Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Muṇḍakopaniṣad
Taittirīyopaniṣad
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Saṃvitsiddhi
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Yogasūtrabhāṣya
Garuḍapurāṇa
Tantrāloka
Āyurvedadīpikā

Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 22.1 yo vijñāne tiṣṭhan vijñānād antaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
Chāndogyopaniṣad
ChU, 7, 7, 2.4 asti bhagavo vijñānād bhūya iti /
ChU, 7, 7, 2.5 vijñānād vāva bhūyo 'stīti /
ChU, 7, 8, 1.1 balaṃ vāva vijñānād bhūyaḥ /
Gautamadharmasūtra
GautDhS, 2, 3, 48.1 puruṣaśaktyaparādhānubandhavijñānād daṇḍaniyogaḥ //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 1.3 paraṃ vijñānād yad variṣṭhaṃ prajānām //
Taittirīyopaniṣad
TU, 3, 5, 1.2 vijñānādadhyeva khalvimāni bhūtāni jāyante /
Aṣṭasāhasrikā
ASāh, 1, 8.38 nāpyanyatra vijñānāttajjñānaṃ samanupaśyati /
ASāh, 2, 16.7 evaṃ na vedanāyā na saṃjñāyā na saṃskārebhyaḥ na vijñānād gaveṣitavyāḥ nāpyanyatra vijñānād gaveṣitavyā /
ASāh, 2, 16.7 evaṃ na vedanāyā na saṃjñāyā na saṃskārebhyaḥ na vijñānād gaveṣitavyāḥ nāpyanyatra vijñānād gaveṣitavyā /
ASāh, 2, 16.10 na vijñānaṃ prajñāpāramitā nāpyanyatra vijñānātprajñāpāramitā //
Buddhacarita
BCar, 12, 20.1 asya kṣetrasya vijñānātkṣetrajña iti saṃjñi ca /
Carakasaṃhitā
Ca, Vim., 5, 5.1 teṣāṃ tu khalu srotasāṃ yathāsthūlaṃ katicitprakārānmūlataśca prakopavijñānataścānuvyākhyāsyāmaḥ ye bhaviṣyantyalamanuktārthajñānāya jñānavatāṃ vijñānāya cājñānavatām /
Mahābhārata
MBh, 3, 281, 23.2 vijñānato dharmam udāharanti tasmāt santo dharmam āhuḥ pradhānam //
MBh, 12, 17, 20.2 ajñātānāṃ ca vijñānāt saṃbodhād buddhir ucyate //
MBh, 12, 207, 1.3 tad vijñānāccaran prājñaḥ prāpnuyāt paramāṃ gatim //
MBh, 12, 287, 26.2 tathā martyārṇave jantoḥ karmavijñānato gatiḥ //
Kūrmapurāṇa
KūPur, 1, 4, 62.1 bhagavān sarvavijñānād avanādom iti smṛtaḥ /
KūPur, 1, 4, 62.2 sarvajñaḥ sarvavijñānāt sarvaḥ sarvamayo yataḥ //
Liṅgapurāṇa
LiPur, 1, 31, 43.1 ajñānādyadi vijñānād yat kiṃcit kurute naraḥ /
LiPur, 1, 70, 99.1 sarvajñaḥ sarvavijñānātsarvaḥ sarvamayo yataḥ /
LiPur, 1, 70, 103.1 kṣetrajñaḥ kṣetravijñānādekatvātkevalaḥ smṛtaḥ /
Saṃvitsiddhi
SaṃSi, 1, 32.1 ekapradhānavijñānād vijñātam akhilaṃ bhavet /
Sāṃkhyakārikā
SāṃKār, 1, 2.2 tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 3.9 vyaktāvyaktajñavijñānāt /
SKBh zu SāṃKār, 2.2, 3.14 etadvijñānācchreya iti /
SKBh zu SāṃKār, 17.2, 1.0 yad uktaṃ vyaktāvyaktajñavijñānān mokṣaḥ prāpyata iti //
SKBh zu SāṃKār, 22.2, 1.19 vyaktāvyaktajñavijñānānmokṣa iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.13 ata uktaṃ vyaktāvyaktajñavijñānād iti /
STKau zu SāṃKār, 11.2, 1.8 viṣayo grāhyo vijñānād bahir iti yāvat /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 28.1, 7.1 ā guṇapuruṣasvarūpavijñānād ityarthaḥ //
Garuḍapurāṇa
GarPur, 1, 49, 30.1 muktir aṣṭāṅgavijñānāt saṃkṣepāttadvade śṛṇu /
GarPur, 1, 76, 8.1 mūlyaṃ prakalpyameṣāṃ vibudhavarair deśakālavijñānāt /
Tantrāloka
TĀ, 1, 64.2 vyomādiśabdavijñānātparo mokṣo na saṃśayaḥ //
TĀ, 1, 232.1 kriyā hi nāma vijñānānnānyadvastu kramātmatām /
TĀ, 21, 32.2 bhaktirūhācca vijñānādācāryādvāpyasevitāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 27.2, 6.0 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti //