Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Nighaṇṭuśeṣa
Rasamañjarī
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 13, 25.0 imāṃ dhiyaṃ śikṣamāṇasya deveti vāruṇyā paridadhāti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 22.2 amatyā vāruṇīṃ pītvā prāśya mūtrapurīṣayoḥ /
BaudhDhS, 2, 8, 10.2 namo 'gnaye 'psumate nama indrāya namo varuṇāya namo vāruṇyai namo 'dbhya iti //
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 2, 18, 21.1 vāruṇībhiḥ sāyaṃ saṃdhyām upasthāya maitrībhiḥ prātaḥ //
BaudhDhS, 4, 2, 9.2 vāruṇībhir upasthāya sarvapāpaiḥ pramucyata iti //
BaudhDhS, 4, 2, 13.1 api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ vā śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
Gautamadharmasūtra
GautDhS, 3, 5, 28.1 satyavākye vāruṇīmānavībhir homaḥ //
GautDhS, 3, 7, 8.1 anārjavapaiśunapratiṣiddhācārān ādyaprāśaneṣu śūdrāyāṃ ca retaḥ siktvā ayonau ca doṣavati ca karmaṇy api saṃdhipūrve 'bliṅgābhir apa upaspṛśed vāruṇībhir anyair vā pavitraiḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 20.0 vāruṇīvad avadānam //
KātyŚS, 5, 5, 29.0 vāruṇīniṣkāṣeṇāvabhṛtham //
Maitrāyaṇīsaṃhitā
MS, 4, 4, 2, 1.20 sadhamādo dyumnyā ūrjā ekā iti vyānayati vāruṇyā /
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 26.0 vāruṇīniṣkāṣaṃ nidadhāti //
VārŚS, 1, 7, 2, 42.0 vāruṇīniṣkāṣeṇa tuṣaiś cāvabhṛthaṃ yanti yathā some sāma ṛjīṣabhakṣaṇaṃ snānam iti parihāpya //
Āpastambadharmasūtra
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
Arthaśāstra
ArthaŚ, 14, 4, 3.1 pṛṣatanakulanīlakaṇṭhagodhāpittayuktaṃ mahīrājīcūrṇaṃ sinduvāritavaraṇavāruṇītaṇḍulīyakaśataparvāgrapiṇḍītakayogo madanadoṣaharaḥ //
Carakasaṃhitā
Ca, Sū., 26, 84.13 balākā vāruṇyā saha kulmāṣairapi viruddhā saiva śūkaravasāparibhṛṣṭā sadyo vyāpādayati /
Ca, Vim., 5, 14.2 medovāhīni duṣyanti vāruṇyāścātisevanāt //
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Cik., 5, 92.2 pibederaṇḍajaṃ tailaṃ vāruṇīmaṇḍamiśritam //
Ca, Cik., 5, 111.2 samaṇḍavāruṇīpānaṃ pakvaṃ vā dhānyakairjalam //
Ca, Cik., 5, 167.1 pañcamūlīśṛtaṃ toyaṃ purāṇaṃ vāruṇīrasam /
Ca, Cik., 2, 2, 29.1 paktvā pūpalikāḥ khādedvāruṇīmaṇḍapo naraḥ /
Mahābhārata
MBh, 2, 9, 6.1 yasyām āste sa varuṇo vāruṇyā saha bhārata /
MBh, 4, 8, 14.2 indrāṇī vāruṇī vā tvaṃ tvaṣṭur dhātuḥ prajāpateḥ /
MBh, 5, 96, 14.1 bhavanaṃ paśya vāruṇyā yad etat sarvakāñcanam /
MBh, 5, 100, 12.1 uddhṛtā vāruṇī lakṣmīr amṛtaṃ cāpi mātale /
MBh, 12, 159, 45.1 surāpo vāruṇīm uṣṇāṃ pītvā pāpād vimucyate /
MBh, 12, 173, 29.1 na tvaṃ smarasi vāruṇyā laṭvākānāṃ ca pakṣiṇām /
Manusmṛti
ManuS, 8, 106.2 ud ity ṛcā vā vāruṇyā tṛcenābdaivatena vā //
ManuS, 11, 147.1 ajñānād vāruṇīṃ pītvā saṃskāreṇaiva śudhyati /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 7.2 paramā cārdhamātrā ca vāruṇīṃ tāṃ vidur budhāḥ //
Rāmāyaṇa
Rām, Bā, 44, 21.1 varuṇasya tataḥ kanyā vāruṇī raghunandana /
Rām, Bā, 44, 23.2 hṛṣṭāḥ pramuditāś cāsan vāruṇīgrahaṇāt surāḥ //
Rām, Ay, 106, 21.1 vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ /
Rām, Ki, 41, 4.2 abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho //
Rām, Yu, 8, 16.1 svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm /
Rām, Yu, 25, 8.2 māṃ mohayati duṣṭātmā pītamātreva vāruṇī //
Rām, Yu, 51, 47.1 ramasva kāmaṃ piba cāgryavāruṇīṃ kuruṣva kṛtyāni vinīyatāṃ jvaraḥ /
Agnipurāṇa
AgniPur, 3, 9.2 tato 'bhūdvāruṇī devī pārijātastu kaustubhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 68.1 tadguṇā vāruṇī hṛdyā laghus tīkṣṇā nihanti ca /
AHS, Sū., 7, 42.1 balākā vāruṇīyuktā kulmāṣaiś ca virudhyate /
AHS, Cikitsitasthāna, 4, 29.1 pibed vā vāruṇīmaṇḍaṃ hidhmāśvāsī pipāsitaḥ /
AHS, Cikitsitasthāna, 5, 12.2 pittādiṣu viśeṣeṇa madhvariṣṭācchavāruṇīḥ //
AHS, Cikitsitasthāna, 6, 34.2 vāruṇīkalkitaṃ bhṛṣṭaṃ yamake lavaṇānvitam //
AHS, Cikitsitasthāna, 6, 36.2 vāruṇīdadhimaṇḍaṃ vā dhānyāmlaṃ vā pibet tṛṣi //
AHS, Cikitsitasthāna, 7, 16.1 surabhir lavaṇā śītā nirgadā vācchavāruṇī /
AHS, Cikitsitasthāna, 8, 52.2 snehāḍhyaiḥ saktubhir yuktāṃ lavaṇāṃ vāruṇīṃ pibet //
AHS, Cikitsitasthāna, 8, 53.1 lavaṇā eva vā takrasīdhudhānyāmlavāruṇīḥ /
AHS, Cikitsitasthāna, 14, 60.2 samaṇḍā vāruṇī pānaṃ taptaṃ vā dhānyakair jalam //
AHS, Cikitsitasthāna, 14, 111.2 vyoṣaṃ takraṃ ghṛtaṃ tailaṃ bhaktaṃ pānaṃ tu vāruṇī //
AHS, Cikitsitasthāna, 18, 29.1 sakṣaudrair vāruṇīmaṇḍair mātuluṅgarasānvitaiḥ /
AHS, Cikitsitasthāna, 19, 81.1 eraṇḍatārkṣyaghananīpakadambabhārgīkampillavellaphalinīsuravāruṇībhiḥ /
AHS, Kalpasiddhisthāna, 1, 22.1 āsutya vāruṇīmaṇḍaṃ pibenmṛditagālitam /
AHS, Utt., 20, 4.2 kavoṣṇaṃ daśamūlāmbu jīrṇāṃ vā vāruṇīṃ pibet //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 44.1 vāruṇīpānasaṃjātamadabhṛṅgaviluptayā /
Kirātārjunīya
Kir, 9, 52.1 kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde /
Kir, 9, 54.1 bhartṛbhiḥ praṇayasambhramadattāṃ vāruṇīm atirasāṃ rasayitvā /
Kir, 9, 60.2 vāruṇī paraguṇātmaguṇānāṃ vyatyayaṃ vinimayaṃ nu vitene //
Kir, 9, 68.2 kārayaty anibhṛtā guṇadoṣe vāruṇī khalu rahasyavibhedam //
Kumārasaṃbhava
KumSaṃ, 4, 12.2 asati tvayi vāruṇīmadaḥ pramadānām adhunā viḍambanā //
Kāvyādarśa
KāvĀ, 1, 82.2 pīnastanasthitātāmrakamravastreva vāruṇī //
KāvĀ, 1, 84.2 kasya kāmāturaṃ ceto vāruṇī na kariṣyati //
Liṅgapurāṇa
LiPur, 1, 15, 11.1 mucyate nātra saṃdehastadardhena ca vāruṇīm /
LiPur, 2, 27, 70.1 aindrī hautāśanī yāmyā nairṛtī vāruṇī tathā /
LiPur, 2, 27, 87.1 payoṣṇī vāruṇī śāntā jayantī ca varapradā /
LiPur, 2, 27, 98.2 aindrā tu citrabhānuśca vāruṇī daṇḍireva ca //
Matsyapurāṇa
MPur, 124, 29.2 suṣāyāmatha vāruṇyāmuttiṣṭhansa tu dṛśyate //
MPur, 124, 30.2 suṣāyāmatha vāruṇyāṃ madhyāhne tu raviryadā //
MPur, 124, 32.1 ardharātraṃ saṃyamane vāruṇyāmastameti ca /
MPur, 130, 13.1 praśastāstatra tatraiva vāruṇyāmālayāḥ svayam /
Suśrutasaṃhitā
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Utt., 34, 8.1 devyai deyaścopahāro vāruṇī rudhiraṃ tathā /
Su, Utt., 42, 102.2 vāruṇīṃ ca pibejjantustathā sampadyate sukhī //
Viṣṇupurāṇa
ViPur, 1, 9, 92.2 babhūva vāruṇī devī madāghūrṇitalocanā //
ViPur, 1, 13, 3.1 ajījanat puṣkariṇyāṃ vāruṇyāṃ cākṣuṣo manum /
ViPur, 2, 5, 18.2 upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā //
ViPur, 5, 25, 2.2 upabhogārthamatyarthaṃ varuṇaḥ prāha vāruṇīm //
ViPur, 5, 25, 4.1 ityuktā vāruṇī tena saṃnidhānamathākarot /
Abhidhānacintāmaṇi
AbhCint, 2, 28.2 vāruṇī tu śatabhiṣag ajāhirbudhnadevatāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 30.0 tiktā api vyāghrīviśalyārkavāruṇya uṣṇavīryatvāt pittaṃ janayanti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 328.2 prasannā vāruṇī jñeyā parisvinnā ca sā smṛtā //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 23.1 vāruṇīṃ madirāṃ pītvā madonmathitacetasām /
BhāgPur, 3, 4, 1.2 atha te tadanujñātā bhuktvā pītvā ca vāruṇīm /
BhāgPur, 8, 8, 31.1 athāsīdvāruṇī devī kanyā kamalalocanā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 245.2 hastidantī nāgadantī vāruṇī gajacirbhaṭā //
Garuḍapurāṇa
GarPur, 1, 17, 4.2 vāyavyāṃ caiva netraṃ tu vāruṇyāmastrameva ca //
GarPur, 1, 17, 6.1 nairṛtyāṃ dānavaguruṃ vāruṇyāṃ tu śanaiścaram /
GarPur, 1, 46, 16.1 udagāśrayaṃ ca vāruṇyāṃ vātāyanasamanvitam /
GarPur, 1, 48, 15.2 vāruṇyāṃ pāṇḍurā jñeyā vāyavyāṃ pītavarṇikā //
Hitopadeśa
Hitop, 3, 11.1 'pi śauṇḍikīhaste vāruṇīty abhidhīyate //
Mātṛkābhedatantra
MBhT, 14, 12.2 sākṣād brahmamayī devī cābhiśaptā ca vāruṇī /
MBhT, 14, 15.1 tathaiva vāruṇīṃ dhyāyet kalāṅge sveṣṭadevatām /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 185.2 nāgadantyāṃ hastidantī vāruṇī cāpi cirbhiṭī //
Rasamañjarī
RMañj, 7, 23.1 saṃdhyākāle baliṃ dattvā kukkuṭīvāruṇīyutam /
RMañj, 9, 77.2 aparāhne ca vāruṇyāṃ pañcarātraṃ baliṃ kṣipet //
Rasaratnākara
RRĀ, R.kh., 5, 34.2 etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat //
RRĀ, V.kh., 3, 28.2 snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet //
Rasārṇava
RArṇ, 2, 108.1 drutikriyā tu vāruṇyāṃ vāyavye dhamanaṃ priye /
RArṇ, 7, 117.1 naktamāleṅgudīśakravāruṇīmūlasaṃyutaiḥ /
RArṇ, 15, 175.1 palāśabījaniryāsaṃ kokilonmattavāruṇi /
RArṇ, 15, 193.2 śvetāśvamāramūlāni mūlaṃ kanakavāruṇī //
Rājanighaṇṭu
RājNigh, Guḍ, 70.2 hemapuṣpī kṣudraphalā vāruṇī bālakapriyā //
RājNigh, Śālm., 113.1 gaṇḍālī syād gaṇḍadūrvātitīvrā matsyākṣī syād vāruṇī mīnanetrā /
RājNigh, Kar., 104.1 karuṇī grīṣmapuṣpī syād raktapuṣpī ca vāruṇī /
RājNigh, Pānīyādivarga, 139.1 madyaṃ surā prasannā syānmadirā vāruṇī varā /
RājNigh, Sattvādivarga, 97.1 paścimā tu pratīcī syādvāruṇī pratyagityapi /
Tantrāloka
TĀ, 8, 52.2 vāruṇī śuddhavatyākhyā bhūtaugho dakṣiṇena tām //
TĀ, 8, 111.2 madhyandinaṃ tadvāruṇyāṃ saumye sūryodayaḥ smṛtaḥ //
Ānandakanda
ĀK, 1, 10, 103.2 uttarā vāruṇī devadālī citrā punarnavā //
ĀK, 1, 24, 164.1 palāśabījaniryāsaṃ kokilonmattavāruṇī /
ĀK, 2, 10, 29.1 hemapuṣpī kṣudraphalā vāruṇī bālakapriyā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 14.0 balākā vāruṇyā saha viruddhā tathā kulmāṣaiśca balākā viruddhā //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 1.0 idānīm ātmabhuvā kriyamāṇe saptatantau tatsādhanatvenānirvacanīyasukhodbodhahetutvena vāruṇīprāśanam anudarśayati ananyajasaptatantāv iti //
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
Haribhaktivilāsa
HBhVil, 2, 208.3 vāruṇyāṃ varuṇaṃ caiva vāyavyāṃ pavanaṃ yajet //
Rasakāmadhenu
RKDh, 1, 1, 60.1 vāruṇī jyotir ityādi yantrāṇi syur anekadhā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 43.2 jaya kaumāri māhendri vaiṣṇavī vāruṇī tathā //