Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Mṛgendraṭīkā
Śukasaptati
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 1, 54.1 bhṛtyabharaṇam //
GautDhS, 2, 8, 4.1 pitṛdevagurubhṛtyabharaṇe 'pyanyat //
Vasiṣṭhadharmasūtra
VasDhS, 17, 54.1 bharaṇaṃ klībonmattānām //
Ṛgveda
ṚV, 10, 31, 6.2 asya sanīḍā asurasya yonau samāna ā bharaṇe bibhramāṇāḥ //
Carakasaṃhitā
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Mahābhārata
MBh, 1, 2, 105.6 dvijānāṃ bharaṇārthaṃ ca kṛtam ārādhanaṃ raveḥ /
MBh, 1, 42, 19.1 asanāmeti vai matvā bharaṇe cāvicārite /
MBh, 1, 42, 20.2 vāsuke bharaṇaṃ cāsyā na kuryām ityuvāca ha /
MBh, 1, 98, 17.19 ahaṃ tvāṃ bharaṇaṃ kṛtvā jātyandhaṃ sasutā sadā /
MBh, 1, 116, 22.61 śākamūlaphalair vanyair bharaṇaṃ vai tvayā kṛtam /
MBh, 1, 117, 29.6 eteṣāṃ bharaṇaṃ bhīṣma mahān dharmastathaiva ca /
MBh, 1, 212, 1.244 bhṛtyānāṃ bharaṇārthāya ātmanaḥ poṣaṇāya ca /
MBh, 3, 2, 49.3 bharaṇārthaṃ tu viprāṇāṃ brahman kāṅkṣe na lobhataḥ //
MBh, 3, 2, 50.2 bharaṇaṃ pālanaṃ cāpi na kuryād anuyāyinām //
MBh, 3, 2, 78.2 tapasā siddhim anviccha dvijānāṃ bharaṇāya vai //
MBh, 4, 9, 15.3 na cainam anye 'pi viduḥ kathaṃcana prādācca tasmai bharaṇaṃ yathepsitam //
MBh, 5, 146, 9.2 bharaṇe caiva sarvasya viduraḥ satyasaṃgaraḥ //
MBh, 12, 59, 54.1 abhṛtānāṃ ca bharaṇaṃ bhṛtānāṃ cānvavekṣaṇam /
MBh, 12, 60, 8.1 ārjavaṃ bhṛtyabharaṇaṃ navaite sārvavarṇikāḥ /
MBh, 12, 61, 15.1 bharaṇaṃ putradārāṇāṃ vedānāṃ pāraṇaṃ tathā /
MBh, 12, 65, 20.2 bharaṇaṃ putradārāṇāṃ śaucam adroha eva ca //
MBh, 12, 88, 33.1 pracāraṃ bhṛtyabharaṇaṃ vyayaṃ gogrāmato bhayam /
MBh, 12, 258, 33.2 mātur bharaṇamātreṇa prītiḥ snehaḥ pituḥ prajāḥ //
MBh, 12, 258, 35.1 bharaṇāddhi striyo bhartā pātyāccaiva striyāḥ patiḥ /
MBh, 12, 277, 21.1 jīvantam api caivainaṃ bharaṇe rakṣaṇe tathā /
MBh, 13, 32, 12.1 ye bhṛtyabharaṇe saktāḥ satataṃ cātithipriyāḥ /
MBh, 13, 86, 5.3 kṛttikāścodayāmāsur apatyabharaṇāya vai //
MBh, 13, 128, 50.2 bhṛtyānāṃ bharaṇaṃ dharmaḥ kṛte karmaṇyamoghatā //
MBh, 14, 93, 26.1 pālanāddhi patistvaṃ me bhartāsi bharaṇānmama /
Rāmāyaṇa
Rām, Ay, 94, 41.1 teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam /
Rām, Ay, 98, 32.1 bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt /
Daśakumāracarita
DKCar, 1, 4, 16.2 sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasrīyāv uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya rājarājagirimabhyagāt //
Harivaṃśa
HV, 9, 97.2 śeṣasya bharaṇārthāya vyakrīṇād gośatena vai //
HV, 9, 99.1 satyavrato mahābāhur bharaṇaṃ tasya cākarot /
