Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3881
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīgaṇeśāya namaḥ // (1.1) Par.?
oṃ namaḥ śrīpuruṣottamāya / (2.1) Par.?
oṃ namaḥ śrīnarmadāyai / (2.2) Par.?
oṃ namo hariharahiraṇyagarbhebhyo namo vyāsavālmīkiśukaparāśarebhyo namo gurugobrāhmaṇebhyaḥ / (2.3) Par.?
oṃ majjanmātaṅgagaṇḍacyutamadamadirāmodamattālimālaṃ snānaiḥ siddhāṅganānāṃ kucayugavigalat kuṅkumāsaṅgapiṅgam / (2.4) Par.?
sāyaṃ prātarmunīnāṃ kusumacayasamācchannatīrasthavṛkṣaṃ pāyādvo narmadāmbhaḥ karimakarakarākrāntarahaṃstaraṃgam // (2.5) Par.?
ubhayataṭapuṇyatīrthā prakṣālitasakalalalokaduritaughā / (3.1) Par.?
devamunimanujavandyā haratu sadā narmadā duritam // (3.2) Par.?
nāśayatu duritamakhilaṃ bhūtaṃ bhavyaṃ bhavacca bhuvi bhavinām / (4.1) Par.?
sakalapavitri tava sudhā puṇyajalā narmadā bhavati // (4.2) Par.?
taṭapulinaṃ śivadevā yasyā yatayo 'pi kāmayante vā / (5.1) Par.?
muninivahavihitasevā śivāya mama jāyatāṃ revā // (5.2) Par.?
nārāyaṇaṃ namaskṛtvā naraṃ caiva narottamam / (6.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (6.2) Par.?
naimiṣe puṇyanilaye nānāṛṣiniṣevite / (7.1) Par.?
śaunakaḥ satramāsīnaḥ sūta papraccha vistarāt // (7.2) Par.?
manye 'haṃ dharmanaipuṇyaṃ tvayi sūta sadārcitam / (8.1) Par.?
puṇyāmṛtakathāvaktā vyāsasaśiṣyastvameva hi // (8.2) Par.?
atastvāṃ paripṛcchāmi dharmatīrthāśrayaṃ kave / (9.1) Par.?
bahūni santi tīrthāni bahuśo me śrutāni ca // (9.2) Par.?
śrutā divyanadī brāhmī tathā viṣṇunadī mayā / (10.1) Par.?
tṛtīyā na mayā kvāpi śrutā raudrī saridvarā // (10.2) Par.?
tāṃ vedagarbhāṃ vikhyātāṃ vibudhaughābhivanditām / (11.1) Par.?
vada me tvaṃ mahāprājña tīrthapūgapariṣkṛtām // (11.2) Par.?
kaṃ deśam āśritā revā kathaṃ śrīrudrasaṃbhavā / (12.1) Par.?
tatsaṃśritāni tīrthāni yāni tāni vadasva me // (12.2) Par.?
sūta uvāca / (13.1) Par.?
sādhu pṛṣṭaṃ kulapate caritraṃ narmadāśritam / (13.2) Par.?
citraṃ pavitraṃ doṣaghnaṃ śrutamuktaṃ ca sattama // (13.3) Par.?
vedopavedavedāṅgādīnyabhivyasya pūritaḥ / (14.1) Par.?
aṣṭādaśapurāṇānāṃ vaktā satyavatīsutaḥ // (14.2) Par.?
taṃ namaskṛtya vakṣyāmi purāṇāni yathākramam / (15.1) Par.?
yeṣām abhivyāharaṇād abhivṛddhir vṛṣāyuṣoḥ // (15.2) Par.?
śrutiḥ smṛtiśca viprāṇāṃ cakṣuṣī parikīrtite / (16.1) Par.?
kāṇastatraikayā hīno dvābhyāmandhaḥ prakīrtitaḥ // (16.2) Par.?
śrutismṛtipurāṇāni viduṣāṃ locanatrayam / (17.1) Par.?
yastribhirnayanaiḥ paśyetso 'śo māheśvaro mataḥ // (17.2) Par.?
ātmano vedavidyā ca īśvareṇa vinirmitā / (18.1) Par.?
śaunakīyā ca paurāṇī dharmaśāstrātmikā ca yā // (18.2) Par.?
tisro vidyā imā mukhyāḥ sarvaśāstravinirṇaye / (19.1) Par.?
purāṇaṃ pañcamo veda iti brahmānuśāsanam // (19.2) Par.?
yo na veda purāṇaṃ hi na sa vedātra kiṃcana / (20.1) Par.?
katamaḥ sa hi dharmo 'sti kiṃ vā jñānaṃ tathāvidham // (20.2) Par.?
anyadvā tatkimatrāha purāṇe yanna dṛśyate / (21.1) Par.?
vedāḥ pratiṣṭhitāḥ pūrvaṃ purāṇe nātra saṃśayaḥ // (21.2) Par.?
bibhetyalpaśrutādvedo māmayaṃ pratariṣyati / (22.1) Par.?
itihāsapurāṇaiśca kṛto'yaṃ niścayaḥ purā // (22.2) Par.?
ātmā purāṇaṃ vedānāṃ pṛthagaṃgāni tāni ṣaṭ / (23.1) Par.?
yacca dṛṣṭaṃ hi vedeṣu taddṛṣṭaṃ smṛtibhiḥ kila // (23.2) Par.?
ubhābhyāṃ yattu dṛṣṭaṃ hi tatpurāṇeṣu gīyate / (24.1) Par.?
purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇaḥ smṛtam // (24.2) Par.?
anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ / (25.1) Par.?
purāṇamekamevāsīd asmin kalpāntare mune // (25.2) Par.?
trivargasādhanaṃ puṇyaṃ śatakoṭipravistaram / (26.1) Par.?
smṛtvā jagāda ca munīnprati devaścaturmukhaḥ // (26.2) Par.?
pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ / (27.1) Par.?
kālenāgrahaṇaṃ dṛṣṭvā purāṇasya tato muniḥ // (27.2) Par.?
vyāsarūpaṃ vibhuḥ kṛtvā saṃharetsa yuge yuge / (28.1) Par.?
aṣṭalakṣapramāṇe tu dvāpare dvāpare sadā // (28.2) Par.?
tadaṣṭādaśadhā kṛtvā bhūloke 'smin prabhāṣyate / (29.1) Par.?
adyāpa devaloke tacchatakoṭipravistaram // (29.2) Par.?
tathātra caturlakṣaṃ saṃkṣepeṇa niveśitam / (30.1) Par.?
purāṇāni daśāṣṭau ca sāmprataṃ tadihocyate / (30.2) Par.?
nāmatastāni vakṣyāmi śṛṇu tvamṛṣisattama // (30.3) Par.?
sargaśca pratisargaśca vaṃśo manvantarāṇi ca / (31.1) Par.?
vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam // (31.2) Par.?
brāhmaṃ purāṇaṃ tatrādyaṃ saṃhitāyāṃ vibhūṣitam / (32.1) Par.?
ślokānāṃ daśasāhasraṃ nānāpuṇyakathāyutam // (32.2) Par.?
pādmaṃ ca pañcapañcāśatsahasrāṇi nigadyate / (33.1) Par.?
tṛtīyaṃ vaiṣṇavaṃnāma trayoviṃśatisaṃkhyayā // (33.2) Par.?
caturthaṃ vāyunā proktaṃ vāyavīyamiti smṛtam / (34.1) Par.?
śivabhaktisamāyogācchaivaṃ taccāparākhyayā // (34.2) Par.?
caturviṃśatisaṃkhyātaṃ sahasrāṇi tu śaunaka / (35.1) Par.?
caturbhiḥ parvabhiḥ proktaṃ bhaviṣyaṃ pañcamaṃ tathā // (35.2) Par.?
caturdaśasahasrāṇi tathā pañca śatāni tat / (36.1) Par.?
mārkaṇḍaṃ navasāhasraṃ ṣaṣṭhaṃ tatparikīrtitam // (36.2) Par.?
āgneyaṃ saptamaṃ proktaṃ sahasrāṇi tu ṣoḍaśa / (37.1) Par.?
aṣṭamaṃ nāradīyaṃ tu proktaṃ vai pañcaviṃśatiḥ // (37.2) Par.?
navamaṃ bhagavannāma bhāgadvayavibhūṣitam / (38.1) Par.?
tadaṣṭādaśasāhasraṃ procyate granthasaṃkhyayā // (38.2) Par.?
daśamaṃ brahmavaivartaṃ tāvatsaṃkhyam ihocyate / (39.1) Par.?
laiṅgamekādaśaṃ jñeyaṃ tathaikādaśasaṃkhyayā // (39.2) Par.?
bhāgadvayaṃ viracitaṃ talliṅgamṛṣipuṃgava / (40.1) Par.?
caturviṃśatisāhasraṃ vārāhaṃ dvādaśaṃ viduḥ // (40.2) Par.?
vibhaktaṃ saptabhiḥ khaṇḍaiḥ skāndaṃ bhāgyavatāṃ vara / (41.1) Par.?
tadekāśītisāhasraṃ saṃkhyayā vai nirūpitam // (41.2) Par.?
tatastu vāmanaṃ nāma caturdaśatamaṃ smṛtam / (42.1) Par.?
saṃkhyayā daśasāhasraṃ proktaṃ kulapate purā // (42.2) Par.?
kaurmaṃ pañcadaśaṃ prāhur bhāgadvayavibhūṣitam / (43.1) Par.?
daśasaptasahasrāṇi purā sāṃkhyapate kalau // (43.2) Par.?
mātsyaṃ matsyena yatproktaṃ manave ṣoḍaśaṃ kramāt / (44.1) Par.?
taccaturdaśasāhasraṃ saṃkhyayā vadatāṃ vara // (44.2) Par.?
gāruḍaṃ saptadaśamaṃ smṛtaṃ caikonaviṃśatiḥ / (45.1) Par.?
aṣṭādaśaṃ tu brahmāṇḍaṃ bhāgadvayavibhūṣitam // (45.2) Par.?
tacca dvādaśasāhasraṃ śatamaṣṭasamanvitam / (46.1) Par.?
tathaivopapurāṇāni yāni coktāni vedhasā // (46.2) Par.?
idaṃ brahmapurāṇasya sulabhaṃ sauramuttamam / (47.1) Par.?
saṃhitādvayasaṃyuktaṃ puṇyaṃ śivakathāśrayam // (47.2) Par.?
ādyā sanatkumāroktā dvitīyā sūryabhāṣitā / (48.1) Par.?
sanatkumāranāmnā hi tadvikhyātaṃ mahāmune // (48.2) Par.?
dvitīyaṃ nārasiṃhaṃ ca purāṇe pādmasaṃjñite / (49.1) Par.?
śaukeyaṃ hi tṛtīyaṃ tu purāṇe vaiṣṇave matam // (49.2) Par.?
bārhaspatyaṃ caturthaṃ ca vāyavyaṃ saṃmataṃ sadā / (50.1) Par.?
daurvāsasaṃ pañcamaṃ ca smṛtaṃ bhāgavate sadā // (50.2) Par.?
bhaviṣye nāradoktaṃ ca sūribhiḥ kathitaṃ purā / (51.1) Par.?
kāpilaṃ mānavaṃ caiva tathaivośanaseritam // (51.2) Par.?
brahmāṇḍaṃ vāruṇaṃ cātha kālikādvayameva ca / (52.1) Par.?
māheśvaraṃ tathā sāmbaṃ sauraṃ sarvārthasaṃcayam // (52.2) Par.?
pārāśaraṃ bhāgavataṃ kaurmaṃ cāṣṭādaśaṃ kramāt / (53.1) Par.?
etānyupapurāṇāni mayoktāni yathākramam // (53.2) Par.?
purāṇasaṃhitāmetāṃ yaḥ paṭhedvā śṛṇoti ca / (54.1) Par.?
so 'nantapuṇyabhāgī syānmṛto brahmapuraṃ vrajet // (54.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe purāṇasaṃhitāvarṇanām prathamo 'dhyāyaḥ // (55.1) Par.?
Duration=0.27026104927063 secs.