Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Yogasūtra
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 1, 2, 1.1 ānvīkṣikī trayī vārttā daṇḍanītiśceti vidyāḥ //
ArthaŚ, 1, 2, 2.1 trayī vārttā daṇḍanītiśceti mānavāḥ //
ArthaŚ, 1, 2, 4.1 vārttā daṇḍanītiśceti bārhaspatyāḥ //
ArthaŚ, 1, 3, 8.1 śūdrasya dvijātiśuśrūṣā vārttā kārukuśīlavakarma ca //
ArthaŚ, 1, 4, 1.1 kṛṣipāśupālye vaṇijyā ca vārtā dhānyapaśuhiraṇyakupyaviṣṭipradānād aupakārikī //
Mahābhārata
MBh, 2, 5, 69.1 kaccit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ /
MBh, 3, 149, 31.1 trayī vārttā daṇḍanītis tisro vidyā vijānatām /
MBh, 12, 59, 33.1 trayī cānvīkṣikī caiva vārtā ca bharatarṣabha /
MBh, 12, 161, 10.1 karmabhūmir iyaṃ rājann iha vārttā praśasyate /
Manusmṛti
ManuS, 11, 236.2 vaiśyasya tu tapo vārttā tapaḥ śūdrasya sevanam //
Yogasūtra
YS, 3, 36.1 tataḥ prātibhaśrāvaṇavedanādarśāsvādavārttā jāyante //
Amarakośa
AKośa, 1, 183.1 vārttā pravṛttirvṛttānta udantaḥ syādathāhvayaḥ /
AKośa, 2, 587.2 ājīvo jīvikā vārtā vṛttir vartanajīvane //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 84.1 yena yena śrutā vārttā śabareṇa śukena vā /
BKŚS, 14, 109.2 tava priyāya kiṃ vārtā tvadīyā dīyatām iti //
BKŚS, 15, 41.1 tadāgamanavārttā ca vyāpajjhagiti medinīm /
BKŚS, 18, 290.1 mama tāvad iyaṃ vārttā tvadīyākhyāyatām iti /
BKŚS, 18, 362.1 vārttā ceyaṃ prasarpantī mūrchātiśayadāyinī /
BKŚS, 19, 202.2 na me nalinikāvārttā virasāntā bhaved iti //
BKŚS, 20, 437.2 iti mahyam iyaṃ vārttā kathitā pathikair iti //
BKŚS, 21, 4.2 vārttā hariśikhādīnām ataḥ sāgamyatām iti //
BKŚS, 25, 58.2 āgatā yāvad anyaiva vārttā dattanirāśatā //
Daśakumāracarita
DKCar, 2, 2, 229.1 iyaṃ ca vārtā kṛtrimārtinā dhanamitreṇa carmaratnanāśamādāvevopakṣipya pārthivāya niveditā //
DKCar, 2, 3, 27.1 vārteyamatimahatī //
DKCar, 2, 3, 156.1 abhramacca paurajānapadeṣv iyam adbhutāyamānā vārtā rājā kila vikaṭavarmā devīmantrabalena devayogyaṃ vapurāsādayiṣyati //
DKCar, 2, 8, 29.0 punarime bruvate nanu catasro rājavidyāstrayī vārtānvīkṣikī daṇḍanītiriti //
Divyāvadāna
Divyāv, 2, 321.0 sa kathayati yadāsmākaṃ gṛhe vārtā nāsti tadā na pravrajitaḥ //
Liṅgapurāṇa
LiPur, 1, 9, 15.1 vārttā tṛtīyā viprendrāsturīyā ceha darśanā /
LiPur, 1, 9, 21.1 vārttā ca divyagandhānāṃ tanmātrā buddhisaṃvidā /
LiPur, 1, 39, 46.2 vārtā vṛttiḥ samākhyātā kṛṣikāmaprayatnataḥ //
LiPur, 1, 39, 53.2 manasā karmaṇā vācā kṛcchrādvārtā prasidhyati //
