UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1067
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam / (1.1)
Par.?
nāradaṃ paripapraccha vālmīkir munipuṃgavam // (1.2)
Par.?
ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān / (2.1)
Par.?
dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ // (2.2)
Par.?
cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ / (3.1)
Par.?
vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ // (3.2)
Par.?
ātmavān ko jitakrodho matimān ko 'nasūyakaḥ / (4.1)
Par.?
kasya bibhyati devāś ca jātaroṣasya saṃyuge // (4.2)
Par.?
etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me / (5.1)
Par.?
maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram // (5.2)
Par.?
śrutvā caitat trilokajño vālmīker nārado vacaḥ / (6.1)
Par.?
śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt // (6.2)
Par.?
bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ / (7.1)
Par.?
mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ // (7.2)
Par.?
ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ / (8.1)
Par.?
niyatātmā mahāvīryo dyutimān dhṛtimān vaśī // (8.2)
Par.?
buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ / (9.1)
Par.?
vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ // (9.2)
Par.?
mahorasko maheṣvāso gūḍhajatrur ariṃdamaḥ / (10.1)
Par.?
ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ // (10.2)
Par.?
samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān / (11.1)
Par.?
pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ // (11.2)
Par.?
dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ / (12.1)
Par.?
yaśasvī jñānasampannaḥ śucir vaśyaḥ samādhimān // (12.2)
Par.?
rakṣitā jīvalokasya dharmasya parirakṣitā / (13.1)
Par.?
vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ // (13.2)
Par.?
sarvaśāstrārthatattvajñaḥ smṛtimān pratibhānavān / (14.1)
Par.?
sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ // (14.2)
Par.?
sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ / (15.1) Par.?
āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ // (15.2)
Par.?
sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ / (16.1)
Par.?
samudra iva gāmbhīrye dhairyeṇa himavān iva // (16.2)
Par.?
viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ / (17.1)
Par.?
kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ // (17.2)
Par.?
dhanadena samas tyāge satye dharma ivāparaḥ / (18.1)
Par.?
tam evaṃguṇasampannaṃ rāmaṃ satyaparākramam // (18.2)
Par.?
jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam / (19.1)
Par.?
yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ // (19.2)
Par.?
tasyābhiṣekasambhārān dṛṣṭvā bhāryātha kaikayī / (20.1)
Par.?
pūrvaṃ dattavarā devī varam enam ayācata / (20.2)
Par.?
vivāsanaṃ ca rāmasya bharatasyābhiṣecanam // (20.3)
Par.?
sa satyavacanād rājā dharmapāśena saṃyataḥ / (21.1)
Par.?
vivāsayāmāsa sutaṃ rāmaṃ daśarathaḥ priyam // (21.2)
Par.?
sa jagāma vanaṃ vīraḥ pratijñām anupālayan / (22.1)
Par.?
pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt // (22.2)
Par.?
taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha / (23.1)
Par.?
snehād vinayasampannaḥ sumitrānandavardhanaḥ // (23.2)
Par.?
sarvalakṣaṇasampannā nārīṇām uttamā vadhūḥ / (24.1)
Par.?
sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā // (24.2)
Par.?
paurair anugato dūraṃ pitrā daśarathena ca / (25.1)
Par.?
śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat // (25.2)
Par.?
te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ / (26.1)
Par.?
citrakūṭam anuprāpya bharadvājasya śāsanāt // (26.2)
Par.?
ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ / (27.1)
Par.?
devagandharvasaṃkāśās tatra te nyavasan sukham // (27.2)
Par.?
citrakūṭaṃ gate rāme putraśokāturas tadā / (28.1)
Par.?
rājā daśarathaḥ svargaṃ jagāma vilapan sutam // (28.2)
Par.?
mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ / (29.1)
Par.?
niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ / (29.2)
Par.?
sa jagāma vanaṃ vīro rāmapādaprasādakaḥ // (29.3)
Par.?
pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ / (30.1)
Par.?
nivartayāmāsa tato bharataṃ bharatāgrajaḥ // (30.2)
Par.?
sa kāmam anavāpyaiva rāmapādāv upaspṛśan / (31.1)
Par.?
nandigrāme 'karod rājyaṃ rāmāgamanakāṅkṣayā // (31.2)
Par.?
rāmas tu punar ālakṣya nāgarasya janasya ca / (32.1)
Par.?
tatrāgamanam ekāgre daṇḍakān praviveśa ha // (32.2)
Par.?
virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha / (33.1)
Par.?
sutīkṣṇaṃ cāpy agastyaṃ ca agastyabhrātaraṃ tathā // (33.2)
Par.?
agastyavacanāc caiva jagrāhaindraṃ śarāsanam / (34.1)
Par.?
khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau // (34.2)
Par.?
vasatas tasya rāmasya vane vanacaraiḥ saha / (35.1)
Par.?
ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām // (35.2)
Par.?
tena tatraiva vasatā janasthānanivāsinī / (36.1)
Par.?
virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī // (36.2)
Par.?
tataḥ śūrpaṇakhāvākyād udyuktān sarvarākṣasān / (37.1)
Par.?
kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasam // (37.2)
Par.?
nijaghāna raṇe rāmas teṣāṃ caiva padānugān / (38.1)
Par.?
rakṣasāṃ nihatāny āsan sahasrāṇi caturdaśa // (38.2)
Par.?
tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ / (39.1)
Par.?
sahāyaṃ varayāmāsa mārīcaṃ nāma rākṣasam // (39.2)
Par.?
vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ / (40.1)
Par.?
na virodho balavatā kṣamo rāvaṇa tena te // (40.2)
Par.?
anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ / (41.1)
Par.?
jagāma sahamarīcas tasyāśramapadaṃ tadā // (41.2)
Par.?
tena māyāvinā dūram apavāhya nṛpātmajau / (42.1)
Par.?
jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam // (42.2)
Par.?
gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm / (43.1)
Par.?
rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ // (43.2)
Par.?
tatas tenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam / (44.1)
Par.?
mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha // (44.2)
Par.?
kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam / (45.1)
Par.?
taṃ nihatya mahābāhur dadāha svargataś ca saḥ // (45.2)
Par.?
sa cāsya kathayāmāsa śabarīṃ dharmacāriṇīm / (46.1)
Par.?
śramaṇīṃ dharmanipuṇām abhigaccheti rāghava / (46.2)
Par.?
so 'bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ // (46.3)
Par.?
śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ / (47.1)
Par.?
pampātīre hanumatā saṃgato vānareṇa ha // (47.2)
Par.?
hanumadvacanāc caiva sugrīveṇa samāgataḥ / (48.1)
Par.?
sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ // (48.2)
Par.?
tato vānararājena vairānukathanaṃ prati / (49.1)
Par.?
rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca / (49.2)
Par.?
vālinaś ca balaṃ tatra kathayāmāsa vānaraḥ // (49.3)
Par.?
pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati / (50.1)
Par.?
sugrīvaḥ śaṅkitaś cāsīn nityaṃ vīryeṇa rāghave // (50.2)
Par.?
rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyam uttamam / (51.1)
Par.?
pādāṅguṣṭhena cikṣepa sampūrṇaṃ daśayojanam // (51.2)
Par.?
bibheda ca punaḥ sālān saptaikena maheṣuṇā / (52.1)
Par.?
giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā // (52.2)
Par.?
tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ / (53.1)
Par.?
kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā // (53.2)
Par.?
tato 'garjaddharivaraḥ sugrīvo hemapiṅgalaḥ / (54.1)
Par.?
tena nādena mahatā nirjagāma harīśvaraḥ // (54.2)
Par.?
tataḥ sugrīvavacanāddhatvā vālinam āhave / (55.1)
Par.?
sugrīvam eva tad rājye rāghavaḥ pratyapādayat // (55.2)
Par.?
sa ca sarvān samānīya vānarān vānararṣabhaḥ / (56.1)
Par.?
diśaḥ prasthāpayāmāsa didṛkṣur janakātmajām // (56.2)
Par.?
tato gṛdhrasya vacanāt sampāter hanumān balī / (57.1)
Par.?
śatayojanavistīrṇaṃ pupluve lavaṇārṇavam // (57.2)
Par.?
tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām / (58.1)
Par.?
dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām // (58.2)
Par.?
nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca / (59.1)
Par.?
samāśvāsya ca vaidehīṃ mardayāmāsa toraṇam // (59.2)
Par.?
pañca senāgragān hatvā sapta mantrisutān api / (60.1)
Par.?
śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat // (60.2)
Par.?
astreṇonmuham ātmānaṃ jñātvā paitāmahād varāt / (61.1)
Par.?
marṣayan rākṣasān vīro yantriṇas tān yadṛcchayā // (61.2)
Par.?
tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm / (62.1)
Par.?
rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ // (62.2)
Par.?
so 'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam / (63.1)
Par.?
nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ // (63.2)
Par.?
tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ / (64.1)
Par.?
samudraṃ kṣobhayāmāsa śarair ādityasaṃnibhaiḥ // (64.2)
Par.?
darśayāmāsa cātmānaṃ samudraḥ saritāṃ patiḥ / (65.1)
Par.?
samudravacanāc caiva nalaṃ setum akārayat // (65.2)
Par.?
tena gatvā purīṃ laṅkāṃ hatvā rāvaṇam āhave / (66.1)
Par.?
abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam // (66.2)
Par.?
karmaṇā tena mahatā trailokyaṃ sacarācaram / (67.1)
Par.?
sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ // (67.2)
Par.?
tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ / (68.1)
Par.?
kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha // (68.2)
Par.?
devatābhyo varān prāpya samutthāpya ca vānarān / (69.1)
Par.?
puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā // (69.2)
Par.?
nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ / (70.1)
Par.?
rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān // (70.2)
Par.?
prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ / (71.1)
Par.?
nirāyamo arogaś ca durbhikṣabhayavarjitaḥ // (71.2)
Par.?
na putramaraṇaṃ kecid drakṣyanti puruṣāḥ kvacit / (72.1)
Par.?
nāryaś cāvidhavā nityaṃ bhaviṣyanti pativratāḥ // (72.2)
Par.?
na vātajaṃ bhayaṃ kiṃcin nāpsu majjanti jantavaḥ / (73.1)
Par.?
na cāgrijaṃ bhayaṃ kiṃcid yathā kṛtayuge tathā // (73.2)
Par.?
aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ / (74.1)
Par.?
gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam // (74.2)
Par.?
rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ / (75.1)
Par.?
cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati // (75.2)
Par.?
daśavarṣasahasrāṇi daśavarṣaśatāni ca / (76.1)
Par.?
rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati // (76.2)
Par.?
idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam / (77.1)
Par.?
yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate // (77.2)
Par.?
etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ / (78.1)
Par.?
saputrapautraḥ sagaṇaḥ pretya svarge mahīyate // (78.2)
Par.?
paṭhan dvijo vāgṛṣabhatvam īyāt syāt kṣatriyo bhūmipatitvam īyāt / (79.1)
Par.?
vaṇigjanaḥ paṇyaphalatvam īyāj janaś ca śūdro 'pi mahattvam īyāt // (79.2)
Par.?
Duration=1.1996319293976 secs.