Occurrences

Kātyāyanaśrautasūtra
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Mahābhārata
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Skandapurāṇa (Revākhaṇḍa)

Kātyāyanaśrautasūtra
KātyŚS, 15, 8, 4.0 sāvitrasārasvatatvāṣṭrapauṣṇaindrabārhaspatyavāruṇāgneyasaumyavaiṣṇavāni yathoktam //
KātyŚS, 15, 9, 14.0 evam āvṛttasya caravaḥ sārasvatapauṣṇamaitrakṣaitrapatyavāruṇādityāḥ //
KātyŚS, 15, 10, 19.0 havīṃṣi nirvapati sāvitravāruṇaindrāṇi yathoktaṃ paśupuroḍāśārthe //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 3, 3, 2.0 tataḥ paristīryāgniraitvimāmagnistrāyatāṃ mā te gṛhe dyaus te pṛṣṭham aprajastāṃ devakṛtamiti pañcavāruṇāntaṃ pradhānāñjuhuyāt //
Vārāhaśrautasūtra
VārŚS, 3, 2, 4, 5.0 tasya vapoparyāgneyenāṣṭākapālena savanīyenāṣṭākapālena vaiśvadevena vāruṇendreṇeti pracarati //
VārŚS, 3, 2, 4, 6.0 mādhyandinasya savanasya sthāne paśupuroḍāśaiḥ pracaryaikādaśakapālena savanīyenaikādaśakapālena marutvatīyenaikādaśakapālena vāruṇendreṇeti pracarati //
Mahābhārata
MBh, 1, 122, 47.15 tataḥ sa vāruṇāstreṇa pūrayitvā kamaṇḍalum /
MBh, 7, 73, 48.1 astre te vāruṇāgneye tābhyāṃ bāṇasamāhite /
MBh, 7, 166, 2.1 mānuṣaṃ vāruṇāgneyaṃ brāhmam astraṃ ca vīryavān /
MBh, 7, 171, 2.1 nālakṣayata taṃ kaścid vāruṇāstreṇa saṃvṛtam /
MBh, 7, 171, 12.2 vāruṇāstraprayogācca vīryavattvācca kṛṣṇayoḥ //
Matsyapurāṇa
MPur, 153, 102.2 vāruṇāstraṃ mumocātha śamanaṃ pāvakārciṣām //
Bhāratamañjarī
BhāMañj, 7, 584.2 aindravāruṇavāyavyair astrairdroṇo 'pyayodhayat //
Kathāsaritsāgara
KSS, 2, 1, 1.2 netrāgnibhītyā kāmena vāruṇāstramivāhitam //
KSS, 2, 6, 29.1 susaṃmohanavāyavyavāruṇāstrairnirantaraiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 34.1 dhūlībhireva dhavalīkṛtam antarikṣaṃ vidyucchaṭācchuritavāruṇadigvibhāgam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 4.1 dahyamāno 'gninā so 'pi vāruṇāstraṃ sa saṃdadhe /
SkPur (Rkh), Revākhaṇḍa, 48, 4.2 vāruṇāstreṇa mahatā āgneyaṃ śamitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 48, 49.1 tato devādhidevo 'sau vāruṇāstramayo 'jayat /
SkPur (Rkh), Revākhaṇḍa, 48, 49.2 vāruṇāstreṇa nimiṣādāgneyaṃ nāśitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 55, 20.2 raudravāruṇakāṣṭhāyāṃ pramāṇaṃ caikaviṃśati //
SkPur (Rkh), Revākhaṇḍa, 181, 35.1 indraṃ candraṃ tathādityair yāmyavāruṇamārutaiḥ /