Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 2.1 bhakter vilāsāṃś cinute prabodhānandasya śiṣyo bhagavatpriyasya /
HBhVil, 1, 3.1 mathurānāthapādābjapremabhaktivilāsataḥ /
HBhVil, 1, 4.1 jīyāsur ātyantikabhaktiniṣṭhāḥ śrīvaiṣṇavā māthuramaṇḍale'tra /
HBhVil, 1, 22.1 satāṃ bhaktir viṣṇuśāstraṃ śrīmadbhāgavataṃ tathā /
HBhVil, 1, 25.1 nāmāparādhā bhaktiś ca premāthāśrayaṇādayaḥ /
HBhVil, 1, 28.2 bhakter māhātmyam ākarṇya tām icchan sadguruṃ bhajet //
HBhVil, 1, 34.2 vipraṃ pradhvastakāmaprabhṛtiripughaṭaṃ nirmalāṅgaṃ gariṣṭhāṃ bhaktiṃ kṛṣṇāṅghripaṅkeruhayugalarajorāgiṇīm udvahantam /
HBhVil, 1, 117.2 na labheyuḥ punar bhaktiṃ harer aikāntikīṃ janāḥ /
HBhVil, 1, 162.2 bhaktir asya bhajanam /
HBhVil, 1, 225.2 viṣṇubhaktyā viśeṣeṇa kiṃ na sidhyati bhūtale /
HBhVil, 2, 8.3 kurvan bhaktyā samāpnoti śatabhāgaṃ vidhānataḥ //
HBhVil, 2, 130.2 gatvā bhaktyā guruṃ natvā guror āsīta dakṣiṇe //
HBhVil, 2, 140.1 vaiṣṇavānāṃ parā bhaktir ācāryāṇāṃ viśeṣataḥ /
HBhVil, 2, 156.1 śālagrāmaśilāpūjā pratimāsu ca bhaktitaḥ /
HBhVil, 2, 158.1 viṣṇubhaktyavirodhena nityanaimittikī kriyā /
HBhVil, 2, 159.1 navīnaphalapuṣpāder bhaktitaḥ saṃnivedanam /
HBhVil, 2, 162.1 yathāsvamudrāracanaṃ gītanṛtyādi bhaktitaḥ /
HBhVil, 2, 198.3 saṃvatsaraṃ guror bhaktiṃ kuryur viṣṇāv ivācalām //
HBhVil, 2, 245.2 śiṣyo 'rcayed guruṃ bhaktyā yathāśakti dvijān api //
HBhVil, 3, 71.3 bhaktyā tu parayā nūnaṃ yadaiva smarate harim //
HBhVil, 3, 127.2 ye tyaktalokadharmārthā viṣṇubhaktivaśaṃ gatāḥ /
HBhVil, 3, 338.2 manuṣyāṃs tarpayed bhaktyā ṛṣiputrān ṛṣīṃs tathā //
HBhVil, 3, 342.2 tarpayet pitṛbhaktyā ca satilodakacandanaiḥ //
HBhVil, 4, 5.2 bhaktyā tat parito limped abhyukṣec ca tadaṅganam //
HBhVil, 4, 44.1 dhvajam āropayed yas tu prāsādopari bhaktitaḥ /
HBhVil, 4, 197.2 namaskṛtvāthavā bhaktyā sarvadānaphalaṃ labhet //
HBhVil, 4, 225.1 gṛhītvā mṛttikāṃ bhaktyā viṣṇupādajalaiḥ saha /
HBhVil, 4, 235.1 yasmin gṛhe tiṣṭhati gopīcandanaṃ bhaktyā lalāṭe manujo bibharti /
HBhVil, 4, 279.1 śaṅkhādināṅkito bhaktyā śrāddhaṃ yaḥ kurute dvija /
HBhVil, 4, 302.1 bhaktyā nijeṣṭadevasya dhārayel lakṣaṇāny api //
HBhVil, 4, 311.3 vidhivat parayā bhaktyā sadyojātena pūjayet //
HBhVil, 4, 333.2 vahate yo naro bhaktyā tasya vai nāsti pātakam //
HBhVil, 4, 342.2 praṇamya pūjayed bhaktyā dattvā kiṃcid upāyanam //
HBhVil, 4, 346.2 yasya deve parā bhaktiḥ yathā deve tathā gurau /
HBhVil, 4, 350.2 sādhakasya gurau bhaktiṃ mandīkurvanti devatāḥ /
HBhVil, 4, 350.3 yan no 'tītya vrajed viṣṇuṃ śiṣyo bhaktyā gurau dhruvan //
HBhVil, 4, 356.2 etat sarvaṃ gurau bhaktyā puruṣo hy añjasā jayet //
HBhVil, 4, 358.2 bhaktir yathā harau me'sti tadvan niṣṭhā gurau yadi /
HBhVil, 4, 362.2 yasyāṃ guruṃ praṇamate samupāsya tu bhaktitaḥ //
HBhVil, 5, 60.2 kṣetrapālaṃ named bhaktyā madhye cātmeṣṭadaivatam //
HBhVil, 5, 114.2 bhaktiṃ muktiṃ ca bhuktiṃ ca kṛṣṇaṃ ca labhate'cirāt //
HBhVil, 5, 201.1 idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ /
HBhVil, 5, 203.5 tatpādapaṅkajagatām acalāṃ ca bhaktiṃ vāñchantam ujjhitatarānyasamastasaṅgam //
HBhVil, 5, 204.2 ujjhitataro nitarāṃ parityakto 'nyasmin bhaktivyatirikte samaste saṅga āsaktir yena tam /
HBhVil, 5, 246.1 yaś caivaṃ parayā bhaktyā sakṛt kuryān mahāmate /
HBhVil, 5, 376.1 kurute mānavo yas tu kalau bhaktiparāyaṇaḥ /
HBhVil, 5, 385.1 kāmāsakto 'pi yo nityaṃ bhaktibhāvavivarjitaḥ /
HBhVil, 5, 389.2 bhaktyā vā yadi vābhaktyā kṛtvā muktim avāpnuyāt //
HBhVil, 5, 391.2 kurute mānavo yas tu kalau bhaktiparāyaṇaḥ /
HBhVil, 5, 393.1 madbhaktibaladarpiṣṭhā matprabhuṃ na namanti ye /
HBhVil, 5, 394.2 dattaṃ devena tuṣṭena svasthānaṃ mama bhaktitaḥ //
HBhVil, 5, 398.1 kim arcitair liṅgaśatair viṣṇubhaktivivarjitaiḥ /
HBhVil, 5, 403.1 tasmād bhaktyā ca madbhaktaiḥ prītyarthe mama putraka /
HBhVil, 5, 403.2 kartavyaṃ satataṃ bhaktyā śālagrāmaśilārcanam //
HBhVil, 5, 410.2 yaḥ kuryān mānavo bhaktyā puṣpe puṣpe'śvamedhabhāk //
HBhVil, 5, 411.2 bhaktyā vā yadi vābhaktyā yaḥ karoti sa puṇyabhāk //
HBhVil, 5, 414.1 tilaprasthaśataṃ bhaktyā yo dadāti dine dine /
HBhVil, 5, 429.2 śataṃ vā pūjitaṃ bhaktyā tadā syād adhikaṃ phalam //
HBhVil, 5, 432.1 yaḥ punaḥ pūjayed bhaktyā śālagrāmaśilāśatam /
HBhVil, 5, 465.2 bhaktyā vā yadi vābhaktyā cakrāṅkaṃ pūjayen naraḥ /