Occurrences

Gautamadharmasūtra
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Suśrutasaṃhitā
Rasamañjarī
Rasaratnākara
Rasārṇava
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Gautamadharmasūtra
GautDhS, 3, 5, 28.1 satyavākye vāruṇīmānavībhir homaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 20.0 vāruṇīvad avadānam //
KātyŚS, 5, 5, 29.0 vāruṇīniṣkāṣeṇāvabhṛtham //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 26.0 vāruṇīniṣkāṣaṃ nidadhāti //
VārŚS, 1, 7, 2, 42.0 vāruṇīniṣkāṣeṇa tuṣaiś cāvabhṛthaṃ yanti yathā some sāma ṛjīṣabhakṣaṇaṃ snānam iti parihāpya //
Arthaśāstra
ArthaŚ, 14, 4, 3.1 pṛṣatanakulanīlakaṇṭhagodhāpittayuktaṃ mahīrājīcūrṇaṃ sinduvāritavaraṇavāruṇītaṇḍulīyakaśataparvāgrapiṇḍītakayogo madanadoṣaharaḥ //
Carakasaṃhitā
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Cik., 5, 92.2 pibederaṇḍajaṃ tailaṃ vāruṇīmaṇḍamiśritam //
Ca, Cik., 5, 111.2 samaṇḍavāruṇīpānaṃ pakvaṃ vā dhānyakairjalam //
Ca, Cik., 5, 167.1 pañcamūlīśṛtaṃ toyaṃ purāṇaṃ vāruṇīrasam /
Ca, Cik., 2, 2, 29.1 paktvā pūpalikāḥ khādedvāruṇīmaṇḍapo naraḥ /
Rāmāyaṇa
Rām, Bā, 44, 23.2 hṛṣṭāḥ pramuditāś cāsan vāruṇīgrahaṇāt surāḥ //
Rām, Ay, 106, 21.1 vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 42.1 balākā vāruṇīyuktā kulmāṣaiś ca virudhyate /
AHS, Cikitsitasthāna, 4, 29.1 pibed vā vāruṇīmaṇḍaṃ hidhmāśvāsī pipāsitaḥ /
AHS, Cikitsitasthāna, 6, 34.2 vāruṇīkalkitaṃ bhṛṣṭaṃ yamake lavaṇānvitam //
AHS, Cikitsitasthāna, 6, 36.2 vāruṇīdadhimaṇḍaṃ vā dhānyāmlaṃ vā pibet tṛṣi //
AHS, Cikitsitasthāna, 18, 29.1 sakṣaudrair vāruṇīmaṇḍair mātuluṅgarasānvitaiḥ /
AHS, Kalpasiddhisthāna, 1, 22.1 āsutya vāruṇīmaṇḍaṃ pibenmṛditagālitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 44.1 vāruṇīpānasaṃjātamadabhṛṅgaviluptayā /
Kirātārjunīya
Kir, 9, 52.1 kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde /
Kumārasaṃbhava
KumSaṃ, 4, 12.2 asati tvayi vāruṇīmadaḥ pramadānām adhunā viḍambanā //
Suśrutasaṃhitā
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Rasamañjarī
RMañj, 7, 23.1 saṃdhyākāle baliṃ dattvā kukkuṭīvāruṇīyutam /
Rasaratnākara
RRĀ, R.kh., 5, 34.2 etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat //
Rasārṇava
RArṇ, 7, 117.1 naktamāleṅgudīśakravāruṇīmūlasaṃyutaiḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 1.0 idānīm ātmabhuvā kriyamāṇe saptatantau tatsādhanatvenānirvacanīyasukhodbodhahetutvena vāruṇīprāśanam anudarśayati ananyajasaptatantāv iti //