Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Śukasaptati

Buddhacarita
BCar, 5, 8.2 abhitaścalacāruparṇavatyā vijane mūlamupeyivān sa jambvāḥ //
BCar, 5, 19.1 nivasan kvacideva vṛkṣamūle vijane vāyatane girau vane vā /
BCar, 5, 69.2 vijane 'pi ca nāthavānivāsmi dhruvamartho 'bhimukhaḥ sameta iṣṭaḥ //
Carakasaṃhitā
Ca, Śār., 1, 144.1 dhāraṇaṃ dharmaśāstrāṇāṃ vijñānaṃ vijane ratiḥ /
Mahābhārata
MBh, 1, 8, 8.2 sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām //
MBh, 1, 111, 22.1 so 'bravīd vijane kuntīṃ dharmapatnīṃ yaśasvinīm /
MBh, 1, 116, 19.2 sā kathaṃ lobhitavatī vijane tvaṃ narādhipam /
MBh, 1, 140, 20.3 garjantam evaṃ vijane bhīmaseno 'bhivīkṣya tam /
MBh, 2, 18, 4.1 tribhir āsādito 'smābhir vijane sa narādhipaḥ /
MBh, 2, 46, 6.2 duryodhanam idaṃ vākyam uvāca vijane punaḥ //
MBh, 3, 68, 5.1 anujñātaṃ tu māṃ rājñā vijane kaścid abravīt /
MBh, 3, 74, 10.1 anāgasaṃ priyāṃ bhāryāṃ vijane śramamohitām /
MBh, 3, 122, 11.1 tāṃ paśyamāno vijane sa reme paramadyutiḥ /
MBh, 4, 14, 6.1 tatra saṃpreṣitām enāṃ vijane niravagrahām /
MBh, 4, 15, 39.3 sabhāyāṃ paśyato rājño yathaiva vijane tathā //
MBh, 12, 145, 7.2 babhrāma tasmin vijane nānāmṛgasamākule //
MBh, 12, 258, 59.2 vijane cāśramasthena putraścāpi samāhitaḥ //
MBh, 12, 297, 1.2 mṛgayāṃ vicaran kaścid vijane janakātmajaḥ /
MBh, 13, 132, 31.1 grāme gṛhe vā yad dravyaṃ pārakyaṃ vijane sthitam /
MBh, 14, 6, 31.1 sa enaṃ vijane dṛṣṭvā pāṃsubhiḥ kardamena ca /
Rāmāyaṇa
Rām, Ay, 47, 27.1 etad anyac ca karuṇaṃ vilapya vijane bahu /
Rām, Ki, 29, 15.1 taṃ cintayā duḥsahayā parītaṃ visaṃjñam ekaṃ vijane manasvī /
Saundarānanda
SaundĀ, 14, 50.1 kvacidbhuktvā yattad vasanamapi yattatparihito vasannātmārāmaḥ kvacana vijane yo 'bhiramate /
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
Kāmasūtra
KāSū, 2, 2, 9.1 prayojyaṃ sthitam upaviṣṭaṃ vā vijane kiṃcid gṛhṇatī payodhareṇa vidhyet /
KāSū, 2, 2, 11.1 tamasi janasambādhe vijane vātha śanakair gacchator nātihrasvakālam uddharṣaṇaṃ parasparasya gātrāṇām uddhṛṣṭakam //
KāSū, 2, 10, 1.11 vijane ca yathoktair āliṅganādibhir enām uddharṣayet /
KāSū, 3, 2, 2.1 tasminn etāṃ niśi vijane mṛdubhir upacārair upakrameta //
KāSū, 3, 4, 19.1 vijane tamasi ca dvandvam āsīnaḥ kṣāntiṃ kurvīta /
KāSū, 3, 4, 38.1 puṣpagandhatāmbūlahastāyā vijane vikāle ca tadupasthānam /
Matsyapurāṇa
MPur, 135, 72.2 yathā ca siṃhairvijaneṣu gokulaṃ tathā balaṃ tattridaśair abhidrutam //
Suśrutasaṃhitā
Su, Utt., 60, 15.2 bahvāśī vijanahimāmburātrisevī vyāvigno bhramati rudan piśācajuṣṭaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 21.1 evaṃ yatantaṃ vijane mām āhāgocaro girām /
Bhāratamañjarī
BhāMañj, 1, 530.2 kadācidvijane kuntīṃ sa cintākulito 'bravīt //
BhāMañj, 1, 541.1 auddālakaḥ śvetaketurvijane vīkṣya mātaram /
BhāMañj, 1, 577.2 unmādinīṃ sapadi madranarendraputrīṃ kelīpalāśaśayanaṃ vijane nināya //
BhāMañj, 1, 592.2 vijane jananīṃ prāha satyāṃ satyanidhiḥ svayam //
BhāMañj, 1, 626.1 atrāntare te kumārā vijane keliśālinaḥ /
BhāMañj, 1, 706.2 sametya vijane prāha dhṛtarāṣṭraṃ suyodhanaḥ //
BhāMañj, 1, 771.1 ke yūyamasminvijane sthitāḥ surasutopamāḥ /
BhāMañj, 1, 1205.1 tāṃ visṛjya jagādātha vijane pāṇḍavānmuniḥ /
BhāMañj, 6, 436.1 tato rajanyāṃ vijane dharmarājo janārdanam /
BhāMañj, 11, 88.2 durbhikṣavyañjako duḥkhī vijane vicariṣyasi //
BhāMañj, 13, 653.1 vṛddhaḥ prayātyātmabhayādvijane tyajyate śiśuḥ /
BhāMañj, 13, 781.2 prātaḥ prabuddho vijane malaṃ tyaktvā śuciḥ sadā //
BhāMañj, 14, 69.1 uvāca brāhmaṇī kācidbhartāraṃ vijane purā /
Hitopadeśa
Hitop, 3, 34.3 cakravāko brūte deva vijane bravīmi /
Kathāsaritsāgara
KSS, 1, 4, 114.1 yoganando 'tha vijane saśoko vyāḍimabravīt /
KSS, 2, 2, 178.1 so 'pi muktvāśru vijane bhrātuḥ putraṃ tamabhyadhāt /
KSS, 2, 4, 143.2 ānīya vijane tyaktā sā śākheha garutmatā //
KSS, 2, 5, 3.1 vasantakasamakṣaṃ ca vijane taṃ vyajijñapat /
KSS, 3, 2, 7.2 devyā vāsavadattāyā vijane nikaṭaṃ yayau //
KSS, 3, 4, 31.1 deva gopālakā bhūtvā krīḍāmo vijane vayam /
KSS, 3, 4, 38.2 yaugandharāyaṇo dhīmānrājānaṃ vijane 'bravīt //
KSS, 4, 2, 25.2 lokānukampī pitaraṃ vijane sa vyajijñapat //
KSS, 4, 3, 1.2 vijane sacivair yuktam anyedyur idam abravīt //
KSS, 5, 1, 3.2 yaugandharāyaṇo mantrī vijanasthitam abravīt //
KSS, 5, 1, 23.2 vijanopasthitāṃ devīṃ jagāda kanakaprabhām //
KSS, 5, 1, 118.1 upetyāvasare dattvā prābhūtaṃ vijane ca tat /
KSS, 5, 3, 52.2 candraprabhā taṃ vijane śaktidevam abhāṣata //
KSS, 6, 1, 152.2 puruṣau dvāvapaśyacca vijane sahitasthitau //
Narmamālā
KṣNarm, 2, 18.2 bhittau nipīḍanaṃ gāḍhaṃ vijane paricumbanam //
Śukasaptati
Śusa, 2, 3.14 atha śukaḥ sā yaśodevī ekāṃ śunīṃ bhojanādyairāvarjayitvā ābharaṇāni paridhāyātmanā sārdhaṃ gṛhītvā śaśiprabhāpārśve gatvā tāṃ vijane sagadgadā jagādāhaṃ ca tvaṃ ca iyaṃ ca pūrvabhave bhaginyo 'bhūvan /
Śusa, 17, 4.5 tatastayā vijane nītvā hastātprasādya svarṇābharaṇaṃ dattam /
Śusa, 19, 3.3 teṣāmārakṣakāṇāṃ purata uktam ahamadyadinavratā yakṣaṃ dṛṣṭvā bhojanaṃ vijane vidhāsye /