Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Abhinavacintāmaṇi
Bhāvaprakāśa
Kaiyadevanighaṇṭu

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 68.2 apāsyāḥ keśyaṃ malam apa śīrṣaṇyaṃ likhāt //
Ṛgveda
ṚV, 8, 32, 29.1 iha tyā sadhamādyā harī hiraṇyakeśyā /
ṚV, 8, 93, 24.1 iha tyā sadhamādyā harī hiraṇyakeśyā /
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 27, 30.2 tvacyaḥ keśyaśca balyaśca vātaghnaḥ kaphapittakṛt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 60.1 ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham /
AHS, Sū., 6, 23.1 uṣṇas tvacyo himaḥ sparśe keśyo balyas tilo guruḥ /
AHS, Sū., 6, 110.1 hṛdyaḥ keśyo gurur vṛṣyaḥ snigdho rocanadīpanaḥ /
AHS, Sū., 6, 123.1 śakṛnmūtravibandhaghnaṃ keśyaṃ medhyaṃ rasāyanam /
AHS, Sū., 6, 158.2 kaṭu pāke himaṃ keśyam akṣam īṣac ca tadguṇam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 43.2 paraṃ keśyastu tanmajjā śukraghnaṃ ca tato'ñjanam //
Suśrutasaṃhitā
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 46, 40.1 dantyo 'gnimedhājanano 'lpamūtrastvacyo 'tha keśyo 'nilahā guruśca /
Su, Sū., 46, 64.2 kaṣāyaḥ svādulavaṇastvacyaḥ keśyo 'rucau hitaḥ //
Su, Sū., 46, 185.1 keśyaṃ rasāyanaṃ medhyaṃ kāśmaryaṃ phalam ucyate /
Su, Cik., 24, 29.1 keśaprasādhanī keśyā rajojantumalāpahā /
Su, Cik., 24, 75.1 pavitraṃ keśyamuṣṇīṣaṃ vātātaparajo'paham /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 47.2 jvarakuṣṭhātisāraghnaṃ keśyaṃ śvitravraṇāpanut //
DhanvNigh, 1, 229.2 keśyā viṣodaraṃ hanti vātāsṛkkṛmināśinī //
DhanvNigh, Candanādivarga, 46.2 rakṣoghnaṃ ca sugandhi syād vātaghnaṃ keśyamuttamam //
DhanvNigh, Candanādivarga, 102.1 kāṅkṣī kaṭukaṣāyā syāt keśyā caiva viṣāpahā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 32.1 rūkṣo netrahitaḥ keśyo majjāto madakārakaḥ /
MPālNigh, Abhayādivarga, 50.0 phalaṃ rasāyanaṃ keśyaṃ bṛṃhaṇaṃ śukralaṃ guru //
MPālNigh, Abhayādivarga, 121.1 nālinī recanī tiktā keśyā mohabhramāvahā /
MPālNigh, Abhayādivarga, 161.2 keśyā netrahitā hanti śūlaśothāmamārutān /
MPālNigh, Abhayādivarga, 292.1 guñjā keśyā balakarī tvacyā pittakaphāpahā /
MPālNigh, Abhayādivarga, 303.2 tiktoṣṇo madhuraḥ keśyaḥ susnigdhaḥ keśarañjanaḥ //
MPālNigh, 4, 33.1 kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam /
Rasaratnasamuccaya
RRS, 3, 66.1 kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca /
Rasendracūḍāmaṇi
RCūM, 11, 52.1 kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca /
Rājanighaṇṭu
RājNigh, Pipp., 248.1 snigdho hastimadas tiktaḥ keśyo 'pasmāranāśanaḥ /
RājNigh, Śat., 82.1 nīlī tu kaṭutiktoṣṇā keśyā kāsakaphāmanut /
RājNigh, Kar., 166.2 jvarakuṣṭhātisāraghnaṃ keśyaṃ śvitravraṇāpanut //
RājNigh, Kar., 181.2 rucyaṃ rasāyane śreṣṭhaṃ keśyaṃ ca dehadārḍhyadam //
RājNigh, Kṣīrādivarga, 95.1 sauvīrakaṃ cāmlarasaṃ keśyaṃ mastakadoṣajit /
RājNigh, Kṣīrādivarga, 118.0 ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham //
RājNigh, Kṣīrādivarga, 122.2 śiśiraṃ kaṭu puṃstvaghnaṃ keśyaṃ tvagdoṣanāśanam //
RājNigh, Kṣīrādivarga, 126.2 tanmadhuraṃ guru śiśiraṃ keśyaṃ kaphapittanāśi kāntikaram //
RājNigh, Śālyādivarga, 112.1 snigdho varṇabalāgnivṛddhijananastanyānilaghno guruḥ soṣṇaḥ pittakaro'lpamūtrakaraṇaḥ keśyo 'tipathyo vraṇe /
Abhinavacintāmaṇi
ACint, 1, 99.2 keśyam akṣogadaghātīśītalaṃ vṛṣyam āśu vinihanti ṣaṇḍatām //
Bhāvaprakāśa
BhPr, 6, 2, 38.1 rūkṣaṃ netrahitaṃ keśyaṃ kṛmivaisvaryanāśanam /
BhPr, 6, 2, 146.2 susnigdhā śukralā keśyā svaryā pittānilāsrajit /
BhPr, 6, 2, 211.2 keśyaṃ tvacyaṃ kṛmiśvāsakāsaśothāmapāṇḍunut //
BhPr, 6, 2, 233.2 vṛntamāruṣkaraṃ svādu pittaghnaṃ keśyamagnikṛt //
BhPr, 6, Guḍūcyādivarga, 17.1 tatphalaṃ bṛṃhaṇaṃ vṛṣyaṃ guru keśyaṃ rasāyanam /
BhPr, 6, 8, 152.2 vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut /
Kaiyadevanighaṇṭu
KaiNigh, 2, 59.2 tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham //
KaiNigh, 2, 82.1 keśyo hastimadaḥ śvitrarañjano viṣanāśanaḥ /