Occurrences

Aitareyabrāhmaṇa
Avadānaśataka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaprakāśasudhākara
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 7, 4, 1.0 tad āhur yasya sāyaṃdugdhaṃ sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir iti prātardugdhaṃ dvaidhaṃ kṛtvā tasyānyatarām bhaktim ātacya tena yajeta sā tatra prāyaścittiḥ //
Avadānaśataka
AvŚat, 6, 3.5 yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā gurau bhaktiṃ kṛtvā sarvaśāstrāṇi adhītāni /
Buddhacarita
BCar, 4, 32.2 iha bhaktiṃ kuruṣveti hastasaṃśleṣalipsayā //
BCar, 8, 65.2 vane yadarthaṃ sa tapāṃsi tapyate śriyaṃ ca hitvā mama bhaktimeva ca //
Mahābhārata
MBh, 1, 72, 11.1 sauhārde cānurāge ca vettha me bhaktim uttamām /
MBh, 3, 54, 22.1 manoviśuddhiṃ buddhiṃ ca bhaktiṃ rāgaṃ ca bhārata /
MBh, 3, 286, 3.2 kurvanti bhaktim iṣṭāṃ ca jānīṣe tvaṃ ca bhāskara //
MBh, 6, BhaGī 18, 54.2 samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām //
MBh, 6, BhaGī 18, 68.2 bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ //
MBh, 7, 85, 63.2 tatrāham api te bhaktim arjunaṃ prati dṛṣṭavān //
MBh, 7, 95, 29.1 adya snehaṃ ca bhaktiṃ ca pāṇḍaveṣu mahātmasu /
MBh, 12, 47, 65.1 abhigamya tu yogena bhaktiṃ bhīṣmasya mādhavaḥ /
MBh, 12, 322, 21.1 tasya nārāyaṇe bhaktiṃ vahato 'mitrakarśana /
MBh, 13, 14, 171.2 mayi bhaktiṃ parāṃ divyām ekabhāvād avasthitām //
MBh, 13, 15, 50.1 vidmaḥ kṛṣṇa parāṃ bhaktim asmāsu tava śatruhan /
MBh, 13, 17, 152.1 bhaktim eva puraskṛtya mayā yajñapatir vasuḥ /
MBh, 13, 21, 13.2 bādhate maithunaṃ vipra mama bhaktiṃ ca paśya vai /
MBh, 13, 41, 33.1 vipulasya gurau vṛttiṃ bhaktim ātmani ca prabhuḥ /
Rāmāyaṇa
Rām, Ay, 40, 27.2 yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya //
Rām, Ay, 46, 50.1 jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala /
Rām, Su, 35, 62.1 bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara /
Rām, Utt, 97, 16.2 paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ityeva so 'bravīt //
Saundarānanda
SaundĀ, 5, 5.1 svaṃ cāvasaṅgaṃ pathi nirmumukṣurbhaktiṃ janasyānyamateśca rakṣan /
SaundĀ, 6, 17.1 bhaktiṃ sa buddhaṃ prati yām avocattasya prayātuṃ mayi so 'padeśaḥ /
Daśakumāracarita
DKCar, 2, 9, 28.0 atra sthitastvayaṃ bhagavadbhaktimupalapsyate //
Kirātārjunīya
Kir, 6, 33.2 guṇasampadānuguṇatāṃ gamitaḥ kurute 'sya bhaktim iva bhūtagaṇaḥ //
Kāmasūtra
KāSū, 4, 2, 47.1 tanmitrāṇi copagṛhya tair bhaktim ātmanaḥ prakāśayet //
Kūrmapurāṇa
KūPur, 1, 11, 309.2 aiśvarīṃ paramāṃ bhaktiṃ vindetānanyagāminīm //
KūPur, 1, 13, 20.1 vainyo 'pi vedavidhinā niścalāṃ bhaktimudvahan /
KūPur, 1, 15, 88.1 tataḥ prabhṛti daityendro hyananyāṃ bhaktimudvahan /
KūPur, 1, 15, 166.1 prārthayāmāsurīśāne bhaktiṃ bhaktajanapriye /
KūPur, 1, 24, 87.2 ananyāmīśvare bhaktimātmanyapi ca keśava //
KūPur, 1, 24, 90.3 īśvare niścalāṃ bhaktimātmanyapi paraṃ balam //
KūPur, 1, 28, 54.2 babhāra paramāṃ bhaktimīśāne 'vyabhicāriṇīm //
KūPur, 1, 51, 12.1 prasannamanaso dāntā aiśvarīṃ bhaktimāśritāḥ /
KūPur, 2, 4, 2.2 śakyo hi puruṣairjñātumṛte bhaktimanuttamām //
KūPur, 2, 14, 25.1 gurorgurau saṃnihite guruvad bhaktimācaret /
KūPur, 2, 35, 4.1 teṣāṃ bhaktiṃ tadā dṛṣṭvā giriśo yogināṃ guruḥ /
Liṅgapurāṇa
LiPur, 1, 22, 11.2 pradadau ca mahādevo bhaktiṃ nijapadāṃbuje //
LiPur, 1, 65, 169.2 bhaktimevaṃ puraskṛtya mayā yajñapatirvibhuḥ //
LiPur, 1, 72, 170.3 tvayi bhaktiṃ parāṃ me 'dya prasīda parameśvaram //
LiPur, 1, 72, 173.2 tvayi bhaktiṃ ca deveśa devadeva namo'stu te //
LiPur, 1, 85, 23.1 teṣāṃ bhaktimahaṃ dṛṣṭvā sadyaḥ pratyakṣatāmiyām /
LiPur, 1, 107, 33.2 varayāmi śive bhaktimityuvāca kṛtāñjaliḥ //
LiPur, 2, 46, 8.2 gurubhaktiṃ tathā kartuṃ samartho romaharṣaṇaḥ //
Matsyapurāṇa
MPur, 26, 11.1 sauhārde cānurāge ca vettha me bhaktimuttamām /
MPur, 54, 25.2 tathā surūpatārogyaṃ keśave bhaktimuttamām //
Viṣṇupurāṇa
ViPur, 1, 15, 143.2 prahlādaḥ paramāṃ bhaktiṃ ya uvāha janārdane //
ViPur, 1, 20, 17.2 kurvatas te prasanno 'haṃ bhaktim avyabhicāriṇīm /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 22.1 ato vai kavayo nityaṃ bhaktiṃ paramayā mudā /
BhāgPur, 1, 7, 10.3 kurvantyahaitukīṃ bhaktim itthambhūtaguṇo hariḥ //
BhāgPur, 1, 15, 51.2 śṛṇotyalaṃ svastyayanaṃ pavitraṃ labdhvā harau bhaktim upaiti siddhim //
BhāgPur, 1, 16, 16.2 snehaṃ ca vṛṣṇipārthānāṃ teṣāṃ bhaktiṃ ca keśave //
BhāgPur, 1, 16, 18.2 snigdheṣu pāṇḍuṣu jagatpraṇatiṃ ca viṣṇorbhaktiṃ karoti nṛpatiścaraṇāravinde //
BhāgPur, 3, 25, 22.1 mayy ananyena bhāvena bhaktiṃ kurvanti ye dṛḍhām /
BhāgPur, 4, 9, 11.1 bhaktiṃ muhuḥ pravahatāṃ tvayi me prasaṅgo bhūyād ananta mahatām amalāśayānām /
BhāgPur, 4, 12, 11.1 sarvātmanyacyute 'sarve tīvraughāṃ bhaktimudvahan /
BhāgPur, 4, 12, 18.1 bhaktiṃ harau bhagavati pravahannajasramānandabāṣpakalayā muhurardyamānaḥ /
BhāgPur, 4, 23, 37.1 muktānyasaṅgo bhagavatyamalāṃ bhaktimudvahan /
BhāgPur, 11, 11, 23.2 labhate niścalāṃ bhaktiṃ mayy uddhava sanātane //
BhāgPur, 11, 11, 46.2 labhate mayi sadbhaktiṃ matsmṛtiḥ sādhusevayā //
BhāgPur, 11, 18, 44.2 sarvabhūteṣu madbhāvo madbhaktiṃ vindate dṛḍhām //
BhāgPur, 11, 20, 11.2 jñānaṃ viśuddham āpnoti madbhaktiṃ vā yadṛcchayā //
Bhāratamañjarī
BhāMañj, 13, 224.2 prapadye bhagavadbhaktimānandodyānavāhinīm //
Rasaprakāśasudhākara
RPSudh, 4, 61.2 na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ //
Skandapurāṇa
SkPur, 13, 67.3 pravavau sukhasaṃsparśa īśe bhaktiṃ prasādayan //
SkPur, 22, 4.2 jāne bhaktiṃ tava mayi jāne cārtiṃ tavānagha /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 50.1 kṣetrasyāntaḥ praveśaś ca tvayi bhaktiṃ ca śāśvatīm /
GokPurS, 9, 77.2 dharme ratiṃ viṣṇubhaktim amaratvaṃ ca labdhavān //
Haribhaktivilāsa
HBhVil, 1, 34.2 vipraṃ pradhvastakāmaprabhṛtiripughaṭaṃ nirmalāṅgaṃ gariṣṭhāṃ bhaktiṃ kṛṣṇāṅghripaṅkeruhayugalarajorāgiṇīm udvahantam /
HBhVil, 1, 117.2 na labheyuḥ punar bhaktiṃ harer aikāntikīṃ janāḥ /
HBhVil, 2, 198.3 saṃvatsaraṃ guror bhaktiṃ kuryur viṣṇāv ivācalām //
HBhVil, 4, 350.2 sādhakasya gurau bhaktiṃ mandīkurvanti devatāḥ /
HBhVil, 5, 114.2 bhaktiṃ muktiṃ ca bhuktiṃ ca kṛṣṇaṃ ca labhate'cirāt //
HBhVil, 5, 203.5 tatpādapaṅkajagatām acalāṃ ca bhaktiṃ vāñchantam ujjhitatarānyasamastasaṅgam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 11.2 yadi jānāsi bhaktiṃ me snehād vā bhaktavatsala //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 10.2 tasmāt samāśrayed bhaktiṃ rudrasya parameṣṭhinaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 41.1 mantrahīnāṃ tu yaḥ kuryād bhaktiṃ devasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 167, 11.1 dharmasthitiṃ mahābhāgau bhaktiṃ vānuttamāṃ yuvām /
Sātvatatantra
SātT, 4, 17.2 yām āśritya samāpnoti jano bhaktiṃ janārdane //
SātT, 4, 22.1 labdhvā tāṃ nirguṇāṃ bhaktiṃ muktiṃ cāpi na manyate /
SātT, 4, 39.1 nānusaṃdhatta etā vai vinā bhaktiṃ janārdane /
SātT, 4, 49.2 dveṣeṇa narakaṃ yāti kurvan bhaktim api dvijaḥ //
SātT, 4, 56.3 vinā yena pumān yāti kurvan bhaktim api śramam //
SātT, 8, 14.1 viṣṇubhaktiṃ samāśritya paśughātaṃ samācaran /
SātT, 8, 28.2 bhaktiṃ vinā na vairāgyaṃ na jñānaṃ mokṣam aśnute //
SātT, 8, 35.2 prāpnoti paramāṃ bhaktiṃ sarvakāmapradāyinīm //
SātT, 8, 36.1 bhaktiṃ viditvā puruṣo muktiṃ necchati kaścana /
SātT, 9, 52.1 bhaktiṃ labdhavataḥ sādho kim anyad avaśiṣyate /