Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 9.1 alābubilvavināḍānāṃ govālaiḥ parimārjanam //
Mahābhārata
MBh, 8, 69, 26.2 dantavarṇair hayair yuktaṃ kālavālair mahārathaḥ //
MBh, 12, 255, 37.4 vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaurmakham //
MBh, 12, 260, 27.2 vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaur makham /
MBh, 13, 65, 38.2 asthibhiścopakurvanti śṛṅgair vālaiśca bhārata //
MBh, 13, 79, 14.1 tvacā lomnātha śṛṅgaiśca vālaiḥ kṣīreṇa medasā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 19.2 aṅgulīnālavālair vā yathādeśaṃ yathāśayam //
AHS, Nidānasthāna, 12, 28.2 pakṣmavālaiḥ sahānnena bhuktair baddhāyane gude //
Suśrutasaṃhitā
Su, Utt., 50, 19.1 sarpiḥ snigdhaiścarmavālaiḥ kṛtaṃ vā hikkāsthāne svedanaṃ cāpi kāryam /
Viṣṇusmṛti
ViSmṛ, 23, 28.1 govālaiḥ phalasaṃbhavānām //
Yājñavalkyasmṛti
YāSmṛ, 1, 185.1 takṣaṇaṃ dāruśṛṅgāsthnāṃ govālaiḥ phalasaṃbhuvām /
YāSmṛ, 3, 60.2 salilaṃ śuddhir eteṣāṃ govālaiś cāvagharṣaṇam //
Bhāratamañjarī
BhāMañj, 7, 70.3 dantaprabhaiḥ kṛṣṇavālaiḥ svayaṃ rājā yudhiṣṭhiraḥ //
Haribhaktivilāsa
HBhVil, 4, 79.3 govālaiḥ phalapātrāṇām asthnāṃ syācchṛṅgavat tathā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 33.1 na nārikelair na ca śāṇavālaiḥ na vāpi mauñjair na ca valkaśṛṅkhalaiḥ /