Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Hitopadeśa
Narmamālā
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 74, 4.2 yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate //
MBh, 1, 138, 14.2 śokaduḥkhaparītātmā niśaśvāsorago yathā /
MBh, 1, 181, 25.9 tato duryodhanaḥ kruddho daṇḍāhata ivoragaḥ /
MBh, 1, 212, 30.3 marṣayiṣyāmi govinda pādasparśam ivoragaḥ //
MBh, 3, 177, 4.2 devo vā yadi vā daitya urago vā bhavān yadi /
MBh, 3, 206, 21.2 mārayatyakṛtaprajñaṃ bālaṃ kruddha ivoragaḥ //
MBh, 4, 6, 2.2 mahānubhāvo nararājasatkṛto durāsadastīkṣṇaviṣo yathoragaḥ //
MBh, 4, 21, 51.2 utpapātātha vegena daṇḍāhata ivoragaḥ //
MBh, 5, 10, 43.3 praticchanno vasatyapsu ceṣṭamāna ivoragaḥ //
MBh, 5, 47, 97.1 saikyaḥ kośānniḥsarati prasanno hitveva jīrṇām uragastvacaṃ svām /
MBh, 5, 72, 7.2 svabhāvāt pāpam anveti tṛṇaistunna ivoragaḥ //
MBh, 5, 172, 17.2 atyajad bharataśreṣṭha tvacaṃ jīrṇām ivoragaḥ //
MBh, 6, 50, 67.3 saṃcukrudhe bhṛśaṃ bhīmo daṇḍāhata ivoragaḥ //
MBh, 7, 45, 14.1 saṃkruddho vai mahābāhur daṇḍāhata ivoragaḥ /
MBh, 7, 91, 38.2 abhyagād dharaṇīṃ ghoraḥ śvasann iva mahoragaḥ //
MBh, 7, 112, 4.1 sa tāmranayanaḥ krodhācchvasann iva mahoragaḥ /
MBh, 7, 122, 56.2 karṇaḥ śokasamāviṣṭo mahoraga iva śvasan //
MBh, 7, 135, 26.1 so 'tividdho bhṛśaṃ kruddhaḥ padākrānta ivoragaḥ /
MBh, 7, 148, 29.2 pratyakṣaṃ vṛṣṇiśārdūla pādasparśam ivoragaḥ //
MBh, 7, 151, 5.1 sa matta iva mātaṅgaḥ saṃkruddha iva coragaḥ /
MBh, 7, 163, 11.1 saṃnyavartata taṃ karṇaḥ saṃghaṭṭita ivoragaḥ /
MBh, 7, 165, 125.3 krodham āhārayat tīvraṃ padāhata ivoragaḥ //
MBh, 7, 171, 50.2 viveśa vasudhāṃ bhittvā śvasan bilam ivoragaḥ //
MBh, 8, 10, 29.2 jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam //
MBh, 8, 17, 97.2 niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ //
MBh, 8, 66, 20.2 mahoragaḥ kṛtavairo 'rjunena kirīṭam āsādya samutpapāta //
MBh, 8, 66, 28.1 tato vṛṣo bāṇanipātakopito mahorago daṇḍavighaṭṭito yathā /
MBh, 9, 13, 37.2 cukopa samare drauṇir daṇḍāhata ivoragaḥ //
MBh, 9, 63, 5.1 keśānniyamya yatnena niḥśvasann urago yathā /
MBh, 12, 212, 48.1 yathā ruruḥ śṛṅgam atho purāṇaṃ hitvā tvacaṃ vāpyurago yathāvat /
MBh, 12, 242, 11.1 vimuktaḥ sarvapāpebhyo muktatvaca ivoragaḥ /
MBh, 13, 17, 65.1 ākāśanidhirūpaśca nipātī uragaḥ khagaḥ /
MBh, 13, 31, 53.2 yathāgataṃ mahārāja muktvā viṣam ivoragaḥ //
MBh, 13, 61, 66.2 samutsṛjati tat pāpaṃ jīrṇāṃ tvacam ivoragaḥ //
Rāmāyaṇa
Rām, Bā, 54, 9.1 saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ /
Rām, Ār, 4, 31.2 yāvaj jahāmi gātrāṇi jīrṇāṃ tvacam ivoragaḥ //
Rām, Ār, 52, 9.1 sambhramāt parivṛttormī ruddhamīnamahoragaḥ /
Rām, Ki, 63, 10.2 viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ //
Rām, Ki, 66, 41.1 tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ /
Rām, Su, 1, 31.2 dadṛśe garuḍeneva hriyamāṇo mahoragaḥ //
Rām, Yu, 41, 18.1 evam uktvā tu saṃkruddho niśvasann urago yathā /
Rām, Yu, 105, 20.2 ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ //
Rām, Utt, 77, 3.2 kālaṃ tatrāvasat kaṃcid veṣṭamāno yathoragaḥ //
Amarakośa
AKośa, 1, 251.1 uragaḥ pannago bhogī jihmagaḥ pavanāśanaḥ /
Kirātārjunīya
Kir, 1, 24.2 tavābhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād ivoragaḥ //
Kūrmapurāṇa
KūPur, 2, 36, 38.2 pāpmānamutsṛjatyāśu jīrṇāṃ tvacamivoragaḥ //
Liṅgapurāṇa
LiPur, 1, 55, 46.1 urago vāsukiścaiva kaṅkaṇīkaś ca tāvubhau /
LiPur, 1, 65, 88.2 ākāśo nirvirūpaś ca vivāsā uragaḥ khagaḥ //
Matsyapurāṇa
MPur, 28, 4.2 yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate //
Suśrutasaṃhitā
Su, Sū., 29, 80.1 urago vā jalauko vā bhramaro vāpi yaṃ daśet /
Bhāratamañjarī
BhāMañj, 13, 571.2 anyathāsau vināśāya pādaspṛṣṭa ivoragaḥ //
BhāMañj, 13, 826.2 tadevāsya gatiṃ vetti sarpapādānivoragaḥ //
BhāMañj, 13, 852.1 caranmṛgaḥ śṛṅgamiva tvacaṃ vṛddhaṃ ivoragaḥ /
Hitopadeśa
Hitop, 4, 100.3 sadarpo 'py uragaḥ kīṭair bahubhir nāśyate dhruvam //
Narmamālā
KṣNarm, 1, 74.2 paripālakanirdiṣṭo vāyubhakṣa ivoragaḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 61.2 kañcukī dīrghapucchaś ca dvijhvi uragaśca saḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 20.3 mucyate sarvapāpaistu uragaḥ kañcukairiva /
SkPur (Rkh), Revākhaṇḍa, 99, 4.2 patantamurago 'śnāti haramaulivinirgatam //