Occurrences

Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 8, 100, 10.1 yad vāg vadanty avicetanāni rāṣṭrī devānāṃ niṣasāda mandrā /
Buddhacarita
BCar, 8, 25.1 hatatviṣo 'nyāḥ śithilāṃsabāhavaḥ striyo viṣādena vicetanā iva /
Mahābhārata
MBh, 3, 95, 3.1 evam uktaḥ sa muninā mahīpālo vicetanaḥ /
MBh, 3, 111, 18.1 tasyāṃ gatāyāṃ madanena matto vicetanaś cābhavad ṛśyaśṛṅgaḥ /
MBh, 3, 111, 22.1 na vai yathāpūrvam ivāsi putra cintāparaścāsi vicetanaś ca /
MBh, 3, 116, 8.1 vyabhicārāt tu sā tasmāt klinnāmbhasi vicetanā /
MBh, 3, 203, 5.1 avidyābahulo mūḍhaḥ svapnaśīlo vicetanaḥ /
MBh, 5, 10, 43.1 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ /
MBh, 5, 165, 5.2 viyuktaḥ kavacenaiṣa sahajena vicetanaḥ /
MBh, 8, 69, 43.2 tābhyām āśvāsito rājā tūṣṇīmāsīdvicetanaḥ //
MBh, 13, 115, 10.2 putramāṃsopamaṃ jānan khādate yo vicetanaḥ //
Rāmāyaṇa
Rām, Bā, 29, 16.1 vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam /
Rām, Bā, 73, 15.2 sasaṃjñā iva tatrāsan sarvam anyad vicetanam //
Rām, Ay, 69, 3.2 pratasthe bharato yatra vepamānā vicetanā //
Rām, Ay, 69, 34.1 lālapyamānasya vicetanasya pranaṣṭabuddheḥ patitasya bhūmau /
Rām, Ay, 75, 7.1 ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam /
Rām, Ār, 37, 17.2 dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ //
Rām, Ār, 54, 32.2 patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā //
Rām, Ār, 59, 26.1 sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ /
Rām, Ki, 16, 27.2 vicetano vāsavasūnur āhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ //
Rām, Yu, 86, 7.1 sa tu tena prahāreṇa mahāpārśvo vicetanaḥ /
Rām, Utt, 77, 3.1 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 78.2 tṛṣṇānyarogakṣapitaṃ bahirjihvaṃ vicetanam //
AHS, Nidānasthāna, 4, 13.1 śuṣkāsyaḥ pralapan dīno naṣṭacchāyo vicetanaḥ /
AHS, Nidānasthāna, 15, 39.2 kṛtsno 'rdhakāyas tasya syād akarmaṇyo vicetanaḥ //
AHS, Utt., 31, 31.1 tatastvag jāyate pāṇḍuḥ krameṇa ca vicetanā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 166.1 rājā tu putram āliṅgya harṣamūrchāvicetanaḥ /
Daśakumāracarita
DKCar, 1, 1, 70.4 prasavavedanayā vicetanā sā pracchāyaśītale tarutale nivasati /
Kumārasaṃbhava
KumSaṃ, 4, 33.2 pramadāḥ pativartmagā iti pratipannaṃ hi vicetanair api //
Matsyapurāṇa
MPur, 27, 26.3 dṛṣṭvā kāvyamuvācedaṃ kampamānā vicetanā //
MPur, 153, 193.1 skandhe garutmataḥ so'pi niṣasāda vicetanaḥ /
Suśrutasaṃhitā
Su, Cik., 7, 31.1 sa cedgṛhītaśalye tu vivṛtākṣo vicetanaḥ /
Su, Ka., 1, 23.1 vartate viparītaṃ tu viṣadātā vicetanaḥ /
Garuḍapurāṇa
GarPur, 1, 150, 13.2 śuṣkāsyaḥ pralapandīno naṣṭacchāyo vicetanaḥ //
Hitopadeśa
Hitop, 3, 31.2 citau pariṣvajya vicetanaṃ patiṃ priyā hi yā muñcati deham ātmanaḥ /
Kathāsaritsāgara
KSS, 1, 5, 101.1 tacchrutvābhinavodbhūtaśokāvegavicetanaḥ /
KSS, 3, 3, 27.2 āsīnmṛteva supteva likhiteva vicetanā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 36.2 bhinne yugādikalane hāhābhūte vicetane //