Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 265
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
deśabandhaś cittasya dhāraṇā // (1.1) Par.?
tatra pratyayaikatānatā dhyānam // (2.1) Par.?
tad evārthamātrānirbhāsaṃ svarūpaśūnyam iva samādhiḥ // (3.1) Par.?
trayam ekatra saṃyamaḥ // (4.1) Par.?
tajjayāt prajñālokaḥ // (5.1) Par.?
tasya bhūmiṣu viniyogaḥ // (6.1) Par.?
trayam antaraṅgaṃ pūrvebhyaḥ // (7.1) Par.?
tad api bahiraṅgaṃ nirbījasya // (8.1) Par.?
vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhalakṣaṇacittānvayo nirodhapariṇāmaḥ // (9.1) Par.?
tasya praśāntavāhitā saṃskārāt // (10.1) Par.?
sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ // (11.1) Par.?
śāntoditau tulyapratyayaś cittasyaikāgratāpariṇāmaḥ // (12.1) Par.?
etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ // (13.1) Par.?
śāntoditāvyapadeśyadharmānupātī dharmī // (14.1) Par.?
kramānyatvaṃ pariṇāmānyatve hetuḥ // (15.1) Par.?
pariṇāmatrayasaṃyamād atītānāgatajñānam // (16.1) Par.?
śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt sarvabhūtarutajñānam // (17.1) Par.?
saṃskārasākṣātkaraṇāt pūrvajātijñānam // (18.1) Par.?
pratyayasya paracittajñānam // (19.1) Par.?
na tatsālambanaṃ tasyāviṣayībhūtatvāt // (20.1) Par.?
kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃyoge 'ntardhānam // (21.1) Par.?
sopakramaṃ nirupakramaṃ ca karma tatsaṃyamād aparāntajñānam ariṣṭebhyo vā // (22.1) Par.?
maitryādiṣu balāni // (23.1) Par.?
baleṣu hastibalādīni // (24.1) Par.?
pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam // (25.1) Par.?
bhuvanajñānaṃ sūryasaṃyamāt // (26.1) Par.?
candre tārāvyūhajñānam // (27.1) Par.?
dhruve tadgatijñānam // (28.1) Par.?
nābhicakre kāyavyūhajñānam // (29.1) Par.?
kaṇṭhakūpe kṣutpipāsānivṛttiḥ // (30.1) Par.?
kūrmanāḍyāṃ sthairyam // (31.1) Par.?
mūrdhajyotiṣi siddhadarśanam // (32.1) Par.?
prātibhād vā sarvam // (33.1) Par.?
hṛdaye cittasaṃvit // (34.1) Par.?
sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣaḥ bhogaḥ parārthatvāt svārthasaṃyamāt puruṣajñānam // (35.1) Par.?
tataḥ prātibhaśrāvaṇavedanādarśāsvādavārttā jāyante // (36.1) Par.?
te samādhāv upasargā vyutthāne siddhayaḥ // (37.1) Par.?
bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ // (38.1) Par.?
udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca // (39.1) Par.?
samānajayāt prajvalanam // (40.1) Par.?
śrotrākāśayoḥ sambandhasaṃyamād divyaṃ śrotram // (41.1) Par.?
kāyākāśayoḥ sambandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam // (42.1) Par.?
bahirakalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ // (43.1) Par.?
sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ // (44.1) Par.?
tato 'ṇimādiprādurbhāvaḥ kāyasampad taddharmānabhighātaś ca // (45.1) Par.?
rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat // (46.1) Par.?
grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ // (47.1) Par.?
tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaś ca // (48.1) Par.?
sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca // (49.1) Par.?
tadvairāgyād api doṣabījakṣaye kaivalyam // (50.1) Par.?
sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt // (51.1) Par.?
kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam // (52.1) Par.?
jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ // (53.1) Par.?
tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam // (54.1) Par.?
sattvapuruṣayoḥ śuddhisāmye kaivalyam // (55.1) Par.?
Duration=0.089293003082275 secs.