Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 10, 12.2 svayam eva mahārāja gatvā sabalavāhanaḥ //
Rām, Bā, 17, 2.2 praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ //
Rām, Bā, 67, 1.1 janakena samādiṣṭā dūtās te klāntavāhanāḥ /
Rām, Ay, 37, 14.1 vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam /
Rām, Ay, 61, 15.1 nārājake janapade vāhanaiḥ śīghragāmibhiḥ /
Rām, Ay, 62, 14.1 te śrāntavāhanā dūtā vikṛṣṭena satā pathā /
Rām, Ay, 64, 1.1 bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ /
Rām, Ay, 65, 12.2 bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ //
Rām, Ay, 65, 22.1 dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ /
Rām, Ay, 86, 5.1 sukhoṣito 'smi bhagavan samagrabalavāhanaḥ /
Rām, Ay, 87, 6.1 sa yātvā dūram adhvānaṃ supariśrāntavāhanaḥ /
Rām, Ār, 49, 16.1 dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam /
Rām, Ār, 67, 28.1 kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ /
Rām, Ki, 24, 18.1 sajjībhavantu plavagāḥ śibikāvāhanocitāḥ /
Rām, Su, 1, 159.1 siṃhakuñjaraśārdūlapatagoragavāhanaiḥ /
Rām, Su, 44, 39.1 tataḥ kapistān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān /
Rām, Su, 45, 1.1 senāpatīn pañca sa tu pramāpitān hanūmatā sānucarān savāhanān /
Rām, Su, 45, 17.2 kumāram akṣaṃ sabalaṃ savāhanaṃ dadāha netrāgnimarīcibhistadā //
Rām, Yu, 3, 8.2 vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca //
Rām, Yu, 26, 23.1 rudatāṃ vāhanānāṃ ca prapatantyasrabindavaḥ /
Rām, Yu, 112, 13.1 saputrabāndhavāmātyaḥ sabalaḥ sahavāhanaḥ /
Rām, Utt, 11, 37.2 sadārapauraḥ sāmātyaḥ savāhanadhano gataḥ //
Rām, Utt, 14, 18.1 etasminn antare rāma vistīrṇabalavāhanaḥ /
Rām, Utt, 25, 30.2 vāhanānyadhirohantu nānāpraharaṇāyudhāḥ //
Rām, Utt, 28, 36.2 vāhaneṣvavasaktāśca sthitā evāpare raṇe //
Rām, Utt, 29, 40.1 atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ /
Rām, Utt, 42, 15.1 rāvaṇaśca durādharṣo hataḥ sabalavāhanaḥ /
Rām, Utt, 53, 23.1 te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam /
Rām, Utt, 56, 4.2 gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ //
Rām, Utt, 59, 11.2 devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ //
Rām, Utt, 59, 16.1 sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ /
Rām, Utt, 59, 21.1 tacchūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam /
Rām, Utt, 59, 22.1 evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ /
Rām, Utt, 63, 13.2 ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ //
Rām, Utt, 72, 7.1 saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ /
Rām, Utt, 78, 8.2 caitre manorame māsi sabhṛtyabalavāhanaḥ //
Rām, Utt, 78, 17.2 jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ //
Rām, Utt, 79, 7.1 vāhanāni ca sarvāṇi saṃtyaktvā vai samantataḥ /