UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5721
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bradhnaḥ sūryastasya pādā raśmayaḥ pāntvavantu // (1)
Par.?
kiṃ kurvantaḥ // (4)
Par.?
ambhoruhāṇāṃ padmānāṃ garbheṣvabhyantareṣu śikhariṣu ca parvateṣu śitāgreṣu tīkṣṇaprānteṣu tulyaṃ samaṃ patanto gacchantaḥ // (5)
Par.?
anyasya hi pādā yathā haritaśādvalopacitāyāṃ bhūmau nipatanti tathā na śarkarilāyāṃ kaṇṭakitāyāṃ vā // (6)
Par.?
bradhnasya punarmārdavātiśayayukteṣu padmagarbheṣu tīkṣṇaśṛṅgeṣu ca parvateṣu samaṃ patanti // (7)
Par.?
vāsarasya divasasya prārambhe mukhe tasyaiva vyuparatisamaye cāstamanakāle tathaiva sadṛśā ekarūpāḥ // (8)
Par.?
tribhuvanaṃ bhavanaprāṅgaṇamiva tribhuvanabhavanaprāṅgaṇaṃ tasmiṃstrailokyaveśmājire niṣparyāyamavidyamānakramaṃ pravṛttāḥ prasṛtāḥ // (9)
Par.?
anyasya hi pādāścaraṇā gṛhāṅgaṇe paryāyeṇa pravartante // (10)
Par.?
tasya punaḥ samakālameva // (11)
Par.?
ūṣmāṇam auṣṇyaṃ bhṛśaṃ bibhrato'tyarthaṃ dadhataḥ // (12)
Par.?
utprekṣate saṃtatādhvaśramajamiva // (13)
Par.?
saṃtataścāsāvadhvā ca saṃtatādhvā // (14) Par.?
adhvaśabdo'trādhikagamane vartate // (15)
Par.?
tena śramastasmājjātastamiva // (16)
Par.?
bhṛśamavicchinnaṃ gāḍhaṃ gamanakhedasaṃbhavamiva // (17)
Par.?
anyo hi yaḥ pānthastasya pādā ūṣmāṇameva bibhrati dadhati // (18)
Par.?
Duration=0.11995196342468 secs.