Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 26.1 trivargasādhanaṃ puṇyaṃ śatakoṭipravistaram /
SkPur (Rkh), Revākhaṇḍa, 1, 29.2 adyāpa devaloke tacchatakoṭipravistaram //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 2.1 mahāśṛṅge samāsīnaṃ rudrakoṭisamanvitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 9.2 koṭikoṭyo hi tīrthānāṃ praviṣṭā yā mahārṇavam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 9.2 koṭikoṭyo hi tīrthānāṃ praviṣṭā yā mahārṇavam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 10.1 kiyatyaḥ saritāṃ koṭyo narmadāṃ samupāsate /
SkPur (Rkh), Revākhaṇḍa, 10, 38.1 iyamekā saricchreṣṭhā ṛṣikoṭiniṣevitā /
SkPur (Rkh), Revākhaṇḍa, 11, 75.2 ṛṣīṇāṃ daśakoṭyastu kurukṣetranivāsinām //
SkPur (Rkh), Revākhaṇḍa, 13, 18.1 ṛṣibhir daśakoṭibhir narmadātīravāsibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 51.1 jajñe sahasrarūpā ca lakṣakoṭitanuḥ śivā /
SkPur (Rkh), Revākhaṇḍa, 15, 31.1 vimānakoṭisaṃkīrṇaḥ sa kiṃnaramahoragaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 16.2 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 21, 18.2 saptaṣaṣṭistathā koṭyo vāyustīrthāni cābravīt //
SkPur (Rkh), Revākhaṇḍa, 21, 29.1 asmiṃstu parvate tāta rudrāṇāṃ koṭayaḥ sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 48.1 purāṇe śrūyate rājansarvaṃ koṭiguṇaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 21, 57.2 sāgraṃ koṭiśataṃ tatra ṛṣīṇāmiti śuśruma //
SkPur (Rkh), Revākhaṇḍa, 21, 60.2 tatra koṭiśataṃ sāgraṃ tīrthānām amareśvare //
SkPur (Rkh), Revākhaṇḍa, 21, 62.1 īśvarānugrahātsarvaṃ tatra koṭiguṇaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 167.1 kalpakoṭiśataṃ sāgraṃ bhuktvā bhogān yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 28, 127.1 triṃśadvarṣasahasrāṇi triṃśatkoṭyas tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 134.2 rudrakoṭisamopetaṃ tena tatpuṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 34, 23.1 vyādhiśokavinirmukto dhanakoṭipatirbhavet /
SkPur (Rkh), Revākhaṇḍa, 38, 71.2 pāyasaṃ ghṛtamiśraṃ tu sa labhet koṭijaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 43, 9.2 tasya koṭiguṇaṃ puṇyaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 22.2 aṣṭāviṃśatirvai koṭyo narakāṇāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 51, 49.2 ekasmin bhojite vipre koṭir bhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 55, 26.1 ekasminbhojite vipre koṭīr bhavati bhojitā /
SkPur (Rkh), Revākhaṇḍa, 56, 48.2 devakoṭisamākīrṇaṃ koṭiliṅgottamottamam //
SkPur (Rkh), Revākhaṇḍa, 62, 6.1 dānavānāṃ mahābhāga sūditā koṭiruttamā /
SkPur (Rkh), Revākhaṇḍa, 62, 13.2 bhavetkoṭiguṇaṃ tasya nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 62, 16.2 koṭidhanapatiḥ śrīmāñjāyate rājapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 64, 4.2 bhojanaṃ caiva sarveṣāṃ sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 67, 101.1 majjāśukragataṃ pāpaṃ naśyate janmakoṭijam /
SkPur (Rkh), Revākhaṇḍa, 84, 2.3 caturdaśa tadā koṭyo nihatā brahmarakṣasām //
SkPur (Rkh), Revākhaṇḍa, 84, 19.2 yat kiṃcid dīyate tatra taddhi koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 96, 1.3 ṛṣikoṭiḥ samāyātā yatra vai kurunandana //
SkPur (Rkh), Revākhaṇḍa, 97, 92.1 evamādisahasrāṇi lakṣakoṭiśatāni ca /
SkPur (Rkh), Revākhaṇḍa, 103, 51.2 svasvarūpaiḥ sthitā devāḥ sūryakoṭisamaprabhāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 72.2 sarvaṃ koṭiguṇaṃ proktamiti svāyambhuvo 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 92.1 hemavarṇo 'mṛtamayaḥ sūryakoṭisamaprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 198.1 dānaṃ koṭiguṇaṃ sarvaṃ śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 105, 3.2 koṭikoṭiguṇaṃ sarvaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 105, 3.2 koṭikoṭiguṇaṃ sarvaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 14.2 śāntadāntajitakrodhānsa labhetkoṭijaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 113, 1.3 ṛṣikoṭirgatā tatra parāṃ siddhimupāgatā //
SkPur (Rkh), Revākhaṇḍa, 113, 2.2 ekasminbhojite vipre koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 139, 4.2 tena samyagvidhānena koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 139, 5.2 yo datte vipramukhyāya tasya tatkoṭisaṃmitam //
SkPur (Rkh), Revākhaṇḍa, 142, 74.1 kalpakoṭisahasreṇa satyabhāvāttu vanditaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 98.2 brāhmaṇaṃ bhojayed ekaṃ koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 146, 17.1 koṭivarṣasahasrāṇi rudraloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 150, 48.2 krīḍate sevyamānastu kalpakoṭiśataṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 150, 51.1 etatpuṇyaṃ pāpaharaṃ tīrthakoṭiśatādhikam /
SkPur (Rkh), Revākhaṇḍa, 155, 21.1 kalpakoṭisahasrāṇi pitarastena tarpitāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 69.2 triṃśatkoṭyo hi ghorāṇāṃ narakāṇāṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 156, 15.2 kalpakoṭisahasrāṇi dattvā syuḥ pitaraḥ śivāḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 20.1 viprāṇāṃ vedaviduṣāṃ koṭiṃ saṃbhojya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 159, 44.2 tisraḥ koṭyo 'rdhakoṭī ca romṇāmaṅgeṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 159, 44.2 tisraḥ koṭyo 'rdhakoṭī ca romṇāmaṅgeṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 159, 101.1 aṣṭāviṃśatikoṭyo vai narakāṇāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 161, 11.2 surūpaḥ subhagaścaiva dhanakoṭipatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 167, 26.1 ekasminbhojite vipre koṭirbhavati bhojitā /
SkPur (Rkh), Revākhaṇḍa, 172, 21.1 suvarṇakoṭidānena tuṣṭānkṛtvā kṣamāpitāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 47.1 ekasmin bhojite vipre koṭir bhavati bhojitā /
SkPur (Rkh), Revākhaṇḍa, 172, 79.2 kulakoṭiśataṃ sāgraṃ labhate tu śivārcanāt //
SkPur (Rkh), Revākhaṇḍa, 173, 9.1 kulakoṭiṃ samāsādya prārthayāmāsa cātmavān /
SkPur (Rkh), Revākhaṇḍa, 174, 11.1 sarvaṃ koṭiguṇaṃ tasya saṃkhyātuṃ vā na śakyate /
SkPur (Rkh), Revākhaṇḍa, 176, 21.2 vayastriṃśatkoṭigaṇairmuktaṃ tattīrthajaṃ jalam //
SkPur (Rkh), Revākhaṇḍa, 177, 3.2 bhūtīśvare naraḥ snātvā kulakoṭiṃ samuddharet //
SkPur (Rkh), Revākhaṇḍa, 182, 8.2 prāgudakpravaṇe deśe koṭitīrthasamanvitam //
SkPur (Rkh), Revākhaṇḍa, 182, 65.2 koṭitīrthaphalaṃ tasya bhaved vai nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 34.1 nārāyaṇasmṛtau yāti duritaṃ janmakoṭijam /
SkPur (Rkh), Revākhaṇḍa, 203, 1.3 yatra siddhā mahābhāgāḥ koṭisaṃkhyā maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 203, 3.2 tīrthakoṭīḥ samāhūya munibhiḥ sthāpitaḥ śivaḥ //
SkPur (Rkh), Revākhaṇḍa, 203, 6.2 tasya tīrthasya yogena sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 206, 6.2 mānuṣyaṃ prāpya duṣprāpyaṃ dhanakoṭīpatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 207, 8.2 suvarṇakoṭisahite gṛhe vai jāyate dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 94.1 kalpakoṭiśataṃ sāgraṃ paryāyeṇa pṛthakpṛthak /
SkPur (Rkh), Revākhaṇḍa, 209, 94.2 narakeṣu ca sarveṣu triṃśatkoṭiṣu saṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 209, 122.2 mṛttike hara me pāpaṃ janmakoṭiśatārjitam //
SkPur (Rkh), Revākhaṇḍa, 209, 140.2 pāpāni yāni kāni syuḥ koṭijanmārjitānyapi //
SkPur (Rkh), Revākhaṇḍa, 210, 7.2 ekasmin bhojite vipre koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 218, 16.2 ayutaiḥ prayutair nāhaṃ śatakoṭibhiruttamām /
SkPur (Rkh), Revākhaṇḍa, 219, 1.3 yatra snānaṃ ca dānaṃ ca sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 219, 4.2 kriyate tannṛpaśreṣṭha sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 220, 46.2 ṣaṣṭivarṣasahasrāṇi koṭirvarṣaśatāni ca //
SkPur (Rkh), Revākhaṇḍa, 220, 51.1 koṭivarṣaṃ tu varṣāṇāṃ krīḍitvā śivamandire /
SkPur (Rkh), Revākhaṇḍa, 221, 19.2 gosvarṇakoṭidānaiśca tatphalaṃ sthāpite śive //
SkPur (Rkh), Revākhaṇḍa, 224, 1.4 bhaktyā kṛtaṃ naraistatra sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 224, 6.2 kriyate nṛpaśārdūla sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 229, 2.1 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭistathaiva ca /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 5.2 saptaṣaṣṭisahasrāṇi ṣaṣṭikoṭyastathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 231, 34.2 krośadvaye sarvadikṣu sārdhakoṭītrayī matā //
SkPur (Rkh), Revākhaṇḍa, 231, 35.2 koṭirekā tu tīrthānāṃ kapilāsaṅgame pṛthak //
SkPur (Rkh), Revākhaṇḍa, 231, 46.2 sārdhakoṭī ca tīrthānāṃ sthitā vai korilāpure //
SkPur (Rkh), Revākhaṇḍa, 231, 51.2 bhṛgoḥ kṣetre ca tīrthānāṃ koṭirekā samāśritā //
SkPur (Rkh), Revākhaṇḍa, 232, 8.1 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyaśca sattamāḥ /