Occurrences

Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Nyāyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Sūryasiddhānta
Tantrākhyāyikā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Āryāsaptaśatī

Arthaśāstra
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
Avadānaśataka
AvŚat, 17, 2.6 tato rājñā prasenajitā tasya vikṣepaḥ kṛtaḥ /
Carakasaṃhitā
Ca, Cik., 3, 78.2 daurgandhyaṃ gātravikṣepo jvare māṃsasthite bhavet //
Nyāyasūtra
NyāSū, 5, 2, 1.0 pratijñāhāniḥ pratijñāntaraṃ pratijñāvirodhaḥ pratijñāsaṃnyāso hetvantaram arthāntaraṃ nirarthakam avijñātārtham apārthakam aprāptakālaṃ nyūnam adhikaṃ punaruktam ananubhāṣaṇam ajñānam apratibhā vikṣepo matānujñā paryanuyojyopekṣaṇaṃ niranuyojyānuyogo 'pasiddhānto hetvābhāsāśca nigrahasthānāni //
NyāSū, 5, 2, 20.0 kāryavyāsaṅgāt kathāvicchedo vikṣepaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 2, 22.1 aṅgabhaṅgo 'ṅgavikṣepaḥ kūjanaṃ vepathur bhramaḥ /
Divyāvadāna
Divyāv, 7, 115.0 tasya kroḍamallakasya cittavikṣepo jātaḥ na śakyaṃ tena tathā cittaṃ prasādayitum yathāpūrvam //
Sūryasiddhānta
SūrSiddh, 2, 57.2 vikṣepaghny antyakarṇāptā vikṣepas trijyayā vidhoḥ //
Tantrākhyāyikā
TAkhy, 1, 487.1 athāsāv api vṛko mukhavaivarṇyavepathuvyāptatanur atanupadavikṣepaḥ kṣiprapalāyanapaṭur aṭavīm uddiśya jagāma //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 10.1 na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā /
Aṣṭāvakragīta, 18, 17.1 dṛṣṭo yenātmavikṣepo nirodhaṃ kurute tv asau /
Aṣṭāvakragīta, 20, 9.1 kva vikṣepaḥ kva caikāgryaṃ kva nirbodhaḥ kva mūḍhatā /
Bhāgavatapurāṇa
BhāgPur, 11, 18, 22.2 bandha indriyavikṣepo mokṣa eṣāṃ ca saṃyamaḥ //
BhāgPur, 11, 19, 42.2 utpathaś cittavikṣepaḥ svargaḥ sattvaguṇodayaḥ //
Garuḍapurāṇa
GarPur, 1, 147, 52.1 savikṣepo jvaraṃ kuryādviṣamakṣayavṛddhibhāk /
GarPur, 1, 147, 73.1 daurgandhyaṃ gātravikṣepo māṃsasthe medasi sthite /
GarPur, 1, 155, 16.2 śabdāsahatvaṃ taccittavikṣepo 'ṅge hi vātaruk //
Āryāsaptaśatī
Āsapt, 2, 318.1 na ca dūtī na ca yācñā na cāñjalir na ca kaṭākṣavikṣepaḥ /