Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sāṃkhya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 413
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīsūta uvāca / (1.1) Par.?
ya eko bahudhā kṛṣṇaḥ sṛṣṭyādau bahudheyate / (1.2) Par.?
tam ahaṃ śaraṇaṃ yāmi paramānandavigraham // (1.3) Par.?
kailāsaśikharāsīnaṃ śivaṃ śivakaraṃ param / (2.1) Par.?
nāradaḥ paripapraccha sarvabhūtahite rataḥ // (2.2) Par.?
bhagavan śrotum icchāmi harer adbhutakarmaṇaḥ / (3.1) Par.?
śrīkṛṣṇasyāprameyasya nānā līlātanūr vibhoḥ // (3.2) Par.?
yadarthaṃ yatsvarūpaṃ ca yadyat kāle yathā rataḥ / (4.1) Par.?
gṛhṇāti bhagavān svasthas tan mamākhyātum arhasi // (4.2) Par.?
avatāranimittaṃ yac cirād vigrahasambhavam / (5.1) Par.?
prathamaṃ tattvato brūhi tvaṃ parāparavittamaḥ // (5.2) Par.?
śrīśiva uvāca / (6.1) Par.?
pṛṣṭaṃ mahābhāga tvayā bhāgavatottama / (6.2) Par.?
yad ahaṃ noditaḥ samyagbhagavadvīryavarṇane // (6.3) Par.?
śrīviṣṇor avatārāṇāṃ virājaś ca mahāmate / (7.1) Par.?
kathane naiva paśyāmi pāraṃ varṣaśatair api / (7.2) Par.?
tathāpi sāram uddhṛtya tantrarūpeṇa nārada // (7.3) Par.?
varṇayāmi yathaivoktam īśvareṇa dayālunā / (8.1) Par.?
jayapūrvaṃ namaskṛtya goparūpiṇam īśvaram // (8.2) Par.?
vakṣye sātvatatantrākhyaṃ bhagavadbhaktivardhanam / (9.1) Par.?
yadāsīd ekam avyaktaṃ nityaṃ cidrūpam avyayam // (9.2) Par.?
brahmeti yad vidur vijñā bhagavān iti sātvatāḥ / (10.1) Par.?
tadāsantam ivātmānaṃ matvā dṛśya vinā vibhuḥ // (10.2) Par.?
dviprakāram abhūt satyaṃ sattābhūtvā svayaṃ svayam / (11.1) Par.?
tac cicchaktisvarūpeṇa prakṛtiḥ puruṣo mahān // (11.2) Par.?
sarvalokaikanilayo bhagavān iti śabdyate / (12.1) Par.?
tasyaiva śaktiḥ prakṛtiḥ kāryakāraṇarūpiṇī // (12.2) Par.?
guṇatrayasvarūpeṇa yā svayaṃ bhidyate punaḥ / (13.1) Par.?
yaḥ kālas taṃ vadanty eke hareś ceṣṭāṃ duranvayām // (13.2) Par.?
yasmād guṇatrayakṣobhāt pṛthagbhūto 'bhavat purā / (14.1) Par.?
jīvasya yasmād bhavati śubhāśubhaphalagrahaḥ // (14.2) Par.?
tat karma mahato janmahetur avyaktamūrtimat / (15.1) Par.?
bhāvānāṃ pariṇāmo hi yato bhavati sarvadā // (15.2) Par.?
tam evāhur vedavidaḥ sūkṣmarūpaṃ svabhāvakam / (16.1) Par.?
ukto 'yaṃ puruṣaḥ sākṣād īśvaro bhagavattanuḥ // (16.2) Par.?
kālakarmasvabhāvasthaḥ prakṛtiṃ prati noditaḥ / (17.1) Par.?
puruṣādhiṣṭhitā devī prakṛtir guṇasaṃgrahā // (17.2) Par.?
mahattattvam abhūt tattatparijñānakriyātmakam / (18.1) Par.?
tasmāj jāto hy ahaṃkāras trividho daivanoditāt // (18.2) Par.?
vaikārikas taijasaś ca tāmasaś ceti yaṃ viduḥ / (19.1) Par.?
vaikārikān manodevā jātā jñānakriyādhipāḥ // (19.2) Par.?
marutkeśau diśaḥ sūryo nāsatyo jñānanodakāḥ / (20.1) Par.?
vahnīndramitrakopetā ete karmāpanodakāḥ // (20.2) Par.?
rājasād viṣayagrāhajñānakarmasvarūpiṇaḥ / (21.1) Par.?
tvagrasajñā śrutiś cakṣur ghrāṇaṃ buddhiś ca tanmayāḥ // (21.2) Par.?
vākpāṇipāyūpasthāś ca gatiś ceti kriyātmakāḥ / (22.1) Par.?
tāmasāt pañcabhūtāni tanmātrāṇi ca bhāgaśaḥ // (22.2) Par.?
prathamaṃ tāmasāj jajñe śabdas tasmād abhūn nabhaḥ / (23.1) Par.?
śabdarūpāt tu nabhasaḥ sparśas tasmād abhūn marut // (23.2) Par.?
maruto 'bhūt tatas tejas tejaso rūpam uttamam / (24.1) Par.?
rūpamātrād raso jajñe tasmād āpo 'bhavan śucīḥ // (24.2) Par.?
adbhyo jāto gandhaguṇo gandhād bhūmir ajāyata / (25.1) Par.?
mahattattvam ahaṃkāraḥ saśabdasparśatejasaḥ // (25.2) Par.?
rasagandhāv ime sarve smṛtāḥ prakṛtivikriyāḥ / (26.1) Par.?
śabdasya prakṛter eva saṃdṛśyante yato budhaiḥ // (26.2) Par.?
ato 'bhavan prakṛtayo vikārān vikṛtīr viduḥ / (27.1) Par.?
ākāśe śabdamātraṃ syād vāyau sparśaḥ saśabdakaḥ // (27.2) Par.?
rūpaṃ tejasi śabdaś ca sparśaś caiva jale tathā / (28.1) Par.?
rasaśabdasparśarūpaṃ pṛthivyāṃ sarvam eva hi // (28.2) Par.?
kāraṇānāṃ yataḥ kārye samanvayavidhis tataḥ / (29.1) Par.?
dṛśyate tv adhikas tatra guṇo yāvati kaśca ha // (29.2) Par.?
mahadādīni tattvāni puruṣasya mahātmanaḥ / (30.1) Par.?
kāryāvatārarūpāṇi jānīhi dvijasattama // (30.2) Par.?
sarvāṇy etāni saṃgṛhya puruṣasyecchayā yā / (31.1) Par.?
aṃśair utpādayāmāsur virājaṃ bhuvanātmakam // (31.2) Par.?
tasya cāntargataṃ chidraṃ pañcāśatkoṭivistṛtam / (32.1) Par.?
daśottarādhikair etaiḥ saptabhir bahir āvṛtam // (32.2) Par.?
tam āhuḥ puruṣasyaiva gehaṃ yatrāviśat svayam / (33.1) Par.?
yato 'cetanam evāsīt kevalaṃ sarvavistaram // (33.2) Par.?
narād utpannatattvānāṃ saṃgrahe nārasaṃjñake / (34.1) Par.?
ayanaṃ tasya yad abhūt tasmān nārāyaṇaḥ smṛtaḥ // (34.2) Par.?
virāḍdehe yad avasad bhagavān purasaṃjñake / (35.1) Par.?
ataḥ puruṣanāmānam avāpa puruṣaḥ paraḥ // (35.2) Par.?
yadā sa bhagavān devo mūlaprakṛtivistaraḥ / (36.1) Par.?
nārāyaṇena rūpeṇa virajam aviśat svayam // (36.2) Par.?
tadā cetanam āpādya cirād vigraha utthitaḥ / (37.1) Par.?
samaṣṭiśabdatāvācyo dvisaptabhuvanāśrayaḥ // (37.2) Par.?
yasmin carācaraṃ bhūtaṃ sraṣṭā brahmā hares tanūḥ / (38.1) Par.?
tatra lokamayaṃ yāvat taṃ virājaṃ vido viduḥ // (38.2) Par.?
tasyābhimāninaṃ jīvaṃ vairājaṃ puruṣābhidham / (39.1) Par.?
tadantaryāmiṇaṃ devaṃ nārāyaṇam anāmayam // (39.2) Par.?
sarvajīvaikanilayaṃ bhagavantaṃ pracakṣate / (40.1) Par.?
avatārasahasrāṇāṃ nidhānaṃ bījam avyayam // (40.2) Par.?
yasyāṃśena rajoyuktaḥ sṛṣṭau brahmā vyajāyata / (41.1) Par.?
viṣṇuḥ sattvaguṇādhīśaḥ sthitau sthāpayituṃ jagat // (41.2) Par.?
tamasā rudrarūpo 'bhūt pratisaṃcaraṇo vibhuḥ / (42.1) Par.?
ete viṣṇor guṇamayā avatārāḥ kriyākṛtāḥ // (42.2) Par.?
eṣām aṃśāvatārān me nibodha gadato mama / (43.1) Par.?
brahmaṇo 'ṃśena samabhūn marīcir atrir aṅgirāḥ // (43.2) Par.?
pulastyaḥ pulahaś caiva kratur dakṣo dvijottama / (44.1) Par.?
bhṛgur vasiṣṭho 'tharvā ca kardamādyāḥ prajeśvarāḥ // (44.2) Par.?
eṣāṃ putrāś ca pautrāś ca prapautrāś ca mahaujasaḥ / (45.1) Par.?
sṛṣṭyartham udgatāḥ sarve bhagavadvīryasaṃyutāḥ // (45.2) Par.?
viṣṇor aṃśena samabhūd dharmo yajño bṛhattrivṛt / (46.1) Par.?
svāyambhuvādyā manavo dvisaptā lokaviśrutāḥ // (46.2) Par.?
eṣāṃ putrāś ca pautrāś ca tathendrādyāś ca devatāḥ / (47.1) Par.?
viṣṇvaṃśayuktā lokānāṃ pālakāḥ kathitā mayā // (47.2) Par.?
rudrasyāṃśena śataśo jātā rudragaṇāḥ pṛthak / (48.1) Par.?
sarpāś ca śataśo jātā ye ca hiṃsrāḥ svabhāvataḥ // (48.2) Par.?
ete saṃkṣepataḥ proktā rudrasyāṃśās tamojuṣaḥ / (49.1) Par.?
saṃhāriṇo 'sya jagato ghorarūpā vilakṣaṇāḥ // (49.2) Par.?
atha te sampravakṣyāmi līlādehān hareḥ pṛthak / (50.1) Par.?
śuddhasattvamayān śāntān lokapremāspadān śṛṇu // (50.2) Par.?
ya īśa eko bhagavān ananto brahmasvarūpī puruṣo 'dhiyajñaḥ / (51.1) Par.?
pātuṃ punar viśvam asau svakāryaṃ bheje tanūs taṃ praṇamāmi kṛṣṇam // (51.2) Par.?
iti śrīsātvatatantre śivanāradasaṃvāde prathamaḥ paṭalaḥ // (52.1) Par.?
Duration=0.45337414741516 secs.