvāḥ kiṃnaroragarākṣasāḥ /
MBh, 13, 82, 29.1 saṃtaptāstapasā tasyā devāḥ sarṣimahoragāḥ /
MBh, 13, 87, 4.1 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām /
MBh, 13, 99, 8.1 devā manuṣyā gandharvāḥ pitaroragarākṣasāḥ /
MBh, 13, 99, 29.1 kiṃnaroragarakṣāṃsi devagandharvamānavāḥ /
MBh, 13, 101, 54.2 devayakṣoraganṛṇāṃ bhūtānām atha rakṣasām //
MBh, 13, 127, 21.2 apradhṛṣyataraṃ caiva mahoragasamākulam //
MBh, 13, 143, 16.2 sa caiva gām uddadhārāgryakarmā vikṣobhya daityān uragān dānavāṃśca //
MBh, 13, 143, 23.2 sa rākṣasān uragāṃścāvajitya sarvatragaḥ sarvam agnau juhoti //
MBh, 14, 43, 13.1 narakiṃnarayakṣāṇāṃ gandharvoragarakṣasām /
MBh, 14, 44, 14.1 devadānavabhūtānāṃ piśācoragarakṣasām /
MBh, 14, 56, 22.1 ime hi divye maṇikuṇḍale me devāśca yakṣāśca mahoragāśca /
MBh, 14, 78, 10.1 tataḥ sā cārusarvāṅgī tam upetyoragātmajā /
MBh, 14, 82, 5.1 tam uvācoragapater duhitā prahasantyatha /