Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1322
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha / (1.1) Par.?
mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ // (1.2) Par.?
yad asau mātulakule pure rājagṛhe sukhī / (2.1) Par.?
bharato vasati bhrātrā śatrughnena samanvitaḥ // (2.2) Par.?
tacchīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ / (3.1) Par.?
ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam // (3.2) Par.?
gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan / (4.1) Par.?
teṣāṃ tadvacanaṃ śrutvā vasiṣṭho vākyam abravīt // (4.2) Par.?
ehi siddhārtha vijaya jayantāśokanandana / (5.1) Par.?
śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ // (5.2) Par.?
puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ / (6.1) Par.?
tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama // (6.2) Par.?
purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ / (7.1) Par.?
tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā // (7.2) Par.?
mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam / (8.1) Par.?
bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam // (8.2) Par.?
kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca / (9.1) Par.?
kṣipram ādāya rājñaś ca bharatasya ca gacchata / (9.2) Par.?
vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ // (9.3) Par.?
te hastinapure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ / (10.1) Par.?
pāñcāladeśam āsādya madhyena kurujāṅgalam // (10.2) Par.?
te prasannodakāṃ divyāṃ nānāvihagasevitām / (11.1) Par.?
upātijagmur vegena śaradaṇḍāṃ janākulām // (11.2) Par.?
nikūlavṛkṣam āsādya divyaṃ satyopayācanam / (12.1) Par.?
abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśan purīm // (12.2) Par.?
abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ / (13.1) Par.?
yayur madhyena vāhlīkān sudāmānaṃ ca parvatam / (13.2) Par.?
viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm // (13.3) Par.?
te śrāntavāhanā dūtā vikṛṣṭena satā pathā / (14.1) Par.?
girivrajaṃ puravaraṃ śīghram āsedur añjasā // (14.2) Par.?
bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuś ca vaṃśasya parigrahārtham / (15.1) Par.?
aheḍamānās tvarayā sma dūtā rātryāṃ tu te tat puram eva yātāḥ // (15.2) Par.?
Duration=0.10150098800659 secs.