Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5721
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bradhnaḥ sūryastasya pādā raśmayaḥ pāntvavantu // (1) Par.?
kān // (2) Par.?
vo yuṣmān // (3) Par.?
kiṃ kurvantaḥ // (4) Par.?
ambhoruhāṇāṃ padmānāṃ garbheṣvabhyantareṣu śikhariṣu ca parvateṣu śitāgreṣu tīkṣṇaprānteṣu tulyaṃ samaṃ patanto gacchantaḥ // (5) Par.?
anyasya hi pādā yathā haritaśādvalopacitāyāṃ bhūmau nipatanti tathā na śarkarilāyāṃ kaṇṭakitāyāṃ vā // (6) Par.?
bradhnasya punarmārdavātiśayayukteṣu padmagarbheṣu tīkṣṇaśṛṅgeṣu ca parvateṣu samaṃ patanti // (7) Par.?
vāsarasya divasasya prārambhe mukhe tasyaiva vyuparatisamaye cāstamanakāle tathaiva sadṛśā ekarūpāḥ // (8) Par.?
tribhuvanaṃ bhavanaprāṅgaṇamiva tribhuvanabhavanaprāṅgaṇaṃ tasmiṃstrailokyaveśmājire niṣparyāyamavidyamānakramaṃ pravṛttāḥ prasṛtāḥ // (9) Par.?
anyasya hi pādāścaraṇā gṛhāṅgaṇe paryāyeṇa pravartante // (10) Par.?
tasya punaḥ samakālameva // (11) Par.?
ūṣmāṇam auṣṇyaṃ bhṛśaṃ bibhrato'tyarthaṃ dadhataḥ // (12) Par.?
utprekṣate saṃtatādhvaśramajamiva // (13) Par.?
saṃtataścāsāvadhvā ca saṃtatādhvā // (14) Par.?
adhvaśabdo'trādhikagamane vartate // (15) Par.?
tena śramastasmājjātastamiva // (16) Par.?
bhṛśamavicchinnaṃ gāḍhaṃ gamanakhedasaṃbhavamiva // (17) Par.?
anyo hi yaḥ pānthastasya pādā ūṣmāṇameva bibhrati dadhati // (18) Par.?
Duration=0.11995196342468 secs.