Occurrences

Mahābhārata
Harṣacarita
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 182, 20.1 etad vai leśamātraṃ vaḥ samākhyātaṃ vimatsarāḥ /
MBh, 3, 247, 4.1 dharmātmāno jitātmānaḥ śāntā dāntā vimatsarāḥ /
MBh, 3, 287, 6.2 bhikṣām icchāmyahaṃ bhoktuṃ tava gehe vimatsara //
MBh, 6, BhaGī 4, 22.1 yadṛcchālābhasaṃtuṣṭo dvaṃdvātīto vimatsaraḥ /
MBh, 12, 11, 22.1 etad vidustapo viprā dvaṃdvātītā vimatsarāḥ /
MBh, 12, 11, 26.1 tridivaṃ prāpya śakrasya svargaloke vimatsarāḥ /
MBh, 12, 36, 16.1 bhūmipradānaṃ kuryād yaḥ surāṃ pītvā vimatsaraḥ /
MBh, 12, 41, 3.2 yatraivaṃ guṇasampannān asmān brūtha vimatsarāḥ //
MBh, 12, 168, 26.1 ye tu buddhisukhaṃ prāptā dvaṃdvātītā vimatsarāḥ /
MBh, 14, 95, 13.1 agastyo yajamāno 'sau dadātyannaṃ vimatsaraḥ /
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 287.1 sarvabhūtadayāvantaḥ śāntā dāntā vimatsarāḥ /
KūPur, 2, 37, 93.2 ajānantaḥ paraṃ devaṃ vītarāgā vimatsarāḥ //
Matsyapurāṇa
MPur, 16, 36.1 jānv ācya savyaṃ yatnena darbhayukto vimatsaraḥ /
MPur, 17, 24.1 evaṃ pātrāṇi saṃkalpya yathālābhaṃ vimatsaraḥ /
MPur, 17, 28.1 tatrāpi pūrvavatkuryādagnikāryaṃ vimatsaraḥ /
MPur, 18, 26.1 yāvadabdaṃ tu yo dadyādudakumbhaṃ vimatsaraḥ /
MPur, 21, 36.1 brahmadattādayastasminpitṛsaktā vimatsarāḥ /
MPur, 52, 20.1 vratopavāsair vidhivacchraddhayā ca vimatsaraḥ /
MPur, 53, 33.1 tatpauṣe māsi yo dadyātpaurṇamāsyāṃ vimatsaraḥ /
MPur, 63, 12.3 bhojayitvānnapānena madhureṇa vimatsaraḥ //
MPur, 69, 56.1 tasmāttvaṃ sattvamālambya bhīmasena vimatsaraḥ /
MPur, 74, 17.1 ekāmapi pradadyādvā vittahīno vimatsaraḥ /
MPur, 80, 6.1 pañcagavyaṃ ca saṃprāśya svapedbhūmau vimatsaraḥ /
MPur, 86, 2.3 dadyādekapalādūrdhvaṃ yathāśaktyā vimatsaraḥ //
MPur, 90, 6.1 pūjayetpuṣpagandhādyaiḥ prabhāte ca vimatsaraḥ /
MPur, 91, 7.2 imaṃ mantraṃ paṭhandadyāddarbhapāṇirvimatsaraḥ //
MPur, 93, 106.2 kartavyāḥ śaktitastadvaccatvāro vā vimatsaraḥ //
MPur, 95, 37.1 bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm /
MPur, 97, 4.2 tadā śanidine kuryād ekabha?? vimatsaraḥ //
MPur, 101, 23.2 ekabhaktaṃ naraḥ kuryādabdamekaṃ vimatsaraḥ //
Viṣṇupurāṇa
ViPur, 1, 7, 8.1 sarve te 'bhyāgatajñānā vītarāgā vimatsarāḥ /
ViPur, 1, 16, 14.1 dharmātmani mahābhāge viṣṇubhakte vimatsare /
ViPur, 1, 19, 18.1 samāhitamanā bhūtvā śambare 'pi vimatsaraḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 27.2 gāṃ paryaṭaṃstuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ //
BhāgPur, 4, 8, 19.1 ātiṣṭha tat tāta vimatsaras tvam uktaṃ samātrāpi yad avyalīkam /
Bhāratamañjarī
BhāMañj, 6, 93.2 ārurukṣudaśātīto yogārūḍho vimatsaraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 81.2 rātrau jāgaraṇaṃ kṛtvā daivasyāgre vimatsarāḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 11.1 snāpyamānaṃ śivaṃ bhaktyā vīkṣate yo vimatsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 18.1 pūjayitvā yathānyāyaṃ gatapāpā vimatsarā /
SkPur (Rkh), Revākhaṇḍa, 159, 94.2 paścāt saṃbhojayed viprān svayaṃ caiva vimatsaraḥ //