HV, 10, 19.1 viśvāmitras tu dārāṇām āgato bharaṇe kṛte /
Kāmasūtra
KāSū, 4, 1, 32.6 bhṛtyavetanabharaṇajñānam /
Kātyāyanasmṛti
KātySmṛ, 1, 640.1 sarvasvagṛhavarjaṃ tu kuṭumbabharaṇādhikam /
Kūrmapurāṇa
KūPur, 1, 2, 76.2 kuṭumbabharaṇe yattaḥ sādhako 'sau gṛhī bhavet //
KūPur, 1, 31, 21.3 putrapautrādibhiryuktaḥ kuṭumbabharaṇotsukaḥ //
Matsyapurāṇa
MPur, 48, 44.1 tasya bhrātā pitṛvyo yaścakāra bharaṇaṃ tadā /
MPur, 114, 5.3 bharaṇātprajanāccaiva manurbharata ucyate //
Nāradasmṛti
NāSmṛ, 2, 1, 9.1 pitur eva niyogād yat kuṭumbabharaṇāya ca /
NāSmṛ, 2, 4, 6.1 kuṭumbabharaṇād dravyaṃ yatkiṃcid atiricyate /
NāSmṛ, 2, 13, 25.1 bharaṇam cāsya kurvīran strīṇām ā jīvitakṣayāt /
NāSmṛ, 2, 13, 26.1 syād yasya duhitā tasyāḥ pitraṃśo bharaṇe mataḥ /
NāSmṛ, 2, 13, 27.2 viniyogātmarakṣāsu bharaṇe ca sa īśvaraḥ //
NāSmṛ, 2, 13, 29.2 sa tasyā bharaṇaṃ kuryān nigṛhṇīyāt pathaś cyutām //
Suśrutasaṃhitā
Su, Sū., 1, 8.6 kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāṃ ca vyādhīnām upaśamanārtham /
Su, Śār., 4, 82.2 bhṛtyānāṃ bharaṇaṃ cāpi māhendraṃ kāyalakṣaṇam //
Tantrākhyāyikā
TAkhy, 2, 142.1 ayam ātmano 'py udarabharaṇe na samarthaḥ kiṃ punar anyeṣām //
Viṣṇupurāṇa
ViPur, 3, 8, 34.1 bhṛtyādibharaṇārthāya sarveṣāṃ ca parigrahaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 76.2 tyajan dāpyas tṛtīyāṃśam adravyo bharaṇaṃ striyāḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 3.2 divā cārthehayā rājan kuṭumbabharaṇena vā //
BhāgPur, 3, 30, 12.1 kuṭumbabharaṇākalpo mandabhāgyo vṛthodyamaḥ /
BhāgPur, 3, 30, 18.1 evaṃ kuṭumbabharaṇe vyāpṛtātmājitendriyaḥ /
BhāgPur, 3, 30, 33.1 kevalena hy adharmeṇa kuṭumbabharaṇotsukaḥ /
Bhāratamañjarī
BhāMañj, 13, 304.2 kubero bharaṇe rājā prāyaścitteṣu pāvakaḥ //
Garuḍapurāṇa
GarPur, 1, 49, 9.2 kuṭumbabharaṇe yuktaḥ sādhako 'sau gṛhī bhavet //
GarPur, 1, 108, 4.1 mūrkhaśiṣyopadeśena duṣṭastrībharaṇena ca /
GarPur, 1, 115, 31.2 udarabharaṇamātratuṣṭabuddheḥ puruṣapaśośca paśośca ko viśeṣaḥ //
Gītagovinda
GītGov, 7, 48.2 bahirapavaraṇam yāvakabharaṇam janayati hṛdi yojite //
Hitopadeśa
Hitop, 2, 45.3 udarabharaṇamātrakevalecchoḥ puruṣapaśoś ca paśoś ca ko viśeṣaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā vā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
Śukasaptati
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Kokilasaṃdeśa
KokSam, 2, 68.2 śaṃsanti tvāṃ nanu parabhṛtaṃ śaiśave yadbhṛto 'nyaiḥ patrivrātābharaṇa bharaṇenādya sa tvaṃ pareṣām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 50.1 bharaṇaṃ pānaṃ vastraṃ ca dadāmyetasya rogiṇaḥ /