Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Religion and Philosophy, Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7655
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
idanamanyate paraṃ sthānaṃ guhyād guhyatamaṃ mahat / (1.2) Par.?
mahādevasya devasya mahālayamiti śrutam // (1.3) Par.?
tatra devādidevena rudreṇa tripurāriṇā / (2.1) Par.?
śilātale padaṃ nyastaṃ nāstikānāṃ nidarśanam // (2.2) Par.?
tatra pāśupatāḥ śāntā bhasmoddhūlitavigrahāḥ / (3.1) Par.?
upāsate mahādevaṃ vedādhyayanatatparāḥ // (3.2) Par.?
snātvā tatra padaṃ śārvaṃ dṛṣṭvā bhaktipuraḥsaram / (4.1) Par.?
namaskṛtvātha śirasā rudrasāmīpyamāpnuyāt // (4.2) Par.?
anyacca devadevasya sthānaṃ śaṃbhormahātmanaḥ / (5.1) Par.?
kedāramiti vikhyātaṃ siddhānāmālayaṃ śubham // (5.2) Par.?
tatra snātvā mahādevamabhyarcya vṛṣaketanam / (6.1) Par.?
pītvā caivodakaṃ śuddhaṃ gāṇapatyamavāpnuyāt // (6.2) Par.?
śrāddhadānādikaṃ kṛtvā hyakṣayaṃ labhate phalam / (7.1) Par.?
dvijātipravarairjuṣṭaṃ yogibhiryatamānasaiḥ // (7.2) Par.?
tīrthaṃ plakṣāvataraṇaṃ sarvapāpavināśanam / (8.1) Par.?
tatrābhyarcya śrīnivāsaṃ viṣṇuloke mahīyate // (8.2) Par.?
anyaṃ magadharājasya tīrthaṃ svargagatipradam / (9.1) Par.?
akṣayaṃ vindati svargaṃ tatra gatvā dvijottamaḥ // (9.2) Par.?
tīrthaṃ kanakhalaṃ puṇyaṃ mahāpātakanāśanam / (10.1) Par.?
yatra devena rudreṇa yajño dakṣasya nāśitaḥ // (10.2) Par.?
tatra gaṅgāmupaspṛśya śucirbhāvasamanvitaḥ / (11.1) Par.?
mucyate sarvapāpaistu brahmalokaṃ labhenmṛtaḥ // (11.2) Par.?
mahātīrthamiti khyātaṃ puṇyaṃ nārāyaṇapriyam / (12.1) Par.?
tatrābhyarcya hṛṣīkeśaṃ śvetadvīpaṃ nigacchati // (12.2) Par.?
anyacca tīrthapravaraṃ nāmnā śrīparvataṃ śubham / (13.1) Par.?
tatra prāṇān parityajya rudrasya dayito bhavet // (13.2) Par.?
tatra saṃnihito rudro devyā saha maheśvaraḥ / (14.1) Par.?
snānapiṇḍādikaṃ tatra kṛtamakṣayyamuttamam // (14.2) Par.?
Rivers
godāvarī nadī puṇyā sarvapāpavināśanī / (15.1) Par.?
tatra snātvā pitṝn devāṃstarpayitvā yathāvidhi / (15.2) Par.?
sarvapāpaviśuddhātmā gosahasraphalaṃ labhet // (15.3) Par.?
pavitrasalilā puṇyā kāverī vipulā nadī / (16.1) Par.?
tasyāṃ snātvodakaṃ kṛtvā mucyate sarvapātakaiḥ / (16.2) Par.?
trirātropoṣitenātha ekarātroṣitena vā // (16.3) Par.?
dvijātīnāṃ tu kathitaṃ tīrthānāmiha sevanam / (17.1) Par.?
yasya vāṅmanasī śuddhe hastapādau ca saṃsthitau / (17.2) Par.?
alolupo brahmacārī tīrthānāṃ phalamāpnuyāt // (17.3) Par.?
svāmitīrthaṃ mahātīrthaṃ triṣu lokeṣu viśrutam / (18.1) Par.?
tatra saṃnihito nityaṃ skando 'maranamaskṛtaḥ // (18.2) Par.?
snātvā kumāradhārāyāṃ kṛtvā devāditarpaṇam / (19.1) Par.?
ārādhya ṣaṇmukhaṃ devaṃ skandena saha modate // (19.2) Par.?
nadī trailokyavikhyātā tāmraparṇīti nāmataḥ / (20.1) Par.?
tatra snātvā pitṝn bhaktyā tarpayitvā yathāvidhi / (20.2) Par.?
pāpakartṝn api pitṝṃstārayennātra saṃśayaḥ // (20.3) Par.?
candratīrthamiti khyātaṃ kāveryāḥ prabhave 'kṣayam / (21.1) Par.?
tīrthaṃ tatra bhaved vastuṃ mṛtānāṃ svargatirdhruvā // (21.2) Par.?
vindhyapāde prapaśyanti devadevaṃ sadāśivam / (22.1) Par.?
bhaktyā ye te na paśyanti yamasya sadanaṃ dvijāḥ // (22.2) Par.?
devikāyāṃ vṛṣo nāma tīrthaṃ siddhaniṣevitam / (23.1) Par.?
tatra snātvodakaṃ dattvā yogasiddhiṃ ca vindati // (23.2) Par.?
daśāśvamedhikaṃ tīrthaṃ sarvapāpavināśanam / (24.1) Par.?
daśānāmaśvamedhānāṃ tatrāpnoti phalaṃ naraḥ // (24.2) Par.?
puṇḍarīkaṃ mahātīrthaṃ brāhmaṇairupasevitam / (25.1) Par.?
tatrābhigamya yuktātmā pauṇḍarīkaphalaṃ labhet // (25.2) Par.?
tīrthebhyaḥ paramaṃ tīrthaṃ brahmatīrthamiti śrutam / (26.1) Par.?
brahmāṇamarcayitvā tu brahmaloke mahīyate // (26.2) Par.?
sarasvatyā vinaśanaṃ plakṣaprasravaṇaṃ śubham / (27.1) Par.?
vyāsatīrthaṃ paraṃ tīrthaṃ mainākaṃ ca nagottamam / (27.2) Par.?
yamunāprabhavaṃ caiva sarvapāpaviśodhanam // (27.3) Par.?
pitṝṇāṃ duhitā devī gandhakālīti viśrutā / (28.1) Par.?
tasyāṃ snātvā divaṃ yāti mṛto jātismaro bhavet // (28.2) Par.?
kuberatuṅgaṃ pāpaghnaṃ siddhacāraṇasevitam / (29.1) Par.?
prāṇāṃstatra parityajya kuberānucaro bhavet // (29.2) Par.?
umātuṅgamiti khyātaṃ yatra sā rudravallabhā / (30.1) Par.?
tatrābhyarcya mahādevīṃ kosahasraphalaṃ labhet // (30.2) Par.?
bhṛgutuṅge tapastaptaṃ śrāddhaṃ dānaṃ tathā kṛtam / (31.1) Par.?
kulānyubhayataḥ sapta punātīti śrutirmama // (31.2) Par.?
kāśyapasya mahātīrthaṃ kālasarpiriti śrutam / (32.1) Par.?
tatra śrāddhāni deyāni nityaṃ pāpakṣayecchayā // (32.2) Par.?
daśārṇāyāṃ tathā dānaṃ śrāddhaṃ homastathā japaḥ / (33.1) Par.?
akṣayaṃ cāvyayaṃ caiva kṛtaṃ bhavati sarvadā // (33.2) Par.?
tīrthaṃ dvijātibhirjuṣṭaṃ nāmnā vai kurujāṅgalam / (34.1) Par.?
dattvā tu dānaṃ vidhivad brahmaloke mahīyate // (34.2) Par.?
vaitaraṇyāṃ mahātīrthe svarṇavedyāṃ tathaiva ca / (35.1) Par.?
dharmapṛṣṭhe ca sarasi brahmaṇaḥ parame śubhe // (35.2) Par.?
bharatasyāśrame puṇye puṇye śrāddhavaṭe śubhe / (36.1) Par.?
mahāhrade ca kauśikyāṃ dattaṃ bhavati cākṣayam // (36.2) Par.?
muñjapṛṣṭhe padaṃ nyastaṃ mahādevena dhīmatā / (37.1) Par.?
hitāya sarvabhūtānāṃ nāstikānāṃ nidarśanam // (37.2) Par.?
alpenāpi tu kālena naro dharmaparāyaṇaḥ / (38.1) Par.?
pāpmānamutsṛjatyāśu jīrṇāṃ tvacamivoragaḥ // (38.2) Par.?
nāmnā kanakanandeti tīrthaṃ trailokyaviśrutam / (39.1) Par.?
udīcyāṃ muñjapṛṣṭhasya brahmarṣigaṇasevitam // (39.2) Par.?
tatra snātvā divaṃ yānti saśarīrā dvijātayaḥ / (40.1) Par.?
dattaṃ cāpi sadā śrāddhamakṣayaṃ samudāhṛtam / (40.2) Par.?
ṛṇaistribhirnaraḥ snātvā mucyate kṣīṇakalmaṣaḥ // (40.3) Par.?
mānase sarasi snātvā śakrasyārdhāsanaṃ labhet / (41.1) Par.?
uttaraṃ mānasaṃ gatvā siddhiṃ prāpnotyanuttamām // (41.2) Par.?
tasmānnirvartayecchrāddhaṃ yathāśakti yathābalam / (42.1) Par.?
kāmān sa labhate divyān mokṣopāyaṃ ca vindati // (42.2) Par.?
parvato himavānnāma nānādhātuvibhūṣitaḥ / (43.1) Par.?
yojanānāṃ sahasrāṇi so 'śītistvāyato giriḥ / (43.2) Par.?
siddhacāraṇasaṃkīrṇo devarṣigaṇasevitaḥ // (43.3) Par.?
tatra puṣkariṇī ramyā suṣumnā nāma nāmataḥ / (44.1) Par.?
tatra gatvā dvijo vidvān brahmahatyāṃ vimuñcati // (44.2) Par.?
śrāddhaṃ bhavati cākṣayyaṃ tatra dattaṃ mahodayam / (45.1) Par.?
tārayecca pitṝn samyag daśa pūrvān daśāparān // (45.2) Par.?
sarvatra himavān puṇyo gaṅgā puṇyā samantataḥ / (46.1) Par.?
nadyaḥ samudragāḥ puṇyāḥ samudraśca viśeṣataḥ // (46.2) Par.?
badaryāśramamāsādya mucyate kalikalmaṣāt / (47.1) Par.?
tatra nārāyaṇo devo nareṇāste sanātanaḥ // (47.2) Par.?
akṣayaṃ tatra dānaṃ syāt japyaṃ vāpi tathāvidham / (48.1) Par.?
mahādevapriyaṃ tīrthaṃ pāvanaṃ tad viśeṣataḥ / (48.2) Par.?
tārayecca pitṝn sarvān dattvā śrāddhaṃ samāhitaḥ // (48.3) Par.?
devadāruvanaṃ puṇyaṃ siddhagandharvasevitam / (49.1) Par.?
mahādevena devena tatra dattaṃ mahad varaṃ // (49.2) Par.?
mohayitvā munīn sarvān punastaiḥ samprapūjitaḥ / (50.1) Par.?
prasanno bhagavānīśo munīndrān prāha bhāvitān // (50.2) Par.?
ihāśramavare ramye nivasiṣyatha sarvadā / (51.1) Par.?
madbhāvanāsamāyuktās tataḥ siddhimavāpsyatha // (51.2) Par.?
ye 'tra māmarcayantīha loke dharmaparā janāḥ / (52.1) Par.?
teṣāṃ dadāmi paramaṃ gāṇapatyaṃ hi śāśvatam // (52.2) Par.?
atra nityaṃ vasiṣyāmi saha nārāyaṇena ca / (53.1) Par.?
prāṇāniha narastyaktvā na bhūyo janma vindati // (53.2) Par.?
saṃsmaranti ca ye tīrthaṃ deśāntaragatā janāḥ / (54.1) Par.?
teṣāṃ ca sarvapāpāni nāśayāmi dvijottamāḥ // (54.2) Par.?
śrāddhaṃ dānaṃ tapo homaḥ piṇḍanirvapaṇaṃ tathā / (55.1) Par.?
dhyānaṃ japaśca niyamaḥ sarvamatrākṣayaṃ kṛtam // (55.2) Par.?
tasmāt sarvaprayatnena draṣṭavyaṃ hi dvijātibhiḥ / (56.1) Par.?
devadāruvanaṃ puṇyaṃ mahādevaniṣevitam // (56.2) Par.?
yatreśvaro mahādevo viṣṇurvā puruṣottamaḥ / (57.1) Par.?
tatra saṃnihitā gaṅgā tīrthānyāyatanāni ca // (57.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ṣaṭtriṃśo 'dhyāyaḥ // (58.1) Par.?
Duration=0.33554601669312 secs.