Occurrences

Aṣṭasāhasrikā
Laṅkāvatārasūtra
Viṃśatikākārikā
Viṃśatikāvṛtti
Kathāsaritsāgara

Aṣṭasāhasrikā
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
Laṅkāvatārasūtra
LAS, 2, 101.46 atha ca anyonyābhinnalakṣaṇasahitāḥ pravartante vijñaptiviṣayaparicchede /
LAS, 2, 148.13 kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate bhagavānāha śira uronāsākaṇṭhatālvoṣṭhajihvādantasamavāyān mahāmate vāk pravartamānā pravartate /
Viṃśatikākārikā
ViṃKār, 1, 1.1 vijñaptimātramevedamasadarthāvabhāsanāt /
ViṃKār, 1, 18.1 anyonyādhipatitvena vijñaptiniyamo mithaḥ /
ViṃKār, 1, 19.1 maraṇaṃ paravijñaptiviśeṣādvikriyā yathā /
ViṃKār, 1, 22.1 vijñaptimātratāsiddhiḥ svaśaktisadṛśī mayā /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 10.2, 1.0 anyatheti vijñaptimātradeśanā kathaṃ dharmanairātmyapraveśaḥ //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 vijñaptimātramidaṃ rūpādidharmapratibhāsam utpadyate na tu rūpādilakṣaṇo dharmaḥ ko'pyastīti viditvā //
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 yadi tarhi sarvathā dharmo nāsti tadapi vijñaptimātraṃ nāstīti kathaṃ tarhi vyavasthāpyate //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 evaṃ vijñaptimātrasyāpi vijñaptyantaraparikalpitenātmanā nairātmyapraveśāt vijñaptimātravyavasthāpanayā sarvadharmāṇāṃ nairātmyapraveśo bhavati na tu tadastitvāpavādāt //
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 itarathā hi vijñapterapi vijñaptyantaramarthaḥ syāditi vijñaptimātratvaṃ na sidhyetārthavatītvād vijñaptīnām //
ViṃVṛtti zu ViṃKār, 1, 17.2, 4.0 tadā ya eṣa pāpakalyāṇamitrasaṃparkāt sadasaddharmaśravaṇācca vijñaptiniyamaḥ sattvānāṃ sa kathaṃ sidhyati asati sadasatsaṃparke taddeśanāyāṃ ca //
ViṃVṛtti zu ViṃKār, 1, 18.1, 1.0 sarveṣāṃ hi sattvānāmanyonyavijñaptyādhipatyena mitho vijñapterniyamo bhavati yathāyogam //
ViṃVṛtti zu ViṃKār, 1, 18.1, 3.0 ataḥ saṃtānāntaravijñaptiviśeṣāt saṃtānāntare vijñaptiviśeṣa utpadyate nārthaviśeṣāt //
ViṃVṛtti zu ViṃKār, 1, 18.1, 3.0 ataḥ saṃtānāntaravijñaptiviśeṣāt saṃtānāntare vijñaptiviśeṣa utpadyate nārthaviśeṣāt //
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
ViṃVṛtti zu ViṃKār, 1, 20.1, 1.0 yadi paravijñaptiviśeṣādhipatyāt sattvānāṃ maraṇaṃ neṣyate //
ViṃVṛtti zu ViṃKār, 1, 21.2, 3.0 anantaviniścayaprabhedagādhagāmbhīryāyāṃ vijñaptimātratāyām //
Kathāsaritsāgara
KSS, 4, 3, 7.1 śvaḥ kāpi nārī vijñaptihetor yuṣmān upaiṣyati /