Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kāvyādarśa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasasaṃketakalikā

Carakasaṃhitā
Ca, Sū., 27, 154.2 kesaraṃ mātuluṅgasya laghu śeṣamato'nyathā //
Mahābhārata
MBh, 1, 1, 1.7 pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ nānākhyānakakesaraṃ harikathāsambodhanābodhitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 132.2 laghu tatkesaraṃ kāsaśvāsahidhmāmadātyayān //
AHS, Cikitsitasthāna, 3, 98.1 palārdhakaṃ ca maricatvagelāpattrakesaram /
AHS, Utt., 32, 31.2 pattraṃ pāṇḍu vaṭasya candanayugaṃ kālīyakaṃ pāradaṃ pattaṅgaṃ kanakatvacaṃ kamalajaṃ bījaṃ tathā kesaram //
AHS, Utt., 35, 24.2 phalinī trikaṭu spṛkkā nāgapuṣpaṃ sakesaram //
AHS, Utt., 36, 83.1 tamālaḥ kesaraṃ śītaṃ pītaṃ taṇḍulavāriṇā /
AHS, Utt., 37, 83.2 varuṇāgurubilvapāṭalīpicumandāmayaśelukesaram //
Kirātārjunīya
Kir, 8, 36.1 agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svid etad vikasan nu paṅkajam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 44.2 bhramadbhṛṅgam ivālakṣyakesaraṃ bhāti paṅkajam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 69.1 tāmrāṅgulidalaśreṇi nakhadīdhitikesaram /
Suśrutasaṃhitā
Su, Sū., 38, 24.1 elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakavālukaguggulusarjarasaturuṣkakundurukāgaruspṛkkośīrabhadradārukuṅkumāni puṃnāgakeśaraṃ ceti //
Su, Sū., 46, 151.1 dīpanaṃ laghu saṃgrāhi gulmārśoghnaṃ tu kesaram /
Su, Sū., 46, 152.2 pittānilakaraṃ bālaṃ pittalaṃ baddhakesaram //
Su, Cik., 8, 44.2 priyaṅgavaḥ sarjarasaḥ padmakaṃ padmakesaram //
Su, Cik., 9, 13.1 sindhūdbhūtaṃ cakramardasya bījamikṣūdbhūtaṃ keśaraṃ tārkṣyaśailam /
Su, Utt., 18, 95.1 utpalasya bṛhatyośca padmasyāpi ca keśaram /
Su, Utt., 39, 185.1 keśaraṃ mātuluṅgasya madhusaindhavasaṃyutam /
Su, Utt., 40, 74.2 payasyā candanaṃ padmā sitāmustābjakeśaram //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 62.2 hemapuṣpaṃ tu nāgāhvaṃ kesaraṃ nāgakesaram //
Bhāratamañjarī
BhāMañj, 1, 1032.1 kaṭākṣabhramaraṃ śuddhadantadīdhitikesaram /
Garuḍapurāṇa
GarPur, 1, 23, 53.1 adhordhvavadane dve ca padmakarṇikakesaram /
GarPur, 1, 169, 21.1 keśaraṃ mātuluṅgaṃ ca dīpanaṃ kaphavātanut /
Kālikāpurāṇa
KālPur, 54, 22.2 devyāḥ priyāṇi puṣpāṇi bakulaṃ keśaraṃ tathā //
Rasamañjarī
RMañj, 9, 13.1 kṣaudreṇa ca samaṃ pṛṣṭaṃ puṇḍarīkasya keśaram /
RMañj, 9, 46.1 pippalī śṛṅgaveraṃ ca maricaṃ keśaraṃ tathā /
Rasaprakāśasudhākara
RPSudh, 12, 2.2 kuṃkumaṃ kesaraṃ caiva jātīpatraṃ śatāvarī //
Rasendracintāmaṇi
RCint, 7, 18.1 śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /
Rājanighaṇṭu
RājNigh, Pipp., 176.1 kiñjalkaṃ kanakāhvaṃ ca kesaraṃ nāgakeśaram /
RājNigh, Pipp., 177.2 phaṇipunnāgayogādi kesaraṃ pañcabhūhvayam //
RājNigh, Kar., 192.1 kiñjalkaṃ makarandaṃ ca kesaraṃ padmakesaram /
RājNigh, Āmr, 150.2 vātārtighnaṃ kaṭūṣṇaṃ jaṭharagadaharaṃ kesaraṃ dīpyam amlaṃ bījaṃ tiktaṃ kaphārśaḥśvayathuśamakaraṃ bījapūrasya pathyam //
Ānandakanda
ĀK, 1, 14, 19.2 kesaraṃ padmakiñjalkaprabhaṃ daśavidhaṃ tviti //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 272.1 elātvakpatrakaṃ vāṃśī lavaṅgāgarukeśaram /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 13.0 vāṃśī tvakkṣīrī vaṃśarocanā iti prasiddhā agaru prasiddham keśaraṃ nāgakeśaraṃ mustaṃ prasiddham mṛgamadaḥ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ etatsakalaṃ śāṇamitaṃ ṭaṅkapramāṇaṃ bhakṣaṇārthaṃ rātrau niśāmukhe //
Abhinavacintāmaṇi
ACint, 1, 105.1 trigandhamelā tvak patraṃ cāturjātaṃ sakeśaram /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 75.2 sūkṣmakesaram āraktaṃ padmagandhi taduttamam //
BhPr, 6, Karpūrādivarga, 76.2 ketakīgandhayuktaṃ tanmadhyamaṃ sūkṣmakesaram //
BhPr, 6, Karpūrādivarga, 77.2 īṣat pāṇḍuravarṇaṃ tadadhamaṃ sthūlakesaram //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat //
Rasasaṃketakalikā
RSK, 5, 12.2 jātijaṃ kesaraṃ kṛṣṇā tvākallamahiphenakam //