Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 14.2 tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayam //
BhāgPur, 1, 7, 7.2 bhaktirutpadyate puṃsaḥ śokamohabhayāpahā //
BhāgPur, 1, 7, 18.2 parādravat prāṇaparīpsururvyāṃ yāvadgamaṃ rudrabhayādyathā kaḥ //
BhāgPur, 1, 8, 8.2 upalebhe 'bhidhāvantīm uttarāṃ bhayavihvalām //
BhāgPur, 1, 8, 31.2 vaktraṃ ninīya bhayabhāvanayā sthitasya sā māṃ vimohayati bhīr api yadbibheti //
BhāgPur, 1, 11, 3.1 tam upaśrutya ninadaṃ jagadbhayabhayāvaham /
BhāgPur, 1, 11, 3.1 tam upaśrutya ninadaṃ jagadbhayabhayāvaham /
BhāgPur, 1, 13, 18.2 rājan nirgamyatāṃ śīghraṃ paśyedaṃ bhayam āgatam //
BhāgPur, 1, 14, 10.2 dāruṇān śaṃsato 'dūrādbhayaṃ no buddhimohanam //
BhāgPur, 1, 17, 9.1 mā saurabheyātra śuco vyetu te vṛṣalādbhayam /
BhāgPur, 1, 17, 14.1 jane 'nāgasyaghaṃ yuñjan sarvato 'sya ca madbhayam /
BhāgPur, 1, 17, 29.2 tatpādamūlaṃ śirasā samagādbhayavihvalaḥ //
BhāgPur, 1, 17, 31.2 na te guḍākeśayaśodharāṇāṃ baddhāñjalervai bhayam asti kiṃcit /
BhāgPur, 1, 18, 2.2 na saṃmumohorubhayādbhagavatyarpitāśayaḥ //
BhāgPur, 1, 19, 14.2 nirvedamūlo dvijaśāparūpo yatra prasakto bhayam āśu dhatte //
BhāgPur, 2, 7, 12.2 visraṃsitān urubhaye salile mukhān me ādāya tatra vijahāra ha vedamārgān //
BhāgPur, 2, 7, 14.1 traipiṣṭaporubhayahā sa nṛsiṃharūpaṃ kṛtvā bhramadbhrukuṭidaṃṣṭrakarālavaktram /
BhāgPur, 2, 7, 24.1 yasmā adādudadhirūḍhabhayāṅgavepo mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ /
BhāgPur, 2, 7, 31.1 nandaṃ ca mokṣyati bhayādvaruṇasya pāśādgopān bileṣu pihitān mayasūnunā ca /
BhāgPur, 3, 2, 16.2 vraje ca vāso 'ribhayād iva svayaṃ purād vyavātsīd yadanantavīryaḥ //
BhāgPur, 3, 4, 16.1 karmāṇy anīhasya bhavo 'bhavasya te durgāśrayo 'thāribhayāt palāyanam /
BhāgPur, 3, 8, 20.2 yo dehabhājāṃ bhayam īrayāṇaḥ parikṣiṇoty āyur ajasya hetiḥ //
BhāgPur, 3, 9, 6.1 tāvad bhayaṃ draviṇadehasuhṛnnimittaṃ śokaḥ spṛhā paribhavo vipulaś ca lobhaḥ /
BhāgPur, 3, 14, 43.1 na brahmadaṇḍadagdhasya na bhūtabhayadasya ca /
BhāgPur, 3, 15, 33.2 paśyanti yatra yuvayoḥ suraliṅginoḥ kiṃ vyutpāditaṃ hy udarabhedi bhayaṃ yato 'sya //
BhāgPur, 3, 15, 48.1 nātyantikaṃ vigaṇayanty api te prasādaṃ kimv anyad arpitabhayaṃ bhruva unnayais te /
BhāgPur, 3, 17, 3.2 divi bhuvy antarikṣe ca lokasyorubhayāvahāḥ //
BhāgPur, 3, 18, 23.1 āgaskṛd bhayakṛd duṣkṛd asmadrāddhavaro 'suraḥ /
BhāgPur, 3, 24, 40.2 vitariṣye yayā cāsau bhayaṃ cātitariṣyati //
BhāgPur, 3, 25, 42.2 ātmanaḥ sarvabhūtānāṃ bhayaṃ tīvraṃ nivartate //
BhāgPur, 3, 25, 43.1 madbhayād vāti vāto 'yaṃ sūryas tapati madbhayāt /
BhāgPur, 3, 25, 43.1 madbhayād vāti vāto 'yaṃ sūryas tapati madbhayāt /
BhāgPur, 3, 25, 43.2 varṣatīndro dahaty agnir mṛtyuś carati madbhayāt //
BhāgPur, 3, 26, 16.1 prabhāvaṃ pauruṣaṃ prāhuḥ kālam eke yato bhayam /
BhāgPur, 3, 27, 20.1 kvacit tattvāvamarśena nivṛttaṃ bhayam ulbaṇam /
BhāgPur, 3, 29, 26.2 tasya bhinnadṛśo mṛtyur vidadhe bhayam ulbaṇam //
BhāgPur, 3, 29, 37.2 bhūtānāṃ mahadādīnāṃ yato bhinnadṛśāṃ bhayam //
BhāgPur, 3, 29, 40.1 yadbhayād vāti vāto 'yaṃ sūryas tapati yadbhayāt /
BhāgPur, 3, 29, 40.1 yadbhayād vāti vāto 'yaṃ sūryas tapati yadbhayāt /
BhāgPur, 3, 29, 40.2 yadbhayād varṣate devo bhagaṇo bhāti yadbhayāt //
BhāgPur, 3, 29, 40.2 yadbhayād varṣate devo bhagaṇo bhāti yadbhayāt //
BhāgPur, 3, 29, 42.2 agnir indhe sagiribhir bhūr na majjati yadbhayāt //
BhāgPur, 3, 29, 44.1 guṇābhimānino devāḥ sargādiṣv asya yadbhayāt /
BhāgPur, 4, 4, 7.1 tām āgatāṃ tatra na kaścanādriyad vimānitāṃ yajñakṛto bhayājjanaḥ /
BhāgPur, 4, 5, 12.2 utpetur utpātatamāḥ sahasraśo bhayāvahā divi bhūmau ca paryak //
BhāgPur, 4, 6, 2.1 saṃchinnabhinnasarvāṅgāḥ sartviksabhyā bhayākulāḥ /
BhāgPur, 4, 7, 28.3 dvandvaśvabhre khalamṛgabhaye śokadāve 'jñasārthaḥ pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ //
BhāgPur, 4, 8, 4.1 duruktau kalir ādhatta bhayaṃ mṛtyuṃ ca sattama /
BhāgPur, 4, 9, 1.2 ta evam utsannabhayā urukrame kṛtāvanāmāḥ prayayus triviṣṭapam /
BhāgPur, 4, 14, 9.1 arājakabhayādeṣa kṛto rājātadarhaṇaḥ /
BhāgPur, 4, 14, 9.2 tato 'pyāsīdbhayaṃ tvadya kathaṃ syātsvasti dehinām //
BhāgPur, 4, 22, 35.2 traivargyo 'rtho yato nityaṃ kṛtāntabhayasaṃyutaḥ //
BhāgPur, 4, 24, 68.2 viśvaṃ rudrabhayadhvastamakutaścidbhayā gatiḥ //
BhāgPur, 4, 26, 24.2 paśye na vītabhayamunmuditaṃ trilokyāmanyatra vai murariporitaratra dāsāt //
BhāgPur, 4, 27, 18.2 upanītaṃ baliṃ gṛhṇanstrījito nāvidadbhayam //
BhāgPur, 10, 1, 44.2 ātmanaḥ kṣemamanvicchan drogdhurvai parato bhayam //
BhāgPur, 10, 1, 54.2 na hyasyāste bhayaṃ saumya yadvai sāhāśarīravāk /
BhāgPur, 10, 1, 54.3 putrānsamarpayiṣye 'syā yataste bhayamutthitam //
BhāgPur, 10, 1, 60.1 pratiyātu kumāro 'yaṃ na hyasmādasti me bhayam /
BhāgPur, 10, 2, 6.1 bhagavānapi viśvātmā viditvā kaṃsajaṃ bhayam /
BhāgPur, 10, 2, 41.2 mābhūdbhayaṃ bhojapatermumūrṣorgoptā yadūnāṃ bhavitā tavātmajaḥ //
BhāgPur, 10, 4, 27.1 śokaharṣabhayadveṣalobhamohamadānvitāḥ /
BhāgPur, 10, 4, 35.1 na tvaṃ vismṛtaśastrāstrānvirathānbhayasaṃvṛtān /
BhāgPur, 11, 1, 20.2 vismitā bhayasaṃtrastā babhūvur dvārakaukasaḥ //
BhāgPur, 11, 2, 7.2 yān śrutvā śraddhayā martyo mucyate sarvato bhayāt //
BhāgPur, 11, 2, 9.1 yathā vicitravyasanād bhavadbhir viśvatobhayāt /
BhāgPur, 11, 2, 37.1 bhayaṃ dvitīyābhiniveśataḥ syād īśād apetasya viparyayo 'smṛtiḥ /
BhāgPur, 11, 2, 49.1 dehendriyaprāṇamanodhiyāṃ yo janmāpyayakṣudbhayatarṣakṛcchraiḥ /
BhāgPur, 11, 6, 13.1 ketus trivikramayutas tripatatpatāko yas te bhayābhayakaro 'suradevacamvoḥ /
BhāgPur, 11, 8, 31.2 akāmadaṃ duḥkhabhayādhiśokamohapradaṃ tuccham ahaṃ bhaje 'jñā //
BhāgPur, 11, 9, 22.2 snehād dveṣād bhayād vāpi yāti tattatsvarūpatām //
BhāgPur, 11, 10, 30.1 lokānāṃ lokapālānāṃ mad bhayaṃ kalpajīvinām /
BhāgPur, 11, 10, 30.2 brahmaṇo 'pi bhayaṃ matto dviparārdhaparāyuṣaḥ //
BhāgPur, 11, 10, 33.1 yāvad asyāsvatantratvaṃ tāvad īśvarato bhayam /
BhāgPur, 11, 20, 16.1 ahorātraiś chidyamānaṃ buddhvāyur bhayavepathuḥ /
BhāgPur, 11, 21, 18.2 eṣa dharmo nṛṇāṃ kṣemaḥ śokamohabhayāpahaḥ //