Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 47.1 karṇanāsāmukhaśirovraṇe bhaṅge bhagandare /
AHS, Sū., 4, 4.2 aṅgabhaṅgāśmarīvastimeḍhravaṅkṣaṇavedanāḥ //
AHS, Sū., 4, 11.2 aṅgabhaṅgāruciglānikārśyaśūlabhramāḥ kṣudhaḥ //
AHS, Sū., 4, 31.1 ye bhūtaviṣavāyvagnikṣatabhaṅgādisaṃbhavāḥ /
AHS, Sū., 29, 59.1 bhaṅge ca yuñjyāt phalakaṃ carmavalkakuśādi ca /
AHS, Nidānasthāna, 7, 25.1 klamāṅgabhaṅgavamathukṣavathuśvayathujvaraiḥ /
AHS, Nidānasthāna, 13, 59.1 mohavaivarṇyamūrchāṅgabhaṅgāgnisadanair yutām /
AHS, Nidānasthāna, 14, 35.2 nāsābhaṅgo 'sthimajjasthe netrarāgaḥ svarakṣayaḥ //
AHS, Cikitsitasthāna, 7, 59.2 taraṅgabhaṅgabhrūkuṭītarjanair māninīmanaḥ //
AHS, Utt., 2, 22.1 aṅgabhaṅgo 'ṅgavikṣepaḥ kūjanaṃ vepathur bhramaḥ /
AHS, Utt., 2, 28.1 pṛṣṭhabhaṅge biḍālānāṃ barhiṇāṃ ca śikhodbhave /
AHS, Utt., 26, 28.1 kāryā śalyāhṛte viddhe bhaṅgād vidalite kriyā /
AHS, Utt., 27, 1.3 pātaghātādibhir dvedhā bhaṅgo 'sthnāṃ saṃdhyasaṃdhitaḥ /
AHS, Utt., 27, 3.1 samāsād iti bhaṅgasya lakṣaṇaṃ bahudhā tu tat /
AHS, Utt., 27, 3.2 bhidyate bhaṅgabhedena tasya sarvasya sādhanam //
AHS, Utt., 27, 18.1 sādhāraṇe tu pañcāhād bhaṅgadoṣavaśena vā /
AHS, Utt., 27, 22.2 kaṣāyaiḥ pratisāryo 'tha śeṣo bhaṅgoditaḥ kramaḥ //
AHS, Utt., 27, 25.2 iti bhaṅga upakrāntaḥ sthiradhātorṛtau hime //
AHS, Utt., 27, 31.2 āpothya bhaṅgaṃ yamayet tato bhagnavad ācaret //
AHS, Utt., 29, 9.2 asthibhaṅgābhighātābhyām unnatāvanataṃ tu yat //
AHS, Utt., 35, 16.2 skandhapṛṣṭhakaṭībhaṅgo bhaven mṛtyuśca saptame //
AHS, Utt., 36, 22.2 skandhapṛṣṭhakaṭībhaṅgaḥ sarvaceṣṭānivartanam //
AHS, Utt., 36, 27.1 gātrabhaṅgo jvaraḥ śītaḥ śeṣayoḥ pūrvavad vadet /
AHS, Utt., 36, 35.1 nāsāvasādo bhaṅgo 'ṅge viḍbhedaḥ ślathasaṃdhitā /