Occurrences

Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Ṛgvedakhilāni
ṚVKh, 2, 1, 5.1 bho sarpa bhadra bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
Buddhacarita
BCar, 8, 80.1 pracakṣva me bhadra tadāśramājiraṃ hṛtastvayā yatra sa me jalāñjaliḥ /
Mahābhārata
MBh, 3, 250, 3.1 ekā hyahaṃ samprati tena vācaṃ dadāni vai bhadra nibodha cedam /
MBh, 18, 2, 51.2 gamyatāṃ bhadra yeṣāṃ tvaṃ dūtasteṣām upāntikam //
Manusmṛti
ManuS, 8, 90.1 janmaprabhṛti yat kiṃcit puṇyaṃ bhadra tvayā kṛtam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 25.1 atha nirmakṣikaṃ bhadra madhu pātuṃ manorathaḥ /
BKŚS, 3, 38.2 mamāpi bhadra dauhitraś cakravartī bhavādṛśām //
BKŚS, 7, 44.1 kaccit svastho 'si bhadreti mayoktaḥ sann abhāṣata /
BKŚS, 18, 140.2 bhadra sarvaṃ na jānāmi tat tvam ākhyāyatām iti //
BKŚS, 18, 601.1 atha dhruvakam ābhāṣe bhadra raudratarākṛteḥ /
BKŚS, 19, 170.1 pṛcchati sma ca taṃ bhadra mitre prāṇasame tava /
BKŚS, 20, 272.1 pṛcchāmi sma ca taṃ bhadra sa kaniṣṭhaḥ kva tiṣṭhati /
BKŚS, 22, 189.2 bhadra ṣaṇḍhasya tasyāśu gṛhaṃ nayata mām iti //
BKŚS, 22, 258.2 iha bhadravaṭe bhadra vinayasva pathiśramam //
BKŚS, 24, 8.2 eṣā pravrajitā bhadra kva gacchati gatair iti //
Daśakumāracarita
DKCar, 2, 2, 91.1 śrutvā caitadanukampamāno 'bravam bhadra kṣamasva //
DKCar, 2, 2, 142.1 utthāpya cainam urasopaśliṣyābhāṣiṣi bhadra kādya te pratipattiḥ iti //
DKCar, 2, 2, 183.1 rājā ca niyatamevaṃ vakṣyati bhadra prīto 'smi //
DKCar, 2, 2, 221.1 uktaṃ ca dhanamitreṇa bhadra kastavārtho yatparasya hetormāmākrośasi //
DKCar, 2, 2, 330.1 so 'bravīt sādhu bhadra darśitam //
DKCar, 2, 4, 5.0 asti cenmamāpi ko 'pi sāhāyyadānāvakāśas tam enam abhyupetyetyapṛccham bhadra saṃnāho 'yaṃ sāhasamavagamayati //
DKCar, 2, 4, 20.0 mantriṇā punaraham āhūyābhyadhāyiṣi bhadra mṛtyurevaiṣa mṛtyuvijayo nāma hiṃsāvihārī //
DKCar, 2, 4, 86.0 tamahaṃ mantrauṣadhabalenābhigṛhya pūrṇabhadramabravam bhadra siddhaṃ naḥ samīhitam //
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
DKCar, 2, 6, 25.1 sa tu māmabhyadhatta bhadra bhavaddṛṣṭeṣu rāṣṭreṣu katamatsamṛddhaṃ sampannasasyaṃ satpuruṣabhūyiṣṭhaṃ ca iti //
DKCar, 2, 6, 26.1 tamahamīṣadvihasyābravam bhadra vistīrṇeyamarṇavāmbarā //
DKCar, 2, 6, 234.1 sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ //
DKCar, 2, 8, 245.0 so 'pyevamakathayat bhadra maivaṃ vādīḥ //
Harṣacarita
Harṣacarita, 2, 18.1 aprākṣīcca dūrādeva bhadra bhadram aśeṣabhuvananiṣkāraṇabandhos tatrabhavataḥ kṛṣṇasyeti //
Tantrākhyāyikā
TAkhy, 1, 105.1 bhadra kim evaṃgate prāptakālaṃ bhavān manyate //
TAkhy, 1, 130.1 tat bhadra vinaṣṭā nāma yūyam //
TAkhy, 1, 518.1 bhadra vittaśeṣo yāvad āvayoḥ sāmānyaḥ tāvad avicchinnaḥ snehasadbhāvaḥ //
TAkhy, 1, 528.1 bhadra samavibhāgaṃ śeṣavittasya kurva iti //
TAkhy, 2, 21.1 bhadra na manyuḥ karaṇīyaḥ //
TAkhy, 2, 114.1 bhadra hiraṇya tvatsamīpavartino vayam atyantakṣudhārtāḥ //
TAkhy, 2, 310.1 bhadra vaṅkāla śobhanam anuṣṭhitaṃ bhogavarmaṇā prāhuṇakaṃ somilakaṃ saṃmānayatā //
TAkhy, 2, 375.1 bhadra anena prāvṛṭkālameghaśabdapratibodhitacittena svayūthyānusmaraṇautsukyād abhihitam //
Viṣṇupurāṇa
ViPur, 5, 19, 24.2 śrīstvāṃ matsaṃśrayā bhadra na kadācittyajiṣyati //
ViPur, 5, 19, 27.1 dharme manaśca te bhadra sarvakālaṃ bhaviṣyati /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 33.2 gotralīlātapatreṇa trāto bhadrānugṛhṇatā //
BhāgPur, 4, 7, 48.2 iti dakṣaḥ kavir yajñaṃ bhadra rudrābhimarśitam /
BhāgPur, 4, 9, 20.1 nānyair adhiṣṭhitaṃ bhadra yad bhrājiṣṇu dhruvakṣiti /
BhāgPur, 4, 27, 26.1 atho bhajasva māṃ bhadra bhajantīṃ me dayāṃ kuru /
BhāgPur, 11, 7, 5.2 jano 'bhadrarucir bhadra bhaviṣyati kalau yuge //
BhāgPur, 11, 11, 41.2 bhūr ātmā sarvabhūtāni bhadra pūjāpadāni me //
Bhāratamañjarī
BhāMañj, 13, 620.2 bhadra madgṛhamāpto 'si vitarāmi tavepsitam //
Hitopadeśa
Hitop, 1, 115.3 tato mantharaḥ sādaraṃ hiraṇyakaṃ sampūjyāha bhadra ātmano nirjanavanāgamanakāraṇam ākhyātum arhasi /
Hitop, 1, 117.2 bhadra nāhaṃ viraktaḥ kiṃtu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati /
Hitop, 1, 184.7 manthareṇoktaṃ bhadra mṛga kuśalaṃ te svecchayā udakādyāhāro 'nubhūyatām /
Hitop, 2, 32.10 kukkuro brūte bhadra mama niyogasya carcā tvayā na kartavyā /
Hitop, 2, 53.1 damanako brūte bhadra katham ahaṃ sevānabhijñaḥ paśya /
Hitop, 2, 66.1 tad bhadra anujānīhi mām /
Hitop, 2, 80.1 piṅgalako 'vadad bhadra damanaka kim etat /
Hitop, 2, 81.1 siṃho brūte bhadra mahatī śaṅkā māṃ bādhate /
Hitop, 2, 132.1 siṃho vimṛśyāha bhadra yadyapy evaṃ tathāpi saṃjīvakena saha mama mahān snehaḥ /
Hitop, 2, 152.15 saṃjīvakena sādaram uktaṃ bhadra kuśalaṃ te /
Hitop, 3, 63.5 sarvajño rājānaṃ kākaṃ ca sāntvayan brūte bhadra mā maivam /
Hitop, 4, 66.1 siṃhenoktaṃ bhadra varaṃ prāṇaparityāgo na punar īdṛśe karmaṇi pravṛttiḥ /
Hitop, 4, 68.6 sarpo 'vadad gaccha bhadra kiṃ te mama mandabhāgyasya vṛttāntapraśnena tataḥ saṃjātakautukaḥ sa ca bhekaḥ sarvathā kathyatām ity āha /
Hitop, 4, 68.7 sarpo 'py āha bhadra puravāsinaḥ śrotriyasya kauṇḍinyasya putro viṃśativarṣadeśīyaḥ sarvaguṇasampanno durdaivān mayā nṛśaṃsena daṣṭaḥ /
Hitop, 4, 90.1 tad bhadra tad ātmānam anusaṃdhehi /
Kathāsaritsāgara
KSS, 1, 4, 33.1 abhipretamidaṃ bhadra yathā tava yathā mama /
KSS, 2, 4, 121.1 gaccha madvacanādbhadra prītyā taṃ brūhi mānuṣam /
KSS, 2, 5, 98.2 martuṃ tadbhadra pāśo 'tra tvayā me badhyatāmiti //
KSS, 3, 3, 58.2 jagāda bhadra vijñāpyastāto 'mbā ca girā mama //
KSS, 3, 4, 358.1 āste vidyādharī bhadra bhadrānāmātra parvate /
KSS, 5, 2, 17.2 kutaḥ prāpto 'si gantāsi kva ca bhadrocyatām iti //
KSS, 5, 2, 195.2 asti bhadra trighaṇṭākhyaṃ himavacchikhare puram //
KSS, 5, 3, 211.1 ehyasmatsvāminī bhadra vakti tvām iti vādinī /
KSS, 5, 3, 220.1 bhadra sādhu kṛtaṃ kiṃtu gatvāsyā yakṣayoṣitaḥ /
KSS, 5, 3, 241.1 tad bhadra kim abhipretaṃ tava yat sādhayāmi te /
Śukasaptati
Śusa, 11, 9.14 patirapi tuṣṭaḥ prāha bhadra tvayā nijabāndhavasya mahatī bhaktiḥ kāryetyuktvā suptaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 11.4 atraiva vasa bhadra tvaṃ pratīcīsīmni rakṣakaḥ //
Haribhaktivilāsa
HBhVil, 5, 253.3 bhūr ātmā sarvabhūtāni bhadra pūjāpadāni me //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 210.1 mahābhadra prajñayā sūranāman asaṃkhyeyā ye vinītāstvayādya /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 22.2 varaṃ prārthaya me bhadra yatte manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 214, 7.1 yadi bhadra na cetkopaṃ karoṣi mayi sāmpratam /
Sātvatatantra
SātT, 3, 13.1 evaṃ caturvidho bhadra vairāgyaḥ samudāhṛtaḥ /