Occurrences

Atharvaveda (Paippalāda)
Bhāradvājagṛhyasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Pañcārthabhāṣya
Parāśarasmṛtiṭīkā
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 24, 4.1 sahasradhāman viśikhān vigrīvāñ chāyayā tvam /
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 2.1 vijñāyate ca yatra bāṇāḥ saṃpatanti kumārā viśikhā iveti bahuśikhā iveti //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 9, 13.1 ye bhūtānām adhipatayo viśikhāsaḥ kapardinaḥ /
Ṛgveda
ṚV, 6, 75, 17.1 yatra bāṇāḥ saṃpatanti kumārā viśikhā iva /
Carakasaṃhitā
Ca, Indr., 12, 34.1 agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca /
Rāmāyaṇa
Rām, Ār, 7, 7.2 dharmanityais tapodāntair viśikhair iva pāvakaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 27.2 agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 51.1 meror droṇīr ivākraman viśikhā vistṛtāyatāḥ /
BKŚS, 18, 607.1 rathyābhir viśikhābhiś ca śreṇiśreṇipuraḥsaraḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 25, 3.0 viśikhavirathavat //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 286.3 viśikho vyupavītaśca yat karoti na tat kṛtam //
Haṃsadūta
Haṃsadūta, 1, 41.1 atha krāmaṃ krāmaṃ kramaghaṭanayā saṃkaṭatarān nivāsān vṛṣṇīnām anusara purīmadhyaviśikhān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 35.2 tena saṃpreritāḥ sarve jvalanti viśikhāḥ śikhāḥ //