Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 4, 31.1 jayeśvarāṇāṃ parameśa keśava prabho gadāśaṅkhadharāsicakradhṛk /
ViPur, 1, 8, 22.2 maitreya keśavaḥ sūryas tatprabhā kamalālayā //
ViPur, 1, 8, 27.1 gaurī lakṣmīr mahābhāgā keśavo varuṇaḥ svayam /
ViPur, 1, 9, 88.1 upary ākrāntavāñchailaṃ bṛhadrūpeṇa keśavaḥ /
ViPur, 1, 15, 54.3 japatā kaṇḍunā devo yenārādhyata keśavaḥ //
ViPur, 1, 15, 59.3 avāpa paramāṃ siddhiṃ sa samārādhya keśavam //
ViPur, 1, 16, 13.1 tasmin dharmapare nityaṃ keśavārādhanodyate /
ViPur, 1, 17, 89.2 tām āpnotyamale nyasya keśave hṛdayaṃ naraḥ //
ViPur, 1, 19, 7.2 cintayan sarvabhūtastham ātmanyapi ca keśavam //
ViPur, 1, 19, 13.1 patamānaṃ jagaddhātrī jagaddhātari keśave /
ViPur, 1, 20, 16.2 deva prapannārtihara prasādaṃ kuru keśava /
ViPur, 2, 8, 119.2 keśavāsaktamanasaḥ prāptā nirvāṇamuttamam //
ViPur, 2, 13, 9.1 yajñeśācyuta govinda mādhavānanta keśava /
ViPur, 3, 8, 13.2 anyodvegakaraṃ vāpi toṣyate tena keśavaḥ //
ViPur, 3, 8, 14.2 na karoti pumānbhūpa toṣyate tena keśavaḥ //
ViPur, 3, 8, 15.2 yo manuṣyo manuṣyendra toṣyate tena keśavaḥ //
ViPur, 4, 1, 68.2 sā dvārakā saṃprati tatra cāste sa keśavāṃśo baladevanāmā //
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 5, 5, 15.2 varāharūpadhṛgdevaḥ sa tvāṃ rakṣatu keśavaḥ //
ViPur, 5, 5, 16.2 nṛsiṃharūpī sarvatra sa tvāṃ rakṣatu keśavaḥ //
ViPur, 5, 5, 18.1 śiraste pātu govindaḥ kaṇṭhaṃ rakṣatu keśavaḥ /
ViPur, 5, 7, 25.2 procuśca keśavaṃ prītyā bhayakātaryagadgadam //
ViPur, 5, 7, 69.1 sarpajātiriyaṃ krūrā yasyāṃ jāto 'smi keśava /
ViPur, 5, 8, 1.2 gāḥ pālayantau ca punaḥ sahitau balakeśavau /
ViPur, 5, 10, 1.2 tayorviharatorevaṃ rāmakeśavayorvraje /
ViPur, 5, 13, 6.1 prītiḥ sastrīkumārasya vrajasya tava keśava /
ViPur, 5, 14, 8.1 siṃhanādaṃ tataścakre talaśabdaṃ ca keśavaḥ /
ViPur, 5, 16, 23.2 tasmātkeśavanāmnā tvaṃ loke khyāto bhaviṣyasi //
ViPur, 5, 17, 7.2 avāpa tam anantādim ahaṃ drakṣyāmi keśavam //
ViPur, 5, 18, 3.1 kṛtasaṃvandanau tena yathāvadbalakeśavau /
ViPur, 5, 18, 11.2 samādiśya tato gopānakrūro 'pi sakeśavaḥ /
ViPur, 5, 18, 19.1 eṣaeṣa rathamāruhya mathurāṃ yāti keśavaḥ /
ViPur, 5, 18, 32.3 tatyāja vrajabhūbhāgaṃ saha rāmeṇa keśavaḥ //
ViPur, 5, 19, 15.2 bahūnyākṣepavākyāni prāhoccai rāmakeśavau //
ViPur, 5, 20, 10.1 cakarṣa padbhyāṃ ca tadā ṛjutvaṃ keśavo 'nayat /
ViPur, 5, 20, 61.1 jaya govinda cāṇūraṃ jahi keśava dānavam /
ViPur, 5, 20, 82.3 tathāvayoḥ prasādena kṛtoddhāraśca keśava //
ViPur, 5, 21, 13.3 uvāca cainaṃ bhagavānkeśavaḥ kāryamānuṣaḥ //
ViPur, 5, 26, 9.1 kuṇḍinaṃ na pravekṣyāmi ahatvā yudhi keśavam /
ViPur, 5, 27, 30.1 tato harṣasamāviṣṭā rukmiṇī keśavastathā /
ViPur, 5, 28, 8.1 tasyāpi rukmiṇaḥ pautrīṃ varayāmāsa keśavaḥ /
ViPur, 5, 28, 28.2 dvārakāmājagāmātha yaducakraṃ sa keśavaḥ //
ViPur, 5, 29, 17.2 tato guruḥ samuttasthau taṃ jaghāna ca keśavaḥ //
ViPur, 5, 30, 31.2 pārijātaṃ jagannāthaḥ keśavaḥ keśisūdanaḥ //
ViPur, 5, 31, 1.2 saṃstuto bhagavānitthaṃ devarājena keśavaḥ /
ViPur, 5, 31, 18.1 niśāsu ca jagatsraṣṭā tāsāṃ geheṣu keśavaḥ /
ViPur, 5, 33, 32.3 bibheda keśavaṃ bāṇo bāṇaṃ vivyādha cakrabhṛt //
ViPur, 5, 34, 14.1 tasyāpi keśavodyogaṃ śrutvā kāśipatistadā /
ViPur, 5, 34, 15.2 pauṇḍrako vāsudevo 'sau keśavābhimukhaṃ yayau //
ViPur, 5, 37, 15.1 devaiśca prahito dūtaḥ praṇipatyāha keśavam /
ViPur, 5, 37, 35.3 naranārāyaṇasthānaṃ keśavenānumoditaḥ //
ViPur, 5, 37, 43.1 nivārayāmāsa hariryādavāṃste ca keśavam /
ViPur, 5, 37, 52.1 dṛṣṭvā balasya niryāṇaṃ dārukaṃ prāha keśavaḥ /
ViPur, 5, 38, 10.2 nityaṃ saṃnihitastatra bhagavānkeśavo yataḥ //
ViPur, 5, 38, 67.2 bhavānte tvadvipakṣāste keśavenāvalokitāḥ //
ViPur, 5, 38, 84.1 evaṃ tasya muneḥ śāpādaṣṭāvakrasya keśavam /
ViPur, 6, 2, 17.2 yad āpnoti tad āpnoti kalau saṃkīrtya keśavam //
ViPur, 6, 8, 32.2 purāṇasyāsya viprarṣe keśavārpitamānasaḥ //