Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvidhāna
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 2, 29.0 yuvā suvāsāḥ parivīta āgād ity uttamayā paridadhāti //
AB, 2, 2, 30.0 prāṇo vai yuvā suvāsāḥ so 'yaṃ śarīraiḥ parivṛtaḥ //
Atharvaveda (Śaunaka)
AVŚ, 14, 2, 44.1 navaṃ vasānaḥ surabhiḥ suvāsā udāgāṃ jīva uṣaso vibhātīḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 3.1 kapālī khaṭvāṅgī gardabhacarmavāsā araṇyaniketanaḥ śmaśāne dhvajaṃ śavaśiraḥ kṛtvā kuṭīṃ kārayet /
BaudhDhS, 2, 10, 5.1 naikavastro nārdravāsā daivāni karmāṇy anusaṃcaret //
BaudhDhS, 2, 11, 15.3 jaṭilaś cīrājinavāsā nātisāṃvatsaraṃ bhuñjīta //
BaudhDhS, 2, 11, 21.1 kāṣāyavāsāḥ //
BaudhDhS, 2, 15, 5.1 kāṣāyavāsā yān kurute japahomapratigrahān /
BaudhDhS, 3, 5, 2.0 tīrthaṃ gatvā snātaḥ śucivāsā udakānte sthaṇḍilam uddhṛtya sakṛtklinnena vāsasā sakṛtpūrṇena pāṇinādityābhimukho 'ghamarṣaṇaṃ svādhyāyam adhīyīta //
BaudhDhS, 3, 9, 2.1 śucivāsāḥ syāc cīravāsā vā //
BaudhDhS, 3, 9, 2.1 śucivāsāḥ syāc cīravāsā vā //
BaudhDhS, 4, 2, 8.1 trirātraṃ vāyubhakṣo vā klinnavāsāḥ plutaḥ śuciḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 1.2 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 3.3 bṛhan pāṇḍaravāsāḥ somo rājeti vā aham etam upāsa iti /
Gautamadharmasūtra
GautDhS, 1, 3, 33.1 jaṭilaś cīrājinavāsāḥ //
GautDhS, 1, 9, 4.1 sati vibhave na jīrṇamalavadvāsāḥ syāt //
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 16, 7.0 ekavāsāḥ //
JaimGS, 1, 17, 3.0 saṃvatsaraṃ brahmacaryaṃ carecchuklaikavāsāḥ //
JaimGS, 2, 8, 2.0 śucivāsāḥ syāccīravāsā vā //
JaimGS, 2, 8, 2.0 śucivāsāḥ syāccīravāsā vā //
Jaiminīyabrāhmaṇa
JB, 1, 38, 13.0 svayam ahatavāsā yajamāno 'gnihotraṃ juhuyād ajasreṣv agniṣv apravasan //
Kauṣītakibrāhmaṇa
KauṣB, 10, 3, 3.0 yuvā suvāsāḥ parivīta āgād iti parivītavatyā paridadhāti //
KauṣB, 10, 3, 15.0 paśau paśāveva yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
KauṣB, 10, 3, 21.0 yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 22.0 ahatavāsāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 2.0 mārgavāsāḥ //
KāṭhGS, 41, 7.10 śataṃ ca jīva śaradaḥ suvīro vasūni cogro vibhajasva jīvann iti parihitavāsasam anumantrayate yoge yoge yuvā suvāsā iti caitābhyām //
Mānavagṛhyasūtra
MānGS, 1, 1, 2.0 mārgavāsāḥ saṃhatakeśo bhaikṣācāryavṛttiḥ saśalkadaṇḍaḥ saptamuñjāṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
MānGS, 1, 22, 8.1 yuvā suvāsā iti mekhalāṃ pradakṣiṇaṃ triḥ parivyayati //
MānGS, 2, 1, 3.0 snātaḥ śucir ahatavāsāḥ //
MānGS, 2, 6, 3.0 ṛtvig avyaṅgaḥ snātaḥ śucirahatavāsāḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 9.1 yuvā suvāsāḥ parivīta āgāt sa u śreyānbhavati jāyamānaḥ /
PārGS, 2, 6, 25.0 uṣṇīṣeṇa śiro veṣṭayate yuvā suvāsā iti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 3.1 śuklān upavaset sarvān kālān mṛṣṭaḥ śuklavāsāś candanenānuliptaḥ sumanaso dhārayaṃstyamūṣu pūrvaṃ sadā sahasrakṛtva āvartayan ye mānuṣāḥ kāmās tān avāpnoti //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.5 yuvā suvāsāḥ parivīta āgāt /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
Vārāhagṛhyasūtra
VārGS, 6, 3.0 mārgavāsāḥ saṃhatakeśaḥ bhaikṣācaryavṛttiḥ saśalkadaṇḍaḥ saptamauñjīṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
VārGS, 6, 27.0 śāṇīkṣaumājinavāsāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 20, 9.0 yuvā suvāsāḥ parivīta āgād ity ardharcena enaṃ pradakṣiṇam āvartayet //
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 3, 3.0 bṛhan pāṇḍaravāsā atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdheti vā aham etam upāsa iti //
Ṛgveda
ṚV, 3, 8, 4.1 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
Ṛgvidhāna
ṚgVidh, 1, 11, 4.1 savāsāḥ saśirasko 'psu snātvābhyukṣya japed dvijaḥ /
Buddhacarita
BCar, 4, 46.2 śuklavāsā iva naraḥ striyā pītāṅgarāgayā //
BCar, 7, 51.1 kaściddvijastatra tu bhasmaśāyī prāṃśuḥ śikhī dāravacīravāsāḥ /
BCar, 10, 15.2 kāṣāyavāsāḥ sa babhau nṛsūryo yathodayasyopari bālasūryaḥ //
Carakasaṃhitā
Ca, Sū., 6, 16.1 gurūṣṇavāsā digdhāṅgo guruṇāguruṇā sadā /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Indr., 5, 11.1 raktasragraktasarvāṅgo raktavāsā muhurhasan /
Mahābhārata
MBh, 1, 212, 1.367 āruroha rathaśreṣṭhaṃ śuklavāsā dhanaṃjayaḥ /
MBh, 1, 212, 20.2 nīlavāsā madotsikta idaṃ vacanam abravīt //
MBh, 1, 214, 31.1 taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ /
MBh, 2, 43, 5.2 vāpīṃ matvā sthalam iti savāsāḥ prāpatajjale //
MBh, 3, 19, 18.1 keśavasyāgrajo vāpi nīlavāsā madotkaṭaḥ /
MBh, 3, 58, 6.1 ekavāsā asaṃvītaḥ suhṛcchokavivardhanaḥ /
MBh, 3, 119, 5.2 yudhiṣṭhiro yatra jaṭī mahātmā vanāśrayaḥ kliśyati cīravāsāḥ //
MBh, 3, 119, 17.2 svastyāgamad yo 'tirathas tarasvī so 'yaṃ vane kliśyati cīravāsāḥ //
MBh, 3, 151, 15.1 muniveṣadharaścāsi cīravāsāśca lakṣyase /
MBh, 3, 186, 14.1 ya eṣa pṛthudīrghākṣaḥ pītavāsā janārdanaḥ /
MBh, 3, 186, 116.2 śrīvatsadhārī dyutimān pītavāsā mahādyutiḥ //
MBh, 4, 7, 2.2 sukṛṣṇavāsā girirājasāravān sa matsyarājaṃ samupetya tasthivān //
MBh, 4, 21, 45.2 suvāsā darśanīyaśca nānyo 'sti tvādṛśaḥ pumān //
MBh, 4, 44, 14.2 ghṛtāktaścīravāsāstvaṃ madhyenottartum icchasi //
MBh, 5, 92, 52.1 atasīpuṣpasaṃkāśaḥ pītavāsā janārdanaḥ /
MBh, 5, 179, 14.2 śuklavāsāḥ sitoṣṇīṣaḥ sarvaśuklavibhūṣaṇaḥ //
MBh, 9, 33, 17.1 sa babhau rājamadhyastho nīlavāsāḥ sitaprabhaḥ /
MBh, 9, 36, 19.2 nīlavāsāstato 'gacchacchaṅkhatīrthaṃ mahāyaśāḥ //
MBh, 9, 54, 42.1 śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ /
MBh, 12, 36, 21.2 kharacarmavāsāḥ ṣaṇmāsaṃ tathā mucyeta kilbiṣāt //
MBh, 12, 36, 34.2 trir ahnastrir niśāyāśca savāsā jalam āviśet //
MBh, 12, 111, 24.1 ya eṣa raktapadmākṣaḥ pītavāsā mahābhujaḥ /
MBh, 12, 274, 39.2 karālaḥ kṛṣṇavarṇaśca raktavāsāstathaiva ca //
MBh, 12, 292, 8.1 ekavāsāśca durvāsāḥ śāyī nityam adhastathā /
MBh, 12, 292, 12.2 siṃhacarmaparīdhānaḥ paṭṭavāsāstathaiva ca //
MBh, 12, 292, 13.1 kīṭakāvasanaścaiva cīravāsāstathaiva ca /
MBh, 13, 26, 49.2 śākabhakṣaścīravāsāḥ kumārīr vindate daśa //
MBh, 13, 40, 30.1 śikhī jaṭī cīravāsāḥ punar bhavati putraka /
MBh, 13, 144, 12.2 cīravāsā bilvadaṇḍī dīrghaśmaśrunakhādimān /
MBh, 14, 45, 19.1 nityayajñopavītī syācchuklavāsāḥ śucivrataḥ /
MBh, 14, 72, 5.1 kṛṣṇājinī daṇḍapāṇiḥ kṣaumavāsāḥ sa dharmajaḥ /
MBh, 15, 25, 18.2 upācarad ghoratapo jitātmā tadā kṛśo valkalacīravāsāḥ //
Manusmṛti
ManuS, 2, 70.2 brahmāñjalikṛto 'dhyāpyo laghuvāsā jitendriyaḥ //
ManuS, 4, 34.2 na jīrṇamalavadvāsā bhavec ca vibhave sati //
ManuS, 4, 45.1 nānnam adyād ekavāsā na nagnaḥ snānam ācaret /
ManuS, 5, 77.2 savāsā jalam āplutya śuddho bhavati mānavaḥ //
ManuS, 5, 78.2 savāsā jalam āplutya sadya eva viśudhyati //
ManuS, 6, 23.2 ārdravāsās tu hemante kramaśo vardhayaṃs tapaḥ //
ManuS, 11, 92.2 surāpānāpanuttyarthaṃ vālavāsā jaṭī dhvajī //
ManuS, 11, 102.2 cīravāsā dvijo 'raṇye cared brahmahaṇo vratam //
ManuS, 11, 106.1 khaṭvāṅgī cīravāsā vā śmaśrulo vijane vane /
ManuS, 11, 175.2 goyāne 'psu divā caiva savāsāḥ snānam ācaret //
ManuS, 11, 224.1 trir ahnas trir niśāyāṃ ca savāsā jalam āviśet /
Pāśupatasūtra
PāśupSūtra, 1, 10.0 ekavāsāḥ //
Rāmāyaṇa
Rām, Ay, 66, 35.1 sa hi rājasutaḥ putra cīravāsā mahāvanam /
Rām, Ay, 85, 61.1 nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā /
Rām, Ār, 48, 23.2 nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati //
Rām, Utt, 6, 28.1 yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ /
Saundarānanda
SaundĀ, 5, 53.1 nandastatas tarukaṣāyaviraktavāsāś cintāvaśo navagṛhīta iva dvipendraḥ /
SaundĀ, 18, 5.1 kāṣāyavāsāḥ kanakāvadātastataḥ sa mūrdhnā gurave praṇeme /
Kumārasaṃbhava
KumSaṃ, 7, 73.1 dukūlavāsāḥ sa vadhūsamīpaṃ ninye vinītair avarodharakṣaiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 747.2 mastake kṣitim āropya raktavāsāḥ samāhitāḥ //
Kāvyālaṃkāra
KāvyAl, 2, 41.1 sa mārutākampitapītavāsā bibhrat salīlaṃ śaśibhāsamabjam /
KāvyAl, 2, 58.1 sa pītavāsāḥ pragṛhītaśārṅgo manojñabhīmaṃ vapurāpa kṛṣṇaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 66.2 prādurāsīnmahāyogī pītavāsā jaganmayaḥ //
KūPur, 1, 9, 9.1 pītavāsā viśālākṣo nīlajīmūtasannibhaḥ /
KūPur, 2, 15, 6.2 na jīrṇamalavadvāsā bhaved vai vibhave sati //
KūPur, 2, 18, 83.1 yadi syāt klinnavāsā vai vārimadhyagato japet /
KūPur, 2, 27, 8.1 cīravāsā bhavennityaṃ snāyāt triṣavaṇaṃ śuciḥ /
KūPur, 2, 27, 28.2 ārdravāsāstu hemante kramaśo vardhayaṃstapaḥ //
KūPur, 2, 28, 10.2 jīrṇakaupīnavāsāḥ syānnagno vā dhyānatatparaḥ //
KūPur, 2, 28, 14.1 ekavāsāthavā vidvān kaupīnācchādanastathā /
KūPur, 2, 28, 14.3 kāṣāyavāsāḥ satataṃ dhyānayogaparāyaṇaḥ //
KūPur, 2, 28, 30.1 ekavāsā dvivāsā vā śikhī yajñopavītavān /
KūPur, 2, 28, 30.1 ekavāsā dvivāsā vā śikhī yajñopavītavān /
KūPur, 2, 31, 82.1 śaṅkhacakragadāpāṇiḥ pītavāsā mahābhujaḥ /
KūPur, 2, 32, 3.1 jalārdravāsāḥ prayato dhyātvā nārāyaṇaṃ harim /
KūPur, 2, 32, 9.2 cīravāsā dvijo 'raṇye cared brahmahaṇo vratam //
KūPur, 2, 32, 15.1 kṛcchraṃ vābdaṃ cared vipraścīravāsāḥ samāhitaḥ /
Liṅgapurāṇa
LiPur, 1, 13, 1.3 brahmā yatra mahābhāgaḥ pītavāsā babhūva ha //
LiPur, 1, 72, 76.1 keśo vigatavāsāś ca mahākeśo mahājvaraḥ /
Matsyapurāṇa
MPur, 101, 78.1 māghe niśyārdravāsāḥ syātsaptamyāṃ goprado bhavet /
MPur, 136, 58.1 tadā śarādviniṣpatya pītavāsā janārdanaḥ /
MPur, 136, 65.1 vāpīṃ pītvāsurendrāṇāṃ pītavāsā janārdanaḥ /
Suśrutasaṃhitā
Su, Sū., 29, 23.2 śuklavāsāḥ śucirgauraḥ śyāmo vā priyadarśanaḥ //
Tantrākhyāyikā
TAkhy, 1, 50.1 abhimukhaś cāsyā bhartā madavilopāsamāptākṣaravacanaḥ pariskhalitagatir avasrastavāsāḥ samāyātaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 2, 5, 17.1 nīlavāsā madotsiktaḥ śvetahāropaśobhitaḥ /
Viṣṇusmṛti
ViSmṛ, 53, 1.1 athāgamyāgamane mahāvratavidhānenābdaṃ cīravāsā vane prājāpatyaṃ kuryāt //
ViSmṛ, 53, 4.1 puṃsy ayonāv ākāśe 'psu divā goyāne ca savāsāḥ snānam ācaret //
