Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāratamañjarī
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasārṇava
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Mugdhāvabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 199, 11.14 pṛthak pṛthak caiva dadau sa koṭiṃ pāñcālarājaḥ paramaprahṛṣṭaḥ /
MBh, 8, 17, 65.2 athāsya dhanuṣaḥ koṭiṃ punaś cicheda māriṣa //
MBh, 9, 54, 14.1 tato bhīmo mahākoṭiṃ gadāṃ gṛhyātha varmabhṛt /
MBh, 12, 306, 93.1 gokoṭiṃ sparśayāmāsa hiraṇyasya tathaiva ca /
MBh, 13, 51, 11.2 rājannārhāmyahaṃ koṭiṃ bhūyo vāpi mahādyute /
Rāmāyaṇa
Rām, Bā, 13, 41.2 daśakoṭiṃ suvarṇasya rajatasya caturguṇam //
Rām, Bā, 52, 20.2 dadāmy ekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama //
Rām, Ki, 39, 24.1 mandarasya ca ye koṭiṃ saṃśritāḥ kecid āyatām /
Rām, Ki, 41, 16.1 koṭiṃ tatra samudre tu kāñcanīṃ śatayojanām /
Rām, Yu, 31, 33.2 dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat //
Rām, Yu, 31, 33.2 dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat //
Rām, Yu, 81, 25.1 bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ /
Divyāvadāna
Divyāv, 7, 179.0 tailasya ca kumbhakoṭiṃ samudānīya dīpamālā abhyudyato dātum //
Divyāv, 7, 184.0 aparaiḥ samākhyātam rājñā prasenajitā kauśalena buddhapramukho bhikṣusaṃghastraimāsyaṃ bhojitaḥ ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇa ācchāditaḥ tailasya kumbhakoṭiṃ ca samudānīya dīpamālā abhyudyato dātumiti //
Harṣacarita
Harṣacarita, 1, 115.1 ayatnenaivātinamre sādhau dhanuṣīva guṇaḥ parāṃ koṭimāropayati visrambhaḥ //
Kūrmapurāṇa
KūPur, 2, 41, 30.1 sa vavre punarevāhaṃ japeyaṃ koṭimīśvaram /
KūPur, 2, 41, 31.2 jajāpa koṭiṃ bhagavān bhūyastadgatamānasaḥ //
KūPur, 2, 41, 33.1 tṛtīyāṃ japtumicchāmi koṭiṃ bhūyo 'pi śaṅkara /
KūPur, 2, 41, 35.1 japeyaṃ koṭimanyāṃ vai bhūyo 'pi tava tejasā /
Liṅgapurāṇa
LiPur, 1, 15, 8.2 vīrahā lakṣamātreṇa bhrūṇahā koṭimabhyaset //
Viṣṇupurāṇa
ViPur, 5, 28, 18.1 tataḥ kopaparītātmā niṣkakoṭiṃ halāyudhaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 40.1, 1.3 evaṃ tām ubhayīṃ koṭim anudhāvato yo 'syāpratīghātaḥ sa paro vaśīkāraḥ /
Bhāratamañjarī
BhāMañj, 1, 490.2 tadā vikṛttāṃ tatkoṭiṃ vahannantaścacāra saḥ //
BhāMañj, 14, 185.1 dattvātha hemakoṭīnāṃ koṭiṃ tadvacasā nṛpaḥ /
Kathāsaritsāgara
KSS, 1, 4, 103.2 yoganando mayā tatra hemakoṭiṃ sa yācitaḥ //
KSS, 1, 4, 104.2 suvarṇakoṭimetasmai dāpayeti samādiśat //
KSS, 1, 4, 113.2 suvarṇakoṭiṃ sa tataḥ śakaṭālo mahāmatiḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 17.1 adhiruhya parāṃ koṭiṃ kopo raudrātmatāṃ gataḥ /
Rasahṛdayatantra
RHT, 16, 33.1 koṭiṃ vidhyati sūto'pyanusāritaḥ sarati bījena /
RHT, 16, 33.2 pratisārito'nusārito daśakoṭiṃ vidhyate sūtaḥ //
RHT, 18, 17.2 pāte pāte daśa daśa vindati yāvaddhi koṭimapi //
Rasārṇava
RArṇ, 15, 130.1 evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ /
RArṇ, 17, 132.2 śataṃ pītasahasreṇa koṭimardhena vidhyati //
RArṇ, 18, 62.2 triguṇe vimale jīrṇe daśakoṭiṃ ca jīvati //
RArṇ, 18, 98.2 yavamātraṃ rasaṃ devi viṣṇukoṭiṃ sa jīvati //
Skandapurāṇa
SkPur, 21, 5.2 dvitīyāṃ japtumicchāmi koṭiṃ bhagavatāṃ vibho /
SkPur, 21, 6.3 jajāpa koṭimanyāṃ tu rudramevānucintayan //
SkPur, 21, 8.1 sa prāha bhagavankoṭiṃ tṛtīyāmapi kālahan /
SkPur, 21, 10.1 tatastṛtīyāṃ rudrāṇāṃ koṭimanyāṃ jajāpa ha /
SkPur, 21, 14.2 japeyaṃ koṭimanyāṃ tu bhūyo 'pi tava tejasā /
Ānandakanda
ĀK, 1, 4, 509.1 vedhayeddaśasāhasraṃ lakṣaṃ koṭimathārbudam /
ĀK, 1, 12, 17.2 koṭimaṃśaṃ tatastāmraṃ divyaṃ bhavati kāñcanam //
ĀK, 1, 23, 299.2 same tu kanake jīrṇe daśakoṭiṃ tu vedhayet //
ĀK, 1, 23, 300.1 pañcame lakṣakoṭiṃ tu ṣaḍguṇe sparśavedhakaḥ /
ĀK, 1, 23, 613.1 saptame koṭivedhī syāddaśakoṭiṃ tathāṣṭame /
ĀK, 1, 24, 122.2 evaṃ lakṣāṇi koṭiṃ ca vedhayetkramayogataḥ //
ĀK, 2, 1, 204.2 śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet //
Haribhaktivilāsa
HBhVil, 4, 330.2 vahate kaṇṭhadeśe tu kalpakoṭiṃ divaṃ vaset //
HBhVil, 4, 365.3 sa kalpakoṭiṃ narake pacyate puruṣādhamaḥ //
Mugdhāvabodhinī
MuA zu RHT, 16, 33.2, 1.0 tathottarasattvena guṇādhikyamāha koṭimityādi //
Rasārṇavakalpa
RAK, 1, 132.2 caturguṇe daśakoṭiṃ ṣaḍguṇe sparśavedhakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 158, 20.1 viprāṇāṃ vedaviduṣāṃ koṭiṃ saṃbhojya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 173, 9.1 kulakoṭiṃ samāsādya prārthayāmāsa cātmavān /
SkPur (Rkh), Revākhaṇḍa, 177, 3.2 bhūtīśvare naraḥ snātvā kulakoṭiṃ samuddharet //