Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Buddhacarita
BCar, 1, 68.1 nāsyānyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo 'smi /
BCar, 1, 80.1 atha munirasito nivedya tattvaṃ sutaniyataṃ sutaviklavāya rājñe /
BCar, 4, 8.1 tāstathā nu nirārambhā dṛṣṭvā praṇayaviklavāḥ /
BCar, 4, 41.2 idaṃ puṣpaṃ tu kasyeti papraccha madaviklavā //
BCar, 4, 98.1 ahaṃ punarbhīruratīvaviklavo jarāvipadvyādhibhayaṃ vicintayan /
BCar, 5, 6.2 vahanaklamaviklavāṃśca dhuryān paramāryaḥ paramāṃ kṛpāṃ cakāra //
BCar, 6, 25.1 iti vākyamidaṃ śrutvā chandaḥ saṃtāpaviklavaḥ /
BCar, 6, 27.2 ayomaye 'pi hṛdaye kiṃ punaḥ snehaviklave //
BCar, 8, 60.2 śanaiśca tattadvilalāpa viklavā muhurmuhurgadgadaruddhayā girā //
BCar, 8, 71.1 tatastathā śokavilāpaviklavāṃ yaśodharāṃ prekṣya vasuṃdharāgatām /
BCar, 11, 3.1 asatsu maitrī svakulānuvṛttā na tiṣṭhati śrīriva viklaveṣu /
Carakasaṃhitā
Ca, Vim., 8, 94.5 etaccaiva kāraṇamapekṣamāṇā hīnabalam āturam aviṣādakarair mṛdusukumāraprāyair uttarottaragurubhir avibhramair anātyayikaiścopacarantyauṣadhaiḥ viśeṣataśca nārīḥ tā hyanavasthitamṛduvivṛtaviklavahṛdayāḥ prāyaḥ sukumāryo 'balāḥ parasaṃstabhyāśca /
Mahābhārata
MBh, 1, 73, 23.25 saṃsmṛtyovāca dhātrīṃ tāṃ duhituḥ snehaviklavaḥ /
MBh, 1, 127, 4.1 pariṣvajya ca tasyātha mūrdhānaṃ snehaviklavaḥ /
MBh, 1, 220, 19.3 babhāra caitān saṃjātān svavṛttyā snehaviklavā //
MBh, 3, 187, 42.2 viklavo 'si mayā jñātas tatas te darśitaṃ jagat //
MBh, 3, 215, 18.2 abhinandasva naḥ sarvāḥ prasnutāḥ snehaviklavāḥ //
MBh, 3, 239, 9.2 pādayoḥ patitaṃ vīraṃ viklavaṃ bhrātṛsauhṛdāt //
MBh, 12, 16, 4.2 viklavatvaṃ ca naḥ prāptam abalatvaṃ tathaiva ca //
MBh, 12, 290, 50.2 dehaviklavatāṃ caiva samyag vijñāya bhārata //
MBh, 13, 12, 13.1 mṛdutvaṃ ca tanutvaṃ ca viklavatvaṃ tathaiva ca /
Rāmāyaṇa
Rām, Ay, 20, 11.1 viklavo vīryahīno yaḥ sa daivam anuvartate /
Rām, Ay, 59, 13.1 sadyo nipatitānandaṃ dīnaviklavadarśanam /
Rām, Ār, 57, 24.2 mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ //
Rām, Su, 2, 37.2 viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā //
Rām, Su, 22, 4.2 rājyād bhraṣṭam asiddhārthaṃ viklavaṃ tam anindite //
Rām, Su, 28, 37.2 viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā //
Rām, Yu, 2, 12.2 tad alaṃ viklavā buddhī rājan sarvārthanāśanī //
Rām, Yu, 25, 12.2 uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam //
Rām, Yu, 53, 5.1 viklavānām abuddhīnāṃ rājñāṃ paṇḍitamāninām /
Rām, Yu, 92, 28.2 nāsya pratyakarod vīryaṃ viklavenāntarātmanā //
Rām, Utt, 25, 16.2 striyo 'vatārayāmāsa sarvāstā bāṣpaviklavāḥ //
Rām, Utt, 60, 19.1 yo hi viklavayā buddhyā prasaraṃ śatrave dadau /
Rām, Utt, 100, 20.2 bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ //
Saundarānanda
SaundĀ, 6, 43.2 vītaspṛho dharmamanuprapannaḥ kiṃ viklavā rodiṣi harṣakāle //
SaundĀ, 7, 46.2 dhiyā ca sāreṇa ca durbalaḥ san priyām apaśyan kimu viklavo 'ham //
SaundĀ, 11, 4.1 kāmacaryāsu kuśalo bhikṣucaryāsu viklavaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 338.1 kāntāṃ muktvā vimuktatvāt priyāviśleṣaviklavaḥ /
Harivaṃśa
HV, 21, 33.3 tathā tāta kariṣyāmi mā te bhūd viklavaṃ manaḥ //
Kirātārjunīya
Kir, 1, 6.1 nisargadurbodham abodhaviklavāḥ kva bhūpatīnāṃ caritaṃ kva jantavaḥ /
Kir, 10, 5.2 abhidadhur abhito muniṃ vadhūbhyaḥ samuditasādhvasaviklavaṃ ca cetaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 11.1 rajanītimirāvaguṇṭhite puramārge ghanaśabdaviklavāḥ /
KumSaṃ, 4, 39.2 śapharīṃ hradaśoṣaviklavāṃ prathamā vṛṣṭir ivānvakampata //
KumSaṃ, 6, 92.1 tanmātaraṃ cāśrumukhīṃ duhitṛsnehaviklavām /
Liṅgapurāṇa
LiPur, 1, 36, 69.2 dadhīcamabhivandyāśu prārthayāmāsa viklavaḥ //
Matsyapurāṇa
MPur, 154, 292.1 ityuktaḥ śailarājastu duhitrā snehaviklavaḥ /
MPur, 154, 413.1 tato menā munīnvīkṣya provāca snehaviklavā /
MPur, 156, 2.1 sāpi dṛṣṭvā girisutāṃ snehaviklavamānasā /
MPur, 157, 1.2 mātaraṃ mā parityajya yasmāttvaṃ snehaviklavām /
Meghadūta
Megh, Pūrvameghaḥ, 41.2 saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ toyotsargastanitamukharo mā ca bhūr viklavāstāḥ //
Suśrutasaṃhitā
Su, Sū., 29, 16.2 prakīrṇakeśam abhyaktaṃ svinnaṃ viklavam eva vā //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 49.2 smayamānā viklavena hṛdayena vidūyatā //
BhāgPur, 3, 31, 11.2 stuvīta taṃ viklavayā vācā yenodare 'rpitaḥ //
BhāgPur, 4, 20, 21.2 na kiṃcanovāca sa bāṣpaviklavo hṛdopaguhyāmumadhādavasthitaḥ //
Bhāratamañjarī
BhāMañj, 13, 501.2 duḥkhāntenāvadatpṛṣṭo mā rājanviklavo bhava //
BhāMañj, 13, 1395.1 kampamānatanuḥ sātha śayyāmāruhya viklavā /
BhāMañj, 13, 1692.1 sarvathā jīvitabhraṃśe bhīravo bhayaviklavāḥ /
Kathāsaritsāgara
KSS, 1, 3, 65.1 śrutvaivaitad upodghātam aṅgairutkampaviklavaiḥ /
KSS, 3, 4, 272.2 yadyevamamba tarhi tvaṃ mā sma viklavatāṃ kṛthāḥ //
KSS, 4, 1, 94.1 ityevaṃ cintayantyāś ca durnayavyaktiviklavam /