Occurrences

Baudhāyanadharmasūtra
Kāṭhakagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Śukasaptati
Gokarṇapurāṇasāraḥ
Haṃsadūta
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 11.1 mātulapitṛsvasā bhaginī bhāgineyī snuṣā mātulānī sakhivadhūr ity agamyāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 23, 2.0 tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścādbhaginī sicaṃ gṛhṇāti śastraṃ gṛhītvā //
Mahābhārata
MBh, 1, 13, 33.2 kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṃgama //
MBh, 1, 34, 15.2 vāsuker bhaginī kanyā samutpannā suśobhanā /
MBh, 1, 36, 4.2 jaratkārur iti brahman vāsuker bhaginī tathā //
MBh, 1, 43, 14.3 vāsuker bhaginī bhītā dharmalopān manasvinī //
MBh, 1, 43, 25.2 abravīd bhaginī tatra vāsukeḥ saṃniveśane //
MBh, 1, 49, 4.3 bhaginī nāgarājasya jaratkārur aviklavā //
MBh, 1, 60, 26.1 bṛhaspatestu bhaginī varastrī brahmacāriṇī /
MBh, 1, 72, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
MBh, 1, 111, 32.3 yā hi te bhaginī sādhvī śrutasenā yaśasvinī /
MBh, 1, 141, 4.3 bhaginī tava durbuddhe rākṣasānāṃ yaśohara //
MBh, 1, 141, 11.1 adya tvāṃ bhaginī pāpa kṛṣyamāṇaṃ mayā bhuvi /
MBh, 1, 143, 1.2 sā tato nyapatat tūrṇaṃ bhaginī tasya rakṣasaḥ /
MBh, 1, 143, 4.2 rakṣasastasya bhaginī kiṃ naḥ kruddhā kariṣyati //
MBh, 1, 157, 16.20 dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ /
MBh, 1, 175, 8.2 dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ //
MBh, 1, 176, 35.2 tasyādya bhāryā bhaginī mameyaṃ kṛṣṇā bhavitrī na mṛṣā bravīmi //
MBh, 1, 179, 14.9 tasmai pradeyā bhaginī satyam uktaṃ mayā vacaḥ /
MBh, 1, 211, 17.1 mamaiṣā bhaginī pārtha sāraṇasya sahodarā /
MBh, 3, 13, 53.2 dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī //
MBh, 3, 213, 16.3 bhaginī daityasenā me sā pūrvaṃ keśinā hṛtā //
MBh, 3, 261, 51.1 tasya tat sarvam ācakhyau bhaginī rāmavikramam /
MBh, 3, 287, 24.1 vasudevasya bhaginī sutānāṃ pravarā mama /
MBh, 4, 34, 16.1 yeyaṃ kumārī suśroṇī bhaginī te yavīyasī /
MBh, 5, 33, 59.2 vṛddho jñātir avasannaḥ kulīnaḥ sakhā daridro bhaginī cānapatyā //
MBh, 5, 80, 21.2 dhṛṣṭadyumnasya bhaginī tava kṛṣṇa priyā sakhī //
MBh, 13, 42, 8.1 tasyā hi bhaginī tāta jyeṣṭhā nāmnā prabhāvatī /
MBh, 13, 108, 19.1 jyeṣṭhā mātṛsamā cāpi bhaginī bharatarṣabha /
MBh, 15, 1, 22.1 dhṛṣṭaketośca bhaginī jarāsaṃdhasya cātmajā /
MBh, 15, 32, 10.2 madhye sthitaiṣā bhaginī dvijāgryā cakrāyudhasyāpratimasya tasya //
MBh, 15, 36, 18.2 subhadrā kṛṣṇabhaginī taccāpi viditaṃ mama //
MBh, 15, 37, 8.1 tathā kṛṣṇasya bhaginī subhadrā bhadrabhāṣiṇī /
Rāmāyaṇa
Rām, Bā, 33, 7.1 pūrvajā bhaginī cāpi mama rāghava suvratā /
Rām, Bā, 33, 9.2 lokasya hitakāmārthaṃ pravṛttā bhaginī mama //
Rām, Bā, 37, 14.1 ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tadā /
Rām, Ār, 16, 5.2 bhaginī rāmam āsādya dadarśa tridaśopamam //
Rām, Ār, 17, 26.2 virūpaṇaṃ cātmani śoṇitokṣitā śaśaṃsa sarvaṃ bhaginī kharasya sā //
Rām, Ār, 18, 19.2 iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati //
Rām, Ār, 19, 25.2 vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā //
Rām, Ār, 22, 22.1 sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ /
Rām, Ār, 34, 12.2 karṇanāsāpahāreṇa bhaginī me virūpitā //
Agnipurāṇa
AgniPur, 13, 25.1 subhadrā kṛṣṇabhaginī arjunātsamajījanat /
Amarakośa
AKośa, 1, 219.1 attikā bhaginī jyeṣṭhā niṣṭhānirvahaṇe same /
AKośa, 2, 293.1 janayitrī prasūrmātā jananī bhaginī svasā /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 38.1 ekadā gaurimuṇḍasya bhaginī gaurimadyaśāḥ /
BKŚS, 28, 62.2 pratibuddhām avocat tāṃ bhaginī dṛśyatām iti //
Daśakumāracarita
DKCar, 2, 2, 210.1 tacca muhuḥ pratiṣidhyākṛtārthā tadbhaginī kāmamañjarīmātā ca mādhavasenā rājānamaśrukaṇṭhyau vyajijñapatām deva yuṣmaddāsī rāgamañjarī rūpānurūpaśīlaśilpakauśalā pūrayiṣyati manorathān ityāsīd asmākam atimahatyāśā sādya mūlacchinnā //
DKCar, 2, 2, 250.1 mṛte ca mayi na jīviṣyatyeva te bhaginī //
DKCar, 2, 8, 283.0 ata iyaṃ madbhāryā tvadbhaginī mañjuvādinī kiyantyahāni yuṣmadantikameva tiṣṭhatu //
Divyāvadāna
Divyāv, 13, 113.1 sa dīrghamuṣṇaṃ ca niśvasya kathayati putra śrāvastīṃ kiṃ na gacchasi tāta kiṃ tatragatasya bhaviṣyati putra tatrānāthapiṇḍado gṛhapatiḥ tasya putreṇa tava bhaginī pariṇītā //
Divyāv, 13, 181.1 tato 'sya bhaginī saṃlakṣayati aticirayatyasau //
Divyāv, 19, 156.1 tena śrutaṃ yathā mama bhaginī sattvavatī saṃvṛttā //
Divyāv, 19, 159.1 tena śrutaṃ yathā sā asmākaṃ bhaginī kālagateti //
Divyāv, 19, 162.1 tena tiraḥprātiveśyāḥ pṛṣṭāḥ śrutaṃ mayā asmākaṃ bhaginī sattvavatī saṃvṛttā //
Divyāv, 19, 175.1 kiṃ kṛtaṃ asmākaṃ sattvavatī bhaginī tvayā nirgranthavigrāhitena tathā tathā upakrāntā yathā kālagatā //
Divyāv, 19, 182.1 salokānām saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 197.1 asmākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Harivaṃśa
HV, 3, 38.1 bṛhaspates tu bhaginī varastrī brahmacāriṇī /
Kūrmapurāṇa
KūPur, 1, 11, 123.1 mahendropendrabhaginī bhaktigamyā parāvarā /
KūPur, 1, 11, 144.2 bhaginī bhagavatpatnī sakalā kālakāriṇī //
KūPur, 1, 11, 158.2 mahendrabhaginī mānyā vareṇyā varadarpitā //
Liṅgapurāṇa
LiPur, 1, 70, 338.2 mahendropendrabhaginī dṛṣadvaty ekaśūladhṛk //
Matsyapurāṇa
MPur, 26, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
Nāradasmṛti
NāSmṛ, 2, 12, 72.2 pitṛvyasakhiśiṣyastrī bhaginī tatsakhī snuṣā //
NāSmṛ, 2, 13, 13.2 samāṃśabhājaḥ śeṣāḥ syur aprattā bhaginī tathā //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇupurāṇa
ViPur, 1, 15, 118.1 bṛhaspates tu bhaginī varastrī brahmacāriṇī /
Viṣṇusmṛti
ViSmṛ, 32, 7.1 asaṃstutāpi parapatnī bhaginīti vācyā putrīti māteti vā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 24.1, 6.1 āryaputra apatyavatī me bhaginī kimarthaṃ nāham iti //
Śatakatraya
ŚTr, 3, 110.1 dhairyaṃ yasya pitā kṣamā ca jananī śāntiś ciraṃ gehinī satyaṃ mitram idaṃ dayā ca bhaginī bhrātā manaḥsaṃyamaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 27, 30.1 prajvāro 'yaṃ mama bhrātā tvaṃ ca me bhaginī bhava /
Bhāratamañjarī
BhāMañj, 1, 1038.2 dantāṃśucandrikādhautaṃ babhāṣe bhaginī punaḥ //
BhāMañj, 1, 1100.2 tāta rājendravaṃśyena vṛtā sā bhaginī mama //
Kathāsaritsāgara
KSS, 1, 4, 85.1 bhaginī me tvamityuktvā dattvā prītyā dhanaṃ bahu /
KSS, 3, 3, 59.2 devī vāsavadattā ca sasnehā bhaginīva me //
KSS, 3, 3, 120.1 dvitīyā sāpi caitasyā dṛṣṭādya bhaginī tvayā /
KSS, 4, 2, 169.1 evaṃ me pūrvapatnyeṣā bhaginī te bhavān api /
KSS, 5, 3, 268.1 candraprabhā ca bhaginī jyāyasī hi sthitātra naḥ /
KSS, 5, 3, 275.2 dṛṣṭā bhavatā seyaṃ bhaginī me candrarekhākhyā //
KSS, 6, 1, 192.2 etasyā bhartṛbhaginī vidyate 'tra vaṇikstriyāḥ //
Narmamālā
KṣNarm, 3, 21.1 tataḥ svabhaginī raṇḍā bālaiva vrataśālinī /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 615.0 tathā ca sati tadduhitur bhaginīti viśeṣaṇaṃ sārthakam //
Śukasaptati
Śusa, 11, 9.17 tattvaṃ me pratipannā bhaginī pratipannaṃ ca nirvāhyate /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 81.2 purā hiḍimbabhaginī hiḍimbā nāma rākṣasī /
Haṃsadūta
Haṃsadūta, 1, 92.1 gurorantevāsī sa bhajati yadūnāṃ sacivatāṃ sakhī kālindīyaṃ kila bhavati kālasya bhaginī /
Saddharmapuṇḍarīkasūtra
SDhPS, 12, 10.1 atha khalu mahāprajāpatī gautamī bhagavato mātṛbhaginī ṣaḍbhir bhikṣuṇīsahasraiḥ sārdhaṃ śaikṣāśaikṣābhir bhikṣuṇībhiḥ utthāyāsanād yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantamullokayantī sthitābhūt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 5.1 tāpasī tasya bhaginī yājñavalkyasya dhīmataḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 33.7 tata āgatya mātā bhaginī bhāryā vā bhavati tāsāṃ yāni karmāṇi tāny eva karoti /
UḍḍT, 9, 33.9 yadi bhaginī bhavati tadā pūrvavad amūlyaṃ vastraṃ dadāti /
UḍḍT, 9, 39.2 atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā vā bhavati /
UḍḍT, 9, 39.4 yadi bhaginī bhavati tadā śatayojanād uttamāṃ striyam ānīya dadāti /