Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Kirātārjunīya
Kāvyālaṃkāra
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā

Carakasaṃhitā
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Mahābhārata
MBh, 1, 56, 19.1 jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā /
MBh, 1, 105, 7.59 sa rājā devarājābho vijigīṣur vasuṃdharām /
MBh, 3, 2, 75.3 evaṃ karmāṇi kurvanti saṃsāravijigīṣavaḥ //
MBh, 3, 236, 10.2 vijigīṣūn raṇānmuktān nirjitārīn mahārathān //
MBh, 5, 134, 17.1 jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā /
MBh, 6, 95, 40.2 bhīṣmaṃ yuddhapariprepsuṃ saṃgrāme vijigīṣavaḥ //
MBh, 8, 40, 44.1 pāñcālās tu mahārāja tvaritā vijigīṣavaḥ /
MBh, 9, 32, 50.2 sarve saṃpūjayāmāsustad vaco vijigīṣavaḥ //
MBh, 12, 81, 5.2 dharmādharmeṇa rājānaścaranti vijigīṣavaḥ //
MBh, 12, 97, 10.2 tāṃ vṛttiṃ nānuvarteta vijigīṣur mahīpatiḥ /
MBh, 12, 107, 15.1 tvaṃ cāpi pratiyudhyethā vijigīṣuvrate sthitaḥ /
MBh, 12, 108, 6.1 vijigīṣostathāvṛttam uktaṃ caiva tathaiva te /
MBh, 12, 112, 23.2 parasparam asaṃghuṣṭān vijigīṣūn alolupān //
MBh, 12, 129, 4.2 bāhyaśced vijigīṣuḥ syād dharmārthakuśalaḥ śuciḥ /
MBh, 12, 129, 5.1 adharmavijigīṣuśced balavān pāpaniścayaḥ /
MBh, 13, 143, 14.2 taṃ rākṣasāśca parisaṃvahante rāyaspoṣaḥ sa vijigīṣur ekaḥ //
MBh, 14, 77, 7.1 na hantavyā raṇe tāta kṣatriyā vijigīṣavaḥ /
MBh, 14, 77, 12.2 atvarāvān asaṃrabdhaḥ saṃrabdhair vijigīṣubhiḥ //
Rāmāyaṇa
Rām, Ār, 15, 7.2 vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ //
Rām, Su, 34, 16.2 vijigīṣuḥ suhṛt kaccinmitreṣu ca paraṃtapaḥ //
Rām, Yu, 9, 10.1 apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam /
Bhallaṭaśataka
BhallŚ, 1, 96.1 ete te vijigīṣavo nṛpagṛhadvārārpitāvekṣaṇāḥ kṣipyante vasuyācanāhitadhiyaḥ kopoddhatair vetribhiḥ /
Bodhicaryāvatāra
BoCA, 7, 54.2 trailokyavijigīṣutvaṃ hāsyam āpaj jitasya me //
Kirātārjunīya
Kir, 13, 29.2 vijigīṣum ivānayapramādāv avasādaṃ viśikhau vininyatus tam //
Kāvyālaṃkāra
KāvyAl, 4, 39.1 vijigīṣumupanyasya vatseśaṃ vṛddhadarśanam /
Nāradasmṛti
NāSmṛ, 2, 18, 26.1 yadā tejaḥ samālambya vijigīṣur udāyudhaḥ /
Suśrutasaṃhitā
Su, Sū., 34, 4.1 vijigīṣuḥ sahāmātyair yātrāyuktaḥ prayatnataḥ /
Viṣṇupurāṇa
ViPur, 3, 8, 1.2 bhagavanbhagavāndevaḥ saṃsāravijigīṣubhiḥ /
ViPur, 6, 6, 10.1 tāv ubhāv api caivāstāṃ vijigīṣū parasparam /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 3.1 yātrāvidhir ata ūrdhvaṃ vijigīṣor viditajanmasamayasya /
Hitopadeśa
Hitop, 3, 70.2 vijigīṣur yathā parabhūmim ākramati tathā kathaya /
Hitop, 3, 125.4 yato vijigīṣor adīrghasūtratā vijayasiddher avaśyambhāvi lakṣaṇam /
Hitop, 4, 55.9 etat sarvam ālocya nityaṃ vijigīṣavo bhavanti mahāntaḥ /
Kathāsaritsāgara
KSS, 3, 4, 84.2 kanyā tejasvatīdevyāṃ buddhau ca vijigīṣutā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 11.0 evaṃ bhāratādāv upākhyānadvāreṇa sodyogasya vijigīṣor dviṣadupaśamo nirvighnaḥ kṣatriyāṇāṃ ca svadharmānuṣṭhānam abhyudayāyety evam arthaḥ stutivādaḥ //