Occurrences

Ṛgveda
Arthaśāstra
Pañcārthabhāṣya

Ṛgveda
ṚV, 1, 37, 2.1 ye pṛṣatībhir ṛṣṭibhiḥ sākaṃ vāśībhir añjibhiḥ /
ṚV, 1, 88, 3.1 śriye kaṃ vo adhi tanūṣu vāśīr medhā vanā na kṛṇavanta ūrdhvā /
ṚV, 5, 53, 4.1 ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu /
ṚV, 7, 97, 7.1 sa hi śuciḥ śatapatraḥ sa śundhyur hiraṇyavāśīr iṣiraḥ svarṣāḥ /
ṚV, 8, 7, 32.2 stuṣe hiraṇyavāśībhiḥ //
ṚV, 8, 12, 12.2 prācī vāśīva sunvate mimīta it //
ṚV, 8, 19, 23.1 yadī ghṛtebhir āhuto vāśīm agnir bharata uc cāva ca /
ṚV, 8, 29, 3.1 vāśīm eko bibharti hasta āyasīm antar deveṣu nidhruviḥ //
ṚV, 10, 53, 10.1 sato nūnaṃ kavayaḥ saṃ śiśīta vāśībhir yābhir amṛtāya takṣatha /
ṚV, 10, 101, 10.1 ā tū ṣiñca harim īṃ dror upasthe vāśībhis takṣatāśmanmayībhiḥ /
Arthaśāstra
ArthaŚ, 2, 17, 6.1 vetraśīkavallīvāśīśyāmalatānāgalatādir vallīvargaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 8.0 tad ucyate bhasmaneti tṛtīyā karaṇārthe kartuḥ kriyām ādiśati yathā vāśyā takṣaṇaṃ buddhyā pidhānam //