Occurrences

Atharvaveda (Paippalāda)
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Tantrākhyāyikā
Bhāratamañjarī
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Gheraṇḍasaṃhitā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā

Atharvaveda (Paippalāda)
AVP, 12, 3, 9.2 athā soma iva bhakṣaṇam ā garbhaḥ sīdatv ṛtviyam //
Kātyāyanaśrautasūtra
KātyŚS, 10, 6, 22.0 āgnīdhre bhakṣaṇaṃ vaṣaṭkāropahvānābhyām //
KātyŚS, 10, 8, 9.0 dadhikrāvṇa ity āgnīdhre dadhibhakṣaṇam //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 42.0 vāruṇīniṣkāṣeṇa tuṣaiś cāvabhṛthaṃ yanti yathā some sāma ṛjīṣabhakṣaṇaṃ snānam iti parihāpya //
VārŚS, 3, 2, 2, 19.1 āsādanabhakṣaṇaṃ manasā kurvīta //
Ṛgveda
ṚV, 1, 110, 3.2 tyaṃ cic camasam asurasya bhakṣaṇam ekaṃ santam akṛṇutā caturvayam //
Mahābhārata
MBh, 1, 116, 22.60 hitvā mānaṃ vanaṃ gatvā svayam āhṛtya bhakṣaṇam /
MBh, 12, 139, 62.1 so 'haṃ jīvitam ākāṅkṣann abhakṣasyāpi bhakṣaṇam /
MBh, 12, 290, 37.2 anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham //
MBh, 13, 116, 11.2 amāṃsabhakṣaṇaṃ rājan praśaṃsanti manīṣiṇaḥ //
MBh, 13, 116, 35.2 māṃsasyābhakṣaṇaṃ prāhur niyatāḥ paramarṣayaḥ //
Manusmṛti
ManuS, 12, 76.1 vividhāś caiva sampīḍāḥ kākolūkaiś ca bhakṣaṇam /
Rāmāyaṇa
Rām, Ār, 55, 4.2 svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā //
Agnipurāṇa
AgniPur, 8, 13.2 tac chrutvā prāha sampātir vihāya kapibhakṣaṇaṃ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 14, 19.1 adhomukhasthitiṃ snānaṃ dantadhāvanabhakṣaṇam /
Tantrākhyāyikā
TAkhy, 1, 566.1 sa tu tasmai yathāvṛttam apatyabhakṣaṇam ākhyātavān //
Bhāratamañjarī
BhāMañj, 13, 101.2 śrutvācacakṣe daṇḍārthī sa svayaṃ phalabhakṣaṇam //
Kathāsaritsāgara
KSS, 4, 2, 229.2 garuḍo bhakṣaṇaṃ muktvā savismayam acintayat //
Rasaprakāśasudhākara
RPSudh, 1, 78.1 athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi /
Rasaratnākara
RRĀ, V.kh., 17, 73.2 tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //
RRĀ, V.kh., 18, 140.1 atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam /
Rasendracintāmaṇi
RCint, 8, 157.1 atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti /
Rasārṇava
RArṇ, 14, 38.1 samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet /
RArṇ, 15, 4.2 samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet //
RArṇ, 15, 25.1 samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet /
RArṇ, 15, 27.2 samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ //
RArṇ, 15, 71.1 punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /
RArṇ, 15, 74.2 samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet //
Ānandakanda
ĀK, 1, 23, 629.1 samāṃśabhakṣaṇaṃ hema śuddhasūtena kārayet /
ĀK, 1, 24, 4.2 samāṃśabhakṣaṇaṃ tattu śuddhasūtena kārayet //
ĀK, 1, 24, 23.2 samāṃśabhakṣaṇaṃ tasya pīṭhikāṃ tasya kārayet //
ĀK, 1, 24, 63.1 punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /
ĀK, 1, 24, 162.2 samāṃśabhakṣaṇaṃ tattu śuddhasūtena kārayet //
Gheraṇḍasaṃhitā
GherS, 5, 19.2 vārttākīṃ mūlakam ṛddhiṃ yogī bhakṣaṇam ācaret //
GherS, 5, 28.2 harītakīṃ kharjūraṃ ca yogī bhakṣaṇam ācaret //
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 14.0 etanniṣpannauṣadhabhakṣaṇaṃ kurvan matimān puruṣaḥ gorasamastupradhānaṃ goraso godugdhaṃ mastu dadhimastu evaṃpradhānamannamaśnīyāt bhuñjīta //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 66.1 vikrīṇan madhyamāṃsāni hy abhakṣasya ca bhakṣaṇam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 78.3, 2.0 evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate //