Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yogācāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3736
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vijñaptimātramevedamasadarthāvabhāsanāt / (1.1) Par.?
yadvat taimirikasyāsatkeśoṇḍrakādidarśanam // (1.2) Par.?
na deśakālaniyamaḥ saṃtānāniyamo na ca / (2.1) Par.?
na ca kṛtyakriyā yuktā vijñaptiryadi nārthataḥ // (2.2) Par.?
deśādiniyamaḥ siddhaḥ svapnavat pretavatpunaḥ / (3.1) Par.?
saṃtānāniyamaḥ sarvaiḥ pūyanadyādidarśane // (3.2) Par.?
svapnopaghātavatkṛtyakriyā narakavatpunaḥ / (4.1) Par.?
narakapālādidarśane taiśca bādhane // (4.2) Par.?
tiraścāṃ saṃbhavaḥ svarge yathā ca narake tathā / (5.1) Par.?
na pretānāṃ yatastajjaṃ duḥkhaṃ nānubhavanti te // (5.2) Par.?
yadi tatkarmabhistatra bhūtānāṃ saṃbhavastathā / (6.1) Par.?
iṣyate pariṇāmaśca kiṃ vijñānasya neṣyate // (6.2) Par.?
karmaṇo vāsanānyatra phalamanyatra kalpyate / (7.1) Par.?
tatraiva neṣyate yatra vāsanā kiṃ nu kāraṇam // (7.2) Par.?
rūpādyāyatanāstitvaṃ tadvineyajanaṃ prati / (8.1) Par.?
abhiprāyavaśāduktamupapādukasattvavat // (8.2) Par.?
nāstīha sattva ātmā vā dharmāstvete sahetukāḥ / (9.1) Par.?
yataḥ svabījād vijñaptiryadābhāsā pravartate / (9.2) Par.?
dvividhāyatanatvena te tasyā munirabravīt // (9.3) Par.?
tathā pudgalanairātmyapraveśo hi anyathā punaḥ / (10.1) Par.?
deśanā dharmanairātmyapraveśaḥ kalpitātmanā // (10.2) Par.?
na tadekaṃ na cānekaṃ viṣayaḥ paramāṇuśaḥ / (11.1) Par.?
na ca te saṃhatā yasmātparamāṇurna sidhyati // (11.2) Par.?
ṣaṭkena yugapadyogātparamāṇoḥ ṣaḍaṃśatā / (12.1) Par.?
ṣaṇṇāṃ samānadeśatvātpiṇḍaḥ syādaṇumātrakaḥ // (12.2) Par.?
paramāṇorasaṃyoge tatsaṃghāte'sti kasya saḥ / (13.1) Par.?
na cānavayavatvena tatsaṃyogānna sidhyati // (13.2) Par.?
digbhāgabhedo yasyāsti tasyaikatvaṃ na yujyate / (14.1) Par.?
chāyāvṛtī kathaṃ vā anyo na piṇḍaś cen na tasya te // (14.2) Par.?
ekatve na krameṇetir yugapan na grahāgrahau / (15.1) Par.?
vicchinnānekavṛttiśca sūkṣmānīkṣā ca no bhavet // (15.2) Par.?
pratyakṣabuddhiḥ svapnādau yathā sā ca yadā tadā / (16.1) Par.?
na so'rtho dṛśyate tasya pratyakṣatvaṃ kathaṃ matam // (16.2) Par.?
uktaṃ yathā tadābhāsā vijñaptiḥ smaraṇaṃ tataḥ / (17.1) Par.?
svapnadṛgviṣayābhāvaṃ nāprabuddho 'vagacchati // (17.2) Par.?
anyonyādhipatitvena vijñaptiniyamo mithaḥ / (18.1) Par.?
middhenopahataṃ cittaṃ svapne tenāsamaṃ phalam // (18.2) Par.?
maraṇaṃ paravijñaptiviśeṣādvikriyā yathā / (19.1) Par.?
smṛtilopādikānyeṣāṃ piśācādimanovaśāt // (19.2) Par.?
kathaṃ vā daṇḍakāraṇyaśūnyatvamṛṣikopataḥ / (20.1) Par.?
manodaṇḍo mahāvadyaḥ kathaṃ vā tena sidhyati // (20.2) Par.?
paracittavidāṃ jñānamayathārthaṃ kathaṃ yathā / (21.1) Par.?
svacittajñānam ajñānādyathā buddhasya gocaraḥ // (21.2) Par.?
vijñaptimātratāsiddhiḥ svaśaktisadṛśī mayā / (22.1) Par.?
kṛteyaṃ sarvathā sā tu na cintyā buddhagocaraḥ // (22.2) Par.?
Duration=0.07193398475647 secs.