Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Agnipurāṇa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Haṃsadūta
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 9, 10, 26.1 trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām /
AVŚ, 11, 2, 18.1 śyāvāśvaṃ kṛṣṇam asitaṃ mṛṇantaṃ bhīmaṃ rathaṃ keśinaḥ pādayantam /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 4, 3.2 ye keśinaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 29, 1.2 tasya ha keśī dārbhyaḥ pāñcālo rājā svasrīya āsa /
JUB, 3, 29, 2.2 tasmin ha prete keśī dārbhyo 'raṇye mṛgayāṃ cacārāpriyaṃ vininīṣamāṇaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 285, 1.0 atha hāhīnasam āśvatthiṃ keśī dārbhyaḥ keśinā sātyakāminā purodhāyā aparurodha //
JB, 1, 285, 1.0 atha hāhīnasam āśvatthiṃ keśī dārbhyaḥ keśinā sātyakāminā purodhāyā aparurodha //
JB, 1, 285, 2.0 sa ha sthavirataro 'hīnā āsa kumārataraḥ keśī //
JB, 1, 285, 3.0 taṃ hovācāṃ keśin kiṃ me vidvān rājanyam upāhṛthā iti //
JB, 1, 285, 10.0 sa hovāca naitat keśin rājanyakāmyā //
Kauṣītakibrāhmaṇa
KauṣB, 7, 5, 2.0 keśī ha dārbhyo dīkṣito niṣasāda //
KauṣB, 7, 6, 30.0 etām u haiva tat keśī dārbhyo hiraṇmayāya śakunāya sakṛd iṣṭasyākṣitiṃ provāca //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 1.0 keśinaṃ vai dārbhyaṃ gandharvāpsaraso 'pṛcchan //
MS, 1, 4, 12, 12.0 tataḥ keśī ṣaṇḍikam audbhārim abhyabhavat //
MS, 1, 6, 5, 18.0 etaddha sma vā āha keśī sātyakāmiḥ keśinaṃ dārbhyam annādaṃ janatāyāḥ //
MS, 1, 6, 5, 18.0 etaddha sma vā āha keśī sātyakāmiḥ keśinaṃ dārbhyam annādaṃ janatāyāḥ //
Pañcaviṃśabrāhmaṇa
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
Ṛgveda
ṚV, 1, 164, 44.1 trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 165.0 gāthividathikeśigaṇipaṇinaś ca //
Mahābhārata
MBh, 1, 59, 22.2 asilomā ca keśī ca durjayaścaiva dānavaḥ //
MBh, 3, 15, 10.1 taṃ hatvā vinivartiṣye kaṃsakeśiniṣūdanam /
MBh, 3, 134, 19.5 trayodaśāhāni sasāra keśī trayodaśādīnyaticchandāṃsi cāhuḥ //
MBh, 3, 213, 8.2 evam uktvā tato 'paśyat keśinaṃ sthitam agrataḥ //
MBh, 3, 213, 11.1 keśyuvāca /
MBh, 3, 213, 12.2 evam uktvā gadāṃ keśī cikṣependravadhāya vai /
MBh, 3, 213, 13.1 athāsya śailaśikharaṃ keśī kruddho vyavāsṛjat /
MBh, 3, 213, 14.1 patatā tu tadā keśī tena śṛṅgeṇa tāḍitaḥ /
MBh, 3, 213, 16.3 bhaginī daityasenā me sā pūrvaṃ keśinā hṛtā //
MBh, 3, 213, 18.1 nityaṃ cāvāṃ prārthayate hartuṃ keśī mahāsuraḥ /
MBh, 12, 47, 72.2 kṛtāñjaliṃ praṇatam athāparaṃ janaṃ sa keśihā muditamanābhyanandata //
MBh, 14, 67, 1.2 evam uktastu rājendra keśihā duḥkhamūrchitaḥ /
MBh, 14, 68, 23.1 yathā kaṃsaśca keśī ca dharmeṇa nihatau mayā /
MBh, 14, 89, 10.2 pratijagrāha tasyāstaṃ praṇayaṃ cāpi keśihā /
MBh, 16, 7, 9.1 keśinaṃ yastu kaṃsaṃ ca vikramya jagataḥ prabhuḥ /
Agnipurāṇa
AgniPur, 12, 20.1 ariṣṭavṛṣabhaṃ hatvā keśinaṃ hayarūpiṇam /
Kūrmapurāṇa
KūPur, 1, 21, 28.2 ārādhyo bhagavān viṣṇuḥ keśavaḥ keśimardanaḥ //
Matsyapurāṇa
MPur, 24, 12.1 keśiprabhṛtayo daityāḥ koṭiśo yena dāritāḥ /
MPur, 24, 23.2 keśinā dānavendreṇa citralekhāmathorvaśīm //
Viṣṇupurāṇa
ViPur, 5, 1, 24.1 ariṣṭo dhenukaḥ keśī pralambo narakastathā /
ViPur, 5, 4, 1.3 pralambakeśipramukhānāhūyāsurapuṃgavān //
ViPur, 5, 4, 2.2 he pralamba mahābāho keśindhenuka pūtane /
ViPur, 5, 12, 21.2 keśī kuvalayāpīḍo narakādyāstathāpare //
ViPur, 5, 15, 10.1 vṛndāvanacaraṃ ghoramādekṣyāmi ca keśinam /
ViPur, 5, 16, 1.2 keśī cāpi balodagraḥ kaṃsadūtapracoditaḥ /
ViPur, 5, 16, 5.2 alaṃ trāsena gopālāḥ keśinaḥ kiṃ bhayāturaiḥ /
ViPur, 5, 16, 8.1 ityuktvāsphoṭya govindaḥ keśinaḥ saṃmukhaṃ yayau /
ViPur, 5, 16, 9.2 praveśayāmāsa tadā keśino duṣṭavājinaḥ //
ViPur, 5, 16, 10.1 keśino vadanaṃ tena viśatā kṛṣṇabāhunā /
ViPur, 5, 16, 11.1 kṛṣṇasya vavṛdhe bāhuḥ keśidehagato dvija /
ViPur, 5, 16, 15.2 keśinaste dvidhābhūte śakale dve virejatuḥ //
ViPur, 5, 16, 16.1 hatvā tu keśinaṃ kṛṣṇo gopālairmuditairvṛtaḥ /
ViPur, 5, 16, 17.1 tato gopyaśca gopāśca hate keśini vismitāḥ /
ViPur, 5, 16, 18.2 keśinaṃ nihataṃ dṛṣṭvā harṣanirbharamānasaḥ //
ViPur, 5, 16, 19.2 nihato 'yaṃ tvayā keśī kleśadastridivaukasām //
ViPur, 5, 16, 23.1 yasmāttvayaiṣa duṣṭātmā hataḥ keśī janārdana /
ViPur, 5, 20, 35.1 ariṣṭo dhenukaḥ keśī līlayaiva mahātmanā /
ViPur, 5, 29, 4.2 pravṛtto yastathā keśī te sarve nihatāstvayā //
Abhidhānacintāmaṇi
AbhCint, 2, 131.1 muñjakeśivanamālipuṇḍarīkākṣababhruśaśabinduvedhasaḥ /
AbhCint, 2, 134.2 kaṃsaḥ keśimurau sālvamaindadvividarāhavaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 34.1 ye ca pralambakharadardurakeśyariṣṭamallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ /
Bhāratamañjarī
BhāMañj, 13, 1738.2 sarvadevamayaḥ śauriḥ kaṃsakeśiniṣūdanaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 80.1 keśino dalanaścaiva muṣṭikasya vimardakaḥ /
GarPur, 1, 93, 1.3 tanme kathaya keśighna yathātattvena mādhava //
GarPur, 1, 144, 5.2 keśī vinihato daityo gopādyāḥ paritoṣitāḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 10.2 keśave kaṃsakeśighne na yāti narakaṃ naraḥ //
Haṃsadūta
Haṃsadūta, 1, 60.1 samantād unmīladvalabhidupalastambhayugalaprabhājaitraṃ keśidvijalulitakeyūralalitam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 142.2 keśidveṣo vyomahantā śrutanāradakīrtanaḥ //