Occurrences

Ṛgveda

Ṛgveda
ṚV, 2, 41, 11.2 bhadram bhavāti naḥ puraḥ //
ṚV, 2, 43, 3.1 āvadaṃs tvaṃ śakune bhadram ā vada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ /
ṚV, 3, 9, 7.1 tad bhadraṃ tava daṃsanā pākāya cic chadayati /
ṚV, 6, 28, 1.1 ā gāvo agmann uta bhadram akran sīdantu goṣṭhe raṇayantv asme /
ṚV, 7, 104, 9.1 ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ /
ṚV, 8, 62, 4.2 yebhiḥ śaviṣṭha cākano bhadram iha śravasyate bhadrā indrasya rātayaḥ //
ṚV, 10, 32, 9.1 etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni /
ṚV, 10, 62, 1.2 tebhyo bhadram aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 86, 23.2 bhadram bhala tyasyā abhūd yasyā udaram āmayad viśvasmād indra uttaraḥ //