Occurrences

Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Ānandakanda
Dhanurveda
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 4, 9, 26.0 etasya homam anu pratiprasthātā vasāhomodrekeṇa diśo juhoti diśaḥ pradiśa ādiśo vidiśa uddiśaḥ svāhā digbhyo namo digbhyaḥ svāheti //
Jaiminīyabrāhmaṇa
JB, 1, 89, 3.0 diśaḥ pradiśa ādiśo vidiśa uddiśo diśa iti //
Jaiminīyaśrautasūtra
JaimŚS, 11, 6.0 diśaḥ pradiśa ādiśo vidiśa uddiśo diśi iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 17, 1.11 diśaḥ pradiśa ādiśo vidiśa uddiśo diśaḥ /
Taittirīyasaṃhitā
TS, 1, 3, 10, 3.5 diśaḥ pradiśa ādiśo vidiśa uddiśaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 19.5 vidiśaḥ /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 35.2 tena diśo vyāghārayati diśaḥ pradiśa ādiśo vidiśa uddiśo digbhyaḥ svāheti raso vai vasāhomaḥ sarvāsv evaitad dikṣu rasaṃ dadhāti tasmādayaṃ diśi diśi raso 'bhigamyate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 3.1 pūrvayorvidiśor dakṣiṇāṃ prācīṃ pitrye //
Mahābhārata
MBh, 3, 167, 11.1 te diśo vidiśaḥ sarvāḥ pratirudhya prahāriṇaḥ /
MBh, 6, 68, 16.2 vidiśo vāpyapaśyāma śarair muktaiḥ samantataḥ //
MBh, 7, 25, 57.2 kṣitiṃ viyad dyāṃ vidiśo diśastathā samāvṛṇot pārthiva saṃyuge tadā //
MBh, 7, 81, 31.2 prajvālayantī gaganaṃ diśaśca vidiśastathā /
MBh, 8, 45, 8.1 sa diśo vidiśaś caiva chādayitvā vijihmagaiḥ /
MBh, 10, 7, 14.2 dyāṃ diśo vidiśaḥ khaṃ ca jvālābhir abhipūrayan //
MBh, 13, 27, 86.1 khyātir yasyāḥ khaṃ divaṃ gāṃ ca nityaṃ purā diśo vidiśaścāvatasthe /
MBh, 13, 151, 27.3 diśaśca vidiśaścaiva kṣitiḥ sarve mahīruhāḥ //
Rāmāyaṇa
Rām, Ār, 22, 8.2 diśo vā vidiśo vāpi suvyaktaṃ na cakāśire //
Rām, Yu, 66, 27.1 bāṇaughavitatāḥ sarvā diśaśca vidiśastathā /
Saundarānanda
SaundĀ, 16, 28.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit snehakṣayāt kevalameti śāntim //
SaundĀ, 16, 29.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit kleśakṣayāt kevalameti śāntim //
Amarakośa
AKośa, 1, 93.2 klībāvyayaṃ tv apadiśaṃ diśormadhye vidik striyām //
Divyāvadāna
Divyāv, 20, 6.1 bhagavataścāyamevaṃrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko 'bhyudgata ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Kirātārjunīya
Kir, 15, 18.2 yāta kiṃ vidiśo jetuṃ tuñjeśo divi kiṃtayā //
Liṅgapurāṇa
LiPur, 1, 27, 28.1 dharmādayo vidikṣvete tvanantaṃ kalpayetkramāt /
LiPur, 1, 54, 63.2 cakṣuḥ śrotraṃ mano mṛtyurātmā manyur vidig diśaḥ //
LiPur, 1, 80, 24.2 nānāratnamayaiścaiva digvidikṣu vibhūṣitam //
LiPur, 1, 80, 26.2 upadvārairmahādvārair vidikṣu vividhairdṛḍhaiḥ //
LiPur, 2, 17, 12.2 diśaśca vidiśaścāhaṃ prakṛtiśca pumānaham //
LiPur, 2, 27, 55.2 aindrāgnividiśor madhye pūjayed aṇimāṃ śubhām //
LiPur, 2, 43, 4.1 digvidikṣu prakartavyaṃ sthaṇḍilaṃ vālukāmayam /
Matsyapurāṇa
MPur, 150, 60.2 diśaḥ khaṃ vidiśo bhūmīranīkānyasurasya ca //
MPur, 150, 148.1 pūrayāmāsa gaganaṃ diśo vidiśa eva ca /
MPur, 151, 26.1 bhūrdiśo vidiśaścaiva bāṇajālamayā babhuḥ /
Nāṭyaśāstra
NāṭŚ, 1, 84.2 lokapālāstathā dikṣu vidikṣvapi ca mārutāḥ //
Viṣṇupurāṇa
ViPur, 3, 11, 78.2 viśuddhavadanaḥ prīto bhuñjīta na vidiṅmukhaḥ //
ViPur, 5, 5, 21.1 tvāṃ pātu dikṣu vaikuṇṭho vidikṣu madhusūdanaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 81.2 aparāthottarodīcī vidikcopadiśaṃ pradik //
Bhāgavatapurāṇa
BhāgPur, 4, 17, 16.1 sā diśo vidiśo devī rodasī cāntaraṃ tayoḥ /
Bhāratamañjarī
BhāMañj, 5, 185.1 yacchukrato brahmamahatprakāśaṃ yāte mṛte dyaur vidiśo diśaśca /
Garuḍapurāṇa
GarPur, 1, 47, 1.3 catuḥṣaṣṭipadaṃ kṛtvā digvidikṣūpalakṣitam //
GarPur, 1, 47, 45.2 prasāde devatānāṃ ca kāryā dikṣu vidikṣvapi //
Kathāsaritsāgara
KSS, 4, 2, 36.1 iti jātānurāgāsu tato dikṣu vidikṣvapi /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 98.2 vidiśastāścatasraśca proktā upadiśastathā //
Ānandakanda
ĀK, 1, 2, 76.2 anenaiva ca mantreṇa digvidikṣv akṣatān kṣipet //
Dhanurveda
DhanV, 1, 26.1 aiśānyāṃ pātanaṃ duṣṭaṃ vidiśo'nyāśca śobhanāḥ /
Haribhaktivilāsa
HBhVil, 4, 40.2 vidiggatacatuṣkāṇi bhittvā ṣoḍaśadhā sudhīḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 18.1 sa ca vṛttiṃ paryeṣamāṇa āhāracīvarahetordiśo vidiśaḥ prakrāman anyataraṃ janapadapradeśaṃ gacchet //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //