Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harṣacarita
Kāmasūtra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bījanighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasendracūḍāmaṇi
Tantrasāra
Tantrāloka
Ānandakanda
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Arthaśāstra
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
Mahābhārata
MBh, 1, 2, 151.2 udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam //
MBh, 2, 5, 1.16 saṃdhivigrahatattvajñastvanumānavibhāgavit /
MBh, 3, 247, 21.2 tathā divyaśarīrāste na ca vigrahamūrtayaḥ //
MBh, 3, 299, 29.2 saṃdhivigrahakālajñā mantrāya samupāviśan //
MBh, 4, 1, 2.78 saṃdhivigrahakālajñā mantrāya samupāviśan //
MBh, 5, 146, 10.1 saṃdhivigrahasaṃyukto rājñaḥ saṃvāhanakriyāḥ /
MBh, 12, 118, 10.1 yuktācāraṃ svaviṣaye saṃdhivigrahakovidam /
MBh, 12, 136, 47.1 tato 'rthagatitattvajñaḥ saṃdhivigrahakālavit /
MBh, 12, 136, 205.2 saṃdhivigrahakālaṃ ca mokṣopāyaṃ tathāpadi //
MBh, 12, 308, 138.2 saṃdhivigrahayoge ca kuto rājñaḥ svatantratā //
MBh, 13, 17, 57.1 nakṣatravigrahavidhir guṇavṛddhir layo 'gamaḥ /
MBh, 14, 45, 6.2 svaravigrahanābhīkaṃ śokasaṃghātavartanam //
Rāmāyaṇa
Rām, Su, 49, 34.1 tad alaṃ kālapāśena sītā vigraharūpiṇā /
Daśakumāracarita
DKCar, 2, 2, 43.1 sā tvavādīd arthastāvadarjanavardhanarakṣaṇātmakaḥ kṛṣipāśupālyavāṇijyasaṃdhivigrahādiparivāraḥ tīrthapratipādanaphalaśca //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
Harṣacarita
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Kāmasūtra
KāSū, 1, 4, 17.3 ete veśyānāṃ nāgarakāṇāṃ ca mantriṇaḥ saṃdhivigrahaniyuktāḥ //
Laṅkāvatārasūtra
LAS, 1, 44.100 api ca laṅkādhipate bhittikhacitavigrahasamaḥ sattvapracāraḥ /
Liṅgapurāṇa
LiPur, 1, 76, 1.2 ataḥ paraṃ pravakṣyāmi svecchāvigrahasaṃbhavam /
LiPur, 2, 14, 17.2 ucyate vigraheṣveva sarvavigrahadhāriṇām //
Matsyapurāṇa
MPur, 119, 18.0 muktāphalāni muktānāṃ tārāvigrahadhāriṇām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 19.2 nābhivyaktiṃ vrajaty evaṃ sūtraṃ vigrahavarjitam //
Suśrutasaṃhitā
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Cik., 5, 4.1 tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃ mārgamāvṛtya vātena sahaikībhūtaṃ yugapad vātaraktanimittāṃ vedanāṃ janayatīti vātaraktam /
Viṣṇusmṛti
ViSmṛ, 3, 39.1 saṃdhivigrahayānāsanasaṃśrayadvaidhībhāvāṃś ca yathākālam āśrayet //
Bhāgavatapurāṇa
BhāgPur, 8, 6, 28.2 nyaṣedhaddaityarāṭ ślokyaḥ sandhivigrahakālavit //
Bījanighaṇṭu
BījaN, 1, 70.0 vigrahakalahakāminīndvādiprāṇahāriṇī krīṃ //
Garuḍapurāṇa
GarPur, 1, 19, 19.1 oṃ suvarṇarekhe kukkuṭavigraharūpiṇi svāhā /
Hitopadeśa
Hitop, 2, 96.1 stabdhakarṇo brūte śṛṇu bhrātaḥ cirāśritād etau damanakakaraṭakau saṃdhivigrahakāryādhikāriṇau ca kadācid arthādhikāre na niyoktavyau /
Hitop, 3, 100.10 yady evaṃ tadā kathaṃ tena śukasyābhibhavodyogaḥ kṛtaḥ aparaṃ ca śukasyāgamanāt tasya vigrahotsāhaḥ /
Hitop, 4, 28.5 mantrī brūte tadā madvacanaṃ kim avasānaparyantaṃ śrutaṃ bhavadbhiḥ tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ /
Hitop, 4, 55.1 aparam api kathayāmi sandhivigrahayānāsanasaṃśrayadvaidhībhāvāḥ ṣāḍguṇyam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 4.1 vigrahavattve tu bhinnadeśāvasthiteṣu yugapat prārabdhayāgeṣu yajvasu mūrtatvāt tasyāḥ sāṃnidhyānupapattiḥ //
Narmamālā
KṣNarm, 2, 143.2 sandhivigrahakāyasthacākrikāsevako 'dhamaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 29.0 mātrāśabdo'yamalpārthaḥ śītamalpamudakaṃ saptasu tatkāraṇāni śītamalpamudakaṃ tatkāraṇāni śītamalpamudakaṃ jalaṃ balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni pibet //
Rasendracūḍāmaṇi
RCūM, 3, 29.1 bhūtavigrahamantrajñāste yojyā nidhisādhane /
Tantrasāra
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
Tantrāloka
TĀ, 8, 286.2 nāḍyaṣṭakordhve kathitaṃ vigrahāṣṭakamucyate //
TĀ, 8, 287.2 sādhanamiti vigrahatāyugaṣṭakaṃ bhavati puṃstattve //
TĀ, 8, 288.1 bhuvanaṃ dehadharmāṇāṃ daśānāṃ vigrahāṣṭakāt /
TĀ, 8, 419.1 guravo guruśiṣyā ṛṣivarga iḍādiśca vigrahāṣṭakayuk /
Ānandakanda
ĀK, 1, 10, 20.2 vaktrasthā mṛtyuhā varṣādviṣavigrahanāśinī //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 19.2 ayaṃ mama stūpo daśasu dikṣu sarvalokadhātuṣu yeṣu buddhakṣetreṣvayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ saṃprakāśyeta teṣu teṣvayaṃ mamātmabhāvavigrahastūpaḥ samabhyudgacchet //
SDhPS, 11, 21.1 teṣāṃ ca buddhānāṃ bhagavatāmimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇānāmayaṃ mamātmabhāvavigrahastūpaḥ sādhukāraṃ dadyāt //
SDhPS, 11, 26.2 yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyus tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
Sātvatatantra
SātT, 1, 5.1 avatāranimittaṃ yac cirād vigrahasambhavam /