Occurrences

Cakra (?) on Suśr
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāratamañjarī
Nibandhasaṃgraha
Sarvāṅgasundarā
Śukasaptati
Gūḍhārthadīpikā
Nāḍīparīkṣā

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 5.0 dṛṣṭaphalatvāditi vātādikriyayā sarvavikāreṣu sādhyeṣūpaśayarūpaphaladarśanāt //
Āpastambaśrautasūtra
ĀpŚS, 7, 27, 2.0 uttarayor vikāreṣūbhau hotāraṃ codayato 'dhvaryur maitrāvaruṇaś ca yajeti //
Carakasaṃhitā
Ca, Sū., 1, 76.2 ya etān vetti saṃyoktuṃ vikāreṣu sa vedavit //
Ca, Sū., 14, 24.2 sarvāṅgeṣu vikāreṣu svedanaṃ hitamucyate //
Ca, Sū., 18, 43.2 tathā prakṛtisāmānyaṃ vikāreṣūpadiśyate //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 27, 68.2 pittaśleṣmavikāreṣu sarakteṣu kapiñjalāḥ //
Ca, Vim., 1, 9.0 tatra khalvanekaraseṣu dravyeṣvanekadoṣātmakeṣu ca vikāreṣu rasadoṣaprabhāvam ekaikaśyenābhisamīkṣya tato dravyavikārayoḥ prabhāvatattvaṃ vyavasyet //
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Śār., 8, 22.2 aṣṭamaṃ māsamupādāya vamanādisādhyeṣu punarvikāreṣvātyayikeṣu mṛdubhir vamanādibhis tadarthakāribhir vopacāraḥ syāt /
Ca, Indr., 9, 9.2 anyeṣvapi vikāreṣu tān bhiṣak parivarjayet //
Ca, Cik., 5, 83.1 grahaṇyarśovikāreṣu plīhni pāṇḍvāmaye 'rucau /
Mahābhārata
MBh, 1, 200, 9.39 sarvavarṇavikāreṣu nityaṃ sakalapūjitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 41.2 ūrdhvajatruvikāreṣu svapnakāle praśasyate //
AHS, Sū., 20, 1.1 ūrdhvajatruvikāreṣu viśeṣān nasyam iṣyate /
AHS, Sū., 27, 9.2 śironetravikāreṣu lalāṭyāṃ mokṣayet sirām //
Suśrutasaṃhitā
Su, Sū., 22, 13.3 sarvaśophavikāreṣu vraṇavallakṣayedbhiṣak //
Su, Sū., 35, 32.2 tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 46, 338.1 śarkarekṣuvikāreṣu pāne madhvāsavau tathā /
Su, Cik., 27, 9.3 śoṇitapittanimitteṣu vikāreṣveteṣām upayogaḥ //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Cik., 40, 23.1 śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti //
Su, Utt., 1, 38.2 ete sādhyā vikāreṣu raktajeṣu bhavanti hi //
Su, Utt., 18, 105.2 pathyā sarvavikāreṣu vartiḥ śītāmbupeṣitā //
Bhāratamañjarī
BhāMañj, 12, 5.2 teṣu madhyavikāreṣu kaḥ snehaṃ kartumarhasi //
BhāMañj, 13, 844.1 ahaṃkāravikāreṣu mūlacchedavidhāyinām /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 20.0 iti paṭhati prāptā vikāreṣu sarvagatatvaṃ paṭhanti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.1, 12.0 ata eva ca vātapittajvarādiṣu vikāreṣu ghṛtasādhyeṣu bheṣajaṃ tailaṃ neṣṭam aniṣṭasampādanāt //
SarvSund zu AHS, Sū., 16, 3.1, 13.0 tailasādhyeṣu tu vikāreṣu tadupaśāntyarthaṃ tathāvidhadravyasaṃskṛtaṃ ghṛtam apīṣṭam //
Śukasaptati
Śusa, 1, 3.15 uttamādhamamadhyeṣu vikāreṣu parāṅmukhaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 27.1 vātaśleṣmavikāreṣu śvayathau vividhātmake /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 66.1 ūrdhvajatruvikāreṣu yathādoṣabaleṣu ca /