Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 11, 19.1 tataḥ pūrvādidiksaṃsthāḥ śaktīḥ keśavagocarāḥ /
GarPur, 1, 15, 73.2 keśavaḥ kleśahantā ca sukarṇaḥ karṇavarjitaḥ //
GarPur, 1, 43, 30.1 rātrau jāgaraṇaṃ kṛtvā prātaḥ sampūjya keśavam /
GarPur, 1, 59, 1.2 jyotiścakraṃ bhuvo mānamuktvā provāca keśavaḥ /
GarPur, 1, 81, 3.2 vārāṇasī paraṃ tīrthaṃ viśveśo yatra keśavaḥ //
GarPur, 1, 113, 14.1 ete te candratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śūrāḥ satyapratijñā dinakaravapuṣaḥ keśavenopagūḍhāḥ /
GarPur, 1, 114, 36.2 dve saṃdhye cāpi nidrā vivasanaśayanaṃ grāsahāsātirekaḥ svāṅge pīṭhe ca vādyaṃ nidhanamupanayetkeśavasyāpi lakṣmīm //
GarPur, 1, 121, 2.2 nirvighnaṃ siddhimāpnotu prasanne tvayi keśava //
GarPur, 1, 124, 3.1 kāmayukto haraḥ pūjyo dvādaśyāmi keśavaḥ /
GarPur, 1, 131, 12.1 dāmodaraṃ padmanābhaṃ keśavaṃ gāruḍadhvajam /
GarPur, 1, 136, 9.1 vyāpakāya namaḥ kukṣau keśavāyodaraṃ budhaḥ /
GarPur, 1, 137, 6.1 keśavaṃ mārgaśīrṣe tu ityādau kṛttikādike /
GarPur, 1, 142, 3.1 vedānānīya manvādīnpālayāmāsa keśavaḥ /