Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rājanighaṇṭu
Abhinavacintāmaṇi
Bhāvaprakāśa
Kaiyadevanighaṇṭu

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 123.1 śakṛnmūtravibandhaghnaṃ keśyaṃ medhyaṃ rasāyanam /
AHS, Sū., 6, 158.2 kaṭu pāke himaṃ keśyam akṣam īṣac ca tadguṇam //
Suśrutasaṃhitā
Su, Sū., 46, 185.1 keśyaṃ rasāyanaṃ medhyaṃ kāśmaryaṃ phalam ucyate /
Su, Cik., 24, 75.1 pavitraṃ keśyamuṣṇīṣaṃ vātātaparajo'paham /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 47.2 jvarakuṣṭhātisāraghnaṃ keśyaṃ śvitravraṇāpanut //
DhanvNigh, Candanādivarga, 46.2 rakṣoghnaṃ ca sugandhi syād vātaghnaṃ keśyamuttamam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 50.0 phalaṃ rasāyanaṃ keśyaṃ bṛṃhaṇaṃ śukralaṃ guru //
MPālNigh, 4, 33.1 kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam /
Rājanighaṇṭu
RājNigh, Kar., 166.2 jvarakuṣṭhātisāraghnaṃ keśyaṃ śvitravraṇāpanut //
RājNigh, Kar., 181.2 rucyaṃ rasāyane śreṣṭhaṃ keśyaṃ ca dehadārḍhyadam //
RājNigh, Kṣīrādivarga, 95.1 sauvīrakaṃ cāmlarasaṃ keśyaṃ mastakadoṣajit /
RājNigh, Kṣīrādivarga, 118.0 ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham //
RājNigh, Kṣīrādivarga, 122.2 śiśiraṃ kaṭu puṃstvaghnaṃ keśyaṃ tvagdoṣanāśanam //
RājNigh, Kṣīrādivarga, 126.2 tanmadhuraṃ guru śiśiraṃ keśyaṃ kaphapittanāśi kāntikaram //
Abhinavacintāmaṇi
ACint, 1, 99.2 keśyam akṣogadaghātīśītalaṃ vṛṣyam āśu vinihanti ṣaṇḍatām //
Bhāvaprakāśa
BhPr, 6, 2, 38.1 rūkṣaṃ netrahitaṃ keśyaṃ kṛmivaisvaryanāśanam /
BhPr, 6, 2, 211.2 keśyaṃ tvacyaṃ kṛmiśvāsakāsaśothāmapāṇḍunut //
BhPr, 6, 2, 233.2 vṛntamāruṣkaraṃ svādu pittaghnaṃ keśyamagnikṛt //
BhPr, 6, Guḍūcyādivarga, 17.1 tatphalaṃ bṛṃhaṇaṃ vṛṣyaṃ guru keśyaṃ rasāyanam /
BhPr, 6, 8, 152.2 vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut /
Kaiyadevanighaṇṭu
KaiNigh, 2, 59.2 tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham //