Occurrences

Kauṣītakibrāhmaṇa
Āśvālāyanaśrautasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Kauṣītakibrāhmaṇa
KauṣB, 7, 10, 11.0 tvāṃ citraśravastama yad vāhiṣṭhaṃ tad agnaya ity anuṣṭubhau samyājye //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.2 dūrād iha eva iti tisra uttamā uddhared vāhiṣṭho vāṃ havānām iti catasra udīrāthām ā me havam iti gāyatram /
Ṛgveda
ṚV, 5, 25, 7.1 yad vāhiṣṭhaṃ tad agnaye bṛhad arca vibhāvaso /
ṚV, 6, 45, 30.1 asmākam indra bhūtu te stomo vāhiṣṭho antamaḥ /
ṚV, 7, 37, 1.1 ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ /
ṚV, 8, 5, 18.1 asmākam adya vām ayaṃ stomo vāhiṣṭho antamaḥ /
ṚV, 8, 26, 4.1 ā vāṃ vāhiṣṭho aśvinā ratho yātu śruto narā /
ṚV, 8, 26, 16.1 vāhiṣṭho vāṃ havānāṃ stomo dūto huvan narā /
ṚV, 8, 26, 18.1 uta syā śvetayāvarī vāhiṣṭhā vāṃ nadīnām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 5, 6.0 tvāṃ citraśravastama yad vāhiṣṭham iti sviṣṭakṛtaḥ //