ViSmṛ, 64, 24.1 snātaścārdravāsā devapitṛtarpaṇam ambhaḥstha eva kuryāt //
ViSmṛ, 64, 25.1 parivartitavāsāścet tīrtham uttīrya //
ViSmṛ, 65, 8.1 yuvā suvāsā iti vāsaḥ //
ViSmṛ, 68, 13.1 nārdravāsāḥ //
ViSmṛ, 68, 14.1 naikavāsāḥ //
ViSmṛ, 71, 9.1 sati vibhave na jīrṇamalavadvāsāḥ syāt //
ViSmṛ, 94, 8.1 carmacīravāsāḥ syāt //
ViSmṛ, 95, 4.1 ārdravāsā hemante //
Yājñavalkyasmṛti
YāSmṛ, 1, 131.2 na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ //
YāSmṛ, 3, 52.2 ārdravāsās tu hemante śaktyā vāpi tapaś caret //
YāSmṛ, 3, 254.1 vālavāsā jaṭī vāpi brahmahatyāvrataṃ caret /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 28.2 piśaṅgavāsā vanamālayā babhau ghano yathārkoḍupacāpavaidyutaiḥ //
BhāgPur, 1, 15, 43.1 cīravāsā nirāhāro baddhavāṅ muktamūrdhajaḥ /
BhāgPur, 4, 15, 13.1 so 'bhiṣikto mahārājaḥ suvāsāḥ sādhvalaṃkṛtaḥ /
BhāgPur, 8, 8, 34.1 pītavāsā mahoraskaḥ sumṛṣṭamaṇikuṇḍalaḥ /
BhāgPur, 11, 5, 27.1 dvāpare bhagavāñ śyāmaḥ pītavāsā nijāyudhaḥ /
Bhāratamañjarī
BhāMañj, 10, 26.2 upāviśannīlavāsā himavāniva sāmbudaḥ //
Garuḍapurāṇa
GarPur, 1, 11, 4.1 tato budbudamadhye tu pītavāsāścaturbhujaḥ /
GarPur, 1, 50, 56.2 yadi syātklinnavāsā vai vārimadhyagataścaret //
GarPur, 1, 52, 10.1 cīravāsā dvijo 'raṇye cared brahmahaṇavratam /
GarPur, 1, 96, 37.2 na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ //
GarPur, 1, 102, 7.1 ārdravāsāstu hemante yogābhyāsāddinaṃ nayet /
GarPur, 1, 105, 25.1 agnivarṇaṃ ghṛtaṃ vāpi cīravāsā jaṭī bhavet /
Kathāsaritsāgara
KSS, 3, 4, 244.1 jīrṇavāsā rajolipto bhūtvā devīgṛhāttataḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 464.2 na jīrṇamalavadvāsā bhavettu vibhave sati //
Haribhaktivilāsa
HBhVil, 5, 218.3 śrīmadvaktrāravindapratisahitaśaśāṅkākṛtiḥ pītavāsā devo 'sau veṇunādakṣapitajanadhṛtir devakīnandano naḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 28.2 etāṃs tu brāhmaṇaḥ spṛṣṭvā savāsā jalam āviśet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 81.1 sārdravāsāśca hemante tiṣṭhandadhyau maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 103, 52.2 atasīpuṣpavarṇastu pītavāsā janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 54.1 pītavāsā mahādevi caturvadanapaṅkajaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 18.1 ārdravāsāstu hemante cacāra vipulaṃ tapaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 15, 4.0 parivīyamāṇāyetyukto yuvā suvāsā iti paridhāya tiṣṭhann anvāha agnimanthanīyāḥ //