Occurrences

Mahābhārata
Śira'upaniṣad
Kūrmapurāṇa
Liṅgapurāṇa
Kṛṣṇāmṛtamahārṇava
Rasaratnākara
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 2, 5, 57.2 āyaśca kṛtakalyāṇaistava bhaktair anuṣṭhitaḥ //
MBh, 10, 7, 42.1 manovākkarmabhir bhaktair nityam ārādhitaśca yaiḥ /
MBh, 12, 332, 3.1 nāsya bhaktaiḥ priyataro loke kaścana vidyate /
Śira'upaniṣad
ŚiraUpan, 1, 35.12 atha kasmād ucyate rudraḥ yasmād ṛṣibhir nānyair bhaktair drutam asya rūpam upalabhyate tasmād ucyate rudraḥ /
Kūrmapurāṇa
KūPur, 1, 26, 17.2 bhaviṣyanti kalau bhaktaiḥ parihāryāḥ prayatnataḥ //
KūPur, 2, 11, 118.1 tasmādeṣa mahāyogī madbhaktaiḥ puruṣottamaḥ /
KūPur, 2, 26, 32.2 amāvāsyāyāṃ bhaktaistu pūjanīyastrilocanaḥ //
Liṅgapurāṇa
LiPur, 1, 77, 6.1 tasmātsarvaprayatnena bhaktyā bhaktaiḥ śivālayam /
LiPur, 1, 92, 184.1 matpriyārthamidaṃ kāryaṃ madbhaktairvidhipūrvakam /
LiPur, 2, 1, 44.1 jñānayogeśvaraiḥ siddhairviṣṇubhaktaiḥ samāhitaiḥ /
LiPur, 2, 2, 5.2 kartavyaṃ viṣṇubhaktairhi puruṣairaniśaṃ nṛpa //
LiPur, 2, 6, 91.1 viṣṇubhaktairna saṃdehaḥ sarvayatnena sarvadā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 83.2 nāsau tat phalam āpnoti tadbhaktair yad avāpyate //
Rasaratnākara
RRĀ, Ras.kh., 8, 185.4 evaṃ mantraparaiḥ suniścalatarair bhaktaiśca tatsādhakaiḥ śambhoḥ pūjanatatparaiḥ pratidinaṃ pūjāvidheḥ pālakaiḥ /
Haribhaktivilāsa
HBhVil, 5, 403.1 tasmād bhaktyā ca madbhaktaiḥ prītyarthe mama putraka /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 9.1 gatirdhyānaṃ vinā bhaktair brāhmaṇaiḥ prāpyate nṛpa /
Sātvatatantra
SātT, 9, 21.2 mañjīrair vilasatpiśaṅgavalayaṃ lakṣmyāṅkitaṃ śāśvatam sarveśaṃ karuṇākaraṃ suravarair bhaktaiḥ samāsevitam //