Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1097
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha tau deśakālajñau rājaputrāv ariṃdamau / (1.1) Par.?
deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ // (1.2) Par.?
bhagavañ śrotum icchāvo yasmin kāle niśācarau / (2.1) Par.?
saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam // (2.2) Par.?
evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā / (3.1) Par.?
sarve te munayaḥ prītāḥ praśaśaṃsur nṛpātmajau // (3.2) Par.?
adya prabhṛti ṣaḍrātraṃ rakṣataṃ rāghavau yuvām / (4.1) Par.?
dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati // (4.2) Par.?
tau tu tad vacanaṃ śrutvā rājaputrau yaśasvinau / (5.1) Par.?
anidrau ṣaḍahorātraṃ tapovanam arakṣatām // (5.2) Par.?
upāsāṃ cakratur vīrau yattau paramadhanvinau / (6.1) Par.?
rarakṣatur munivaraṃ viśvāmitram ariṃdamau // (6.2) Par.?
atha kāle gate tasmin ṣaṣṭhe 'hani samāgate / (7.1) Par.?
saumitram abravīd rāmo yatto bhava samāhitaḥ // (7.2) Par.?
rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā / (8.1) Par.?
prajajvāla tato vediḥ sopādhyāyapurohitā // (8.2) Par.?
mantravac ca yathānyāyaṃ yajño 'sau sampravartate / (9.1) Par.?
ākāśe ca mahāñ śabdaḥ prādurāsīd bhayānakaḥ // (9.2) Par.?
āvārya gaganaṃ megho yathā prāvṛṣi nirgataḥ / (10.1) Par.?
tathā māyāṃ vikurvāṇau rākṣasāv abhyadhāvatām // (10.2) Par.?
mārīcaś ca subāhuś ca tayor anucarās tathā / (11.1) Par.?
āgamya bhīmasaṃkāśā rudhiraughān avāsṛjan // (11.2) Par.?
tāv āpatantau sahasā dṛṣṭvā rājīvalocanaḥ / (12.1) Par.?
lakṣmaṇaṃ tv abhisamprekṣya rāmo vacanam abravīt // (12.2) Par.?
paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān / (13.1) Par.?
mānavāstrasamādhūtān anilena yathāghanān // (13.2) Par.?
mānavaṃ paramodāram astraṃ paramabhāsvaram / (14.1) Par.?
cikṣepa paramakruddho mārīcorasi rāghavaḥ // (14.2) Par.?
sa tena paramāstreṇa mānavena samāhitaḥ / (15.1) Par.?
sampūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasamplave // (15.2) Par.?
vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam / (16.1) Par.?
nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇam abravīt // (16.2) Par.?
paśya lakṣmaṇa śīteṣuṃ mānavaṃ dharmasaṃhitam / (17.1) Par.?
mohayitvā nayaty enaṃ na ca prāṇair viyujyate // (17.2) Par.?
imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ / (18.1) Par.?
rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān // (18.2) Par.?
vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ / (19.1) Par.?
subāhūrasi cikṣepa sa viddhaḥ prāpatad bhuvi // (19.2) Par.?
śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ / (20.1) Par.?
rāghavaḥ paramodāro munīnāṃ mudam āvahan // (20.2) Par.?
sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ / (21.1) Par.?
ṛṣibhiḥ pūjitas tatra yathendro vijaye purā // (21.2) Par.?
atha yajñe samāpte tu viśvāmitro mahāmuniḥ / (22.1) Par.?
nirītikā diśo dṛṣṭvā kākutstham idam abravīt // (22.2) Par.?
kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā / (23.1) Par.?
siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ // (23.2) Par.?
Duration=0.07845401763916 secs.