Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 8, 3.2 anupūrveṇa cārikāṃ caran vārāṇasīm anuprāpto vārāṇasyāṃ viharati ṛṣipatane mṛgadāve /
AvŚat, 21, 2.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam /
Lalitavistara
LalVis, 3, 13.1 tena khalu punarbhikṣavaḥ samayena vārāṇasyāṃ ṛṣipatane mṛgadāve pañca pratyekabuddhaśatāni viharanti sma /
Mahābhārata
MBh, 5, 49, 38.1 yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ /
MBh, 7, 9, 56.1 yaḥ putraṃ kāśirājasya vārāṇasyāṃ mahāratham /
MBh, 12, 27, 9.1 sametaṃ pārthivaṃ kṣatraṃ vārāṇasyāṃ nadīsutaḥ /
MBh, 12, 253, 8.1 tulādhāro vaṇigdharmā vārāṇasyāṃ mahāyaśāḥ /
MBh, 12, 253, 11.2 vārāṇasyāṃ tulādhāraṃ samāsādyābravīd vacaḥ //
MBh, 12, 253, 43.1 vārāṇasyāṃ mahāprājñastulādhāraḥ pratiṣṭhitaḥ /
MBh, 13, 18, 24.3 yatnenālpena balinā vārāṇasyāṃ yudhiṣṭhira //
MBh, 13, 121, 3.2 vārāṇasyām upātiṣṭhanmaitreyaṃ svairiṇīkule //
Saṅghabhedavastu
SBhedaV, 1, 158.0 ajitaṃjayasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā vārāṇasyāṃ triṣaṣṭī rājasahasrāṇy abhūvan teṣām apaścimako duṣprasaho nāma rājābhūt //
SBhedaV, 1, 170.0 tamonudasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśatarājaśatam abhūt teṣām apaścimako mahendraseno nāma rājābhūt //
SBhedaV, 1, 174.0 mahīmukhasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ rājaśatasahasram abhūt teṣām apaścimako mahīpatir nāma rājābhūt //
SBhedaV, 1, 179.0 ambarīṣasya gautamā rājñaḥ nāgasaṃpālaḥ putraḥ nāgasaṃpālasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśataṃ rājaśatam abhūt teṣām apaścimako kṛkir nāma rājābhūt //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 124.2 vārāṇasyāṃ mṛtāṅgāni gaṅgāmbhasi nimajjaya //
BKŚS, 5, 230.2 vārāṇasyām avighnena bhavān āvartatām iti //
BKŚS, 22, 240.1 caturaḥ pañca vā māsān vārāṇasyāṃ vihṛtya tau /
BKŚS, 25, 44.1 vārāṇasyāṃ tataḥ pitrā svasuḥ sumanaso gṛhe /
BKŚS, 26, 17.1 yac ca vakṣyasi sarvasyāṃ vārāṇasyām ayaṃ pumān /
Daśakumāracarita
DKCar, 2, 4, 28.0 avāryadurnayaścāhamapasṛtya diṅmukheṣu bhramanyadṛcchayāsyāṃ vārāṇasyāṃ pramadavane madanadamanārādhanāya nirgatya sahasakhībhiḥ kandukenānukrīḍamānāṃ kāśībhartuścaṇḍasiṃhasya kanyāṃ kāntimatīṃ nāma cakame //
Divyāvadāna
Divyāv, 1, 484.0 tena khalu samayena vārāṇasyāṃ dvau jāyāpatikau //
Divyāv, 5, 22.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 5, 24.0 vārāṇasyāmanyatamo brāhmaṇaḥ kaviḥ //
Divyāv, 8, 95.0 tacchṛṇuta bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam //
Divyāv, 8, 97.0 tena khalu samayena vārāṇasyāṃ priyaseno nāma sārthavāhaḥ prativasati āḍhyo mahādhano mahābhogo vaiśravaṇadhanapratispardhī //
Divyāv, 10, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam //
Divyāv, 10, 6.1 tena khalu samayena vārāṇasyāṃ naimittikairdvādaśavarṣikā anāvṛṣṭirvyākṛtā //
Divyāv, 10, 15.1 tato rājñā brahmadattena vārāṇasyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurāḥ //
Divyāv, 10, 20.1 tasmiṃśca samaye vārāṇasyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaparivāraḥ //
Divyāv, 10, 64.1 tato gṛhapatinā ghaṇṭāvaghoṣaṇaṃ kāritaṃ vārāṇasyām yo bhavanto 'nnenārthī sa āgacchatu iti //
Divyāv, 10, 65.1 vārāṇasyāmuccaśabdo mahāśabdo jātaḥ //
Kūrmapurāṇa
KūPur, 1, 22, 43.2 vārāṇasyāṃ haraṃ dṛṣṭvā pāpānmukto 'bhavat tataḥ //
KūPur, 1, 29, 35.2 aśmanā caraṇau hatvā vārāṇasyāṃ vasennaraḥ //
KūPur, 1, 29, 47.2 na yāsyanti paraṃ mokṣaṃ vārāṇasyāṃ yathā mṛtāḥ //
KūPur, 1, 29, 48.1 vārāṇasyāṃ viśeṣeṇa gaṅgā tripathagāminī /
KūPur, 1, 29, 49.2 vratāni sarvamevaitad vārāṇasyāṃ sudurlabham //
KūPur, 1, 29, 50.2 vāyubhakṣaśca satataṃ vārāṇasyāṃ sthito naraḥ //
KūPur, 1, 29, 52.1 vārāṇasyāṃ mahādevaṃ ye'rcayanti stuvanti vai /
KūPur, 1, 29, 54.1 ye bhaktā devadeveśe vārāṇasyāṃ vasanti vai /
KūPur, 1, 29, 60.2 ekena janmanā devi vārāṇasyāṃ tadāpnuyāt //
KūPur, 1, 29, 61.2 yathāvimuktam āditye vārāṇasyāṃ vyavasthitam //
KūPur, 1, 29, 66.2 vārāṇasyāṃ mahādevājjñānaṃ labdhvā vimucyate //
KūPur, 1, 29, 76.1 tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ /
KūPur, 1, 29, 78.3 sahaiva śiṣyapravarairvārāṇasyāṃ cacāra ha //
KūPur, 1, 30, 4.2 sevitaṃ sūribhirnityaṃ vārāṇasyāṃ vimokṣadam //
KūPur, 1, 30, 13.1 etāni guhyaliṅgāni vārāṇasyāṃ dvijottamāḥ /
KūPur, 1, 30, 26.1 gāyanti siddhāḥ kila gītakāni ye vārāṇasyāṃ nivasanti viprāḥ /
KūPur, 1, 31, 23.2 viśveśvaro vārāṇasyāṃ dṛṣṭaḥ spṛṣṭo namaskṛtaḥ //
KūPur, 1, 33, 23.2 vāsaṃ ca tatra niyato vārāṇasyāṃ cakāra saḥ //
KūPur, 1, 33, 33.2 tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ //
KūPur, 2, 11, 101.1 vased vā ā maraṇād vipro vārāṇasyāṃ samāhitaḥ /
KūPur, 2, 20, 32.2 vārāṇasyāṃ viśeṣeṇa yatra devaḥ svayaṃ haraḥ //
Liṅgapurāṇa
LiPur, 1, 10, 38.1 devyai devena madhuraṃ vārāṇasyāṃ purā dvijāḥ /
LiPur, 1, 24, 104.1 tadāpyahaṃ bhaviṣyāmi vārāṇasyāṃ mahāmuniḥ /
LiPur, 1, 29, 30.1 avimukteśvaraṃ prāpya vārāṇasyāṃ janārdanaḥ /
LiPur, 1, 77, 38.2 vārāṇasyāṃ tathāpyevamavimukte viśeṣataḥ //
LiPur, 1, 77, 41.1 vārāṇasyāṃ mṛto janturna jātu jantutāṃ vrajet /
LiPur, 1, 91, 73.2 avimukteśvaraṃ gatvā vārāṇasyāṃ tu śodhanam //
LiPur, 1, 92, 124.1 ubhayoḥ pakṣayordevi vārāṇasyāmupāsyate /
LiPur, 1, 92, 125.2 pṛthivyāṃ sarvatīrthāni vārāṇasyāṃ tu jāhnavīm //
LiPur, 1, 92, 139.1 tāni sarvāṇyaśeṣāṇi vārāṇasyāṃ viśanti mām /
LiPur, 1, 92, 183.1 tatphalaṃ samavāpnoti vārāṇasyāṃ yathā mṛtaḥ /
LiPur, 1, 103, 75.2 anyatra tu kṛtaṃ pāpaṃ vārāṇasyāṃ vyapohati //
LiPur, 1, 103, 76.1 vārāṇasyāṃ kṛtaṃ pāpaṃ paiśācyanarakāvaham /
Matsyapurāṇa
MPur, 13, 26.1 vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī /
MPur, 43, 11.1 vārāṇasyām abhūdrājā kathitaṃ pūrvameva tu /
MPur, 103, 13.1 vārāṇasyāṃ mārkaṇḍeyastena jñāto yudhiṣṭhiraḥ /
Viṣṇusmṛti
ViSmṛ, 85, 32.1 vārāṇasyāṃ viśeṣataḥ //
Śatakatraya
ŚTr, 3, 92.1 kadā vārāṇasyām amarataṭinīrodhasi vasan vasānaḥ kaupīnaṃ śirasi nidadhāno 'ñjalipuṭam /
Bhāratamañjarī
BhāMañj, 13, 1703.1 vārāṇasyāṃ purā vyāso maitreyeṇa nimantritaḥ /
BhāMañj, 14, 24.1 svacchandacārī yogīndro vārāṇasyāṃ sa vartate /
Garuḍapurāṇa
GarPur, 1, 52, 8.1 kapālamocane snātvā vārāṇasyāṃ tathaiva ca /
GarPur, 1, 84, 5.2 vārāṇasyāṃ kṛtaṃ śrāddhaṃ tīrthe śoṇanade tathā //
Hitopadeśa
Hitop, 2, 32.3 asti vārāṇasyāṃ karpūrapaṭako nāma rajakaḥ /
Kathāsaritsāgara
KSS, 1, 3, 27.1 vārāṇasyāmabhūtpūrvaṃ brahmadattābhidho nṛpaḥ /
KSS, 3, 5, 54.1 yas tveṣa brahmadattākhyo vārāṇasyāṃ mahīpatiḥ /
KSS, 4, 3, 31.2 āsīd vikramacaṇḍākhyo vārāṇasyāṃ mahīpatiḥ //
KSS, 5, 2, 118.1 tataḥ prabhṛti caitasyāṃ vārāṇasyām uvāsa saḥ /
Haribhaktivilāsa
HBhVil, 2, 233.2 devahūte kurukṣetre vārāṇasyāṃ viśeṣataḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 81.2 pūrvaṃ bhagavatā vārāṇasyāmṛṣipatane mṛgadāve dharmacakraṃ pravartitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 1.3 kathaṃ yāmi gṛhaṃ tvadya vārāṇasyām ahaṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 69.1 ujjayinyāṃ mahākāle vārāṇasyāṃ tripuṣkare /
SkPur (Rkh), Revākhaṇḍa, 198, 64.1 vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī /
SkPur (Rkh), Revākhaṇḍa, 232, 43.1 rudrāvarte gayāyāṃ ca vārāṇasyāṃ viśeṣataḥ /