Matsyapurāṇa
MPur, 122, 99.1 varṇāśramāṇāṃ vārttā vā triṣu dvīpeṣu vidyate /
MPur, 123, 23.2 varṇāśramāṇāṃ vārttā ca pāśupālyaṃ vaṇikkṛṣiḥ //
MPur, 144, 24.2 manasā karmaṇā vācā kṛcchrādvārttā prasidhyati //
MPur, 145, 36.2 trayī vārttā daṇḍanītiḥ prajāvarṇāśramepsayā //
Nāradasmṛti
NāSmṛ, 2, 18, 23.2 tatas tadvacasi stheyaṃ vārtā cāsāṃ tadāśrayā //
Tantrākhyāyikā
TAkhy, 1, 68.1 kā te vārttā //
Viṣṇupurāṇa
ViPur, 1, 9, 118.1 ānvīkṣikī trayī vārtā daṇḍanītis tvam eva ca /
ViPur, 5, 10, 27.1 ānvīkṣikī trayī vārtā daṇḍanītistathāparā /
ViPur, 5, 10, 28.2 vidyā hyekā mahābhāga vārtā vṛttitrayāśrayā //
Śatakatraya
ŚTr, 2, 73.1 vacasi bhavati saṅgatyāgam uddiśya vārtā śrutimukharamukhānāṃ kevalaṃ paṇḍitānām /
ŚTr, 3, 76.2 dharā gacchaty antaṃ dharaṇidharapādair api dhṛtā śarīre kā vārtā karikalabhakarṇāgracapale //
Abhidhānacintāmaṇi
AbhCint, 2, 173.2 janaśrutiḥ kiṃvadantī vārtaitihyaṃ purātanī //
AbhCint, 2, 174.1 vārtā pravṛttirvṛttānta udanto 'thāhvayo 'bhidhā /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 42.2 vārttā saṃcayaśālīnaśiloñcha iti vai gṛhe //
BhāgPur, 3, 12, 44.1 ānvīkṣikī trayī vārttā daṇḍanītis tathaiva ca /
BhāgPur, 11, 9, 10.1 vāse bahūnāṃ kalaho bhaved vārttā dvayor api /
BhāgPur, 11, 21, 34.2 mānināṃ cātilubdhānāṃ madvārttāpi na rocate //
Hitopadeśa
Hitop, 2, 112.7 athāgatya gopī dūtīm apṛcchatkā vārtā /
Hitop, 3, 4.5 sa brūte deva asti mahatī vārtā /
Hitop, 3, 66.5 taṃ vilokya rājovāca śuka kā vārtā kīdṛśo 'sau deśaḥ /
Hitop, 3, 66.6 śuko brūte deva saṃkṣepād iyaṃ vārtā /
Hitop, 3, 104.15 na kāpy anyā vārtā vidyate /
Hitop, 4, 18.8 te kaivartair āgatya vyāpādayitavyā iti vārtā nagaropānte mayā śrutā /
Kathāsaritsāgara
KSS, 1, 2, 52.2 svavṛttāntaśca tadbhartṛmaurkhyavārtā ca yā śrutā //
KSS, 3, 2, 68.1 sā vārtā karṇamāgatya tasyā vaivarṇyadāyinī /
KSS, 5, 3, 171.2 īdṛśyadhogatiḥ kā tu vārtā tanmāṃsabhakṣaṇe //
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 10.2 kā vārttā nākhiladhvaṃso na sarvajño mṛṣā vadet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 2.0 aparasyārdhasya kā vārttetyāha //
Śukasaptati
Śusa, 3, 3.4 paścātkiṃ jalpitaṃ prathamasaṅgena ca kā vārttā bhartrā sahābhūt /
Śusa, 11, 9.11 tato mayā āliṅgya sarvāpi svajanavārtā pṛṣṭā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 18.2 māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā //
Uḍḍāmareśvaratantra